Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 17.1 ativāhya ca duḥkhena dinaśeṣaṃ samāsamam /
BKŚS, 1, 33.2 anayat kṣaṇadāśeṣam asaṃmīlitalocanaḥ //
BKŚS, 3, 69.2 śrutvā harmyāvalīśeṣāṃ rājāpy āsīt samutsukaḥ //
BKŚS, 4, 37.2 na nikṣiptavatī śeṣam āryayā jñāpyatām iti //
BKŚS, 5, 249.1 rātrau ca yāmaśeṣāyāṃ prāvṛtyāgatya mastakam /
BKŚS, 9, 102.1 yac ca śeṣam aśeṣaṃ tat kathitaṃ gomukhena vaḥ /
BKŚS, 10, 5.1 āśitaṃ mṛdughāsānāṃ śeṣaṃ snāpitapāyitam /
BKŚS, 10, 196.1 dinaśeṣam atiprerya kṣaṇadāṃ ca sajāgarā /
BKŚS, 10, 241.2 tvadāyattaḥ sa śeṣaś ca saṃvidhattāṃ bhavān iti //
BKŚS, 11, 7.2 raṅgaśeṣas tu niśceṣṭaḥ suṣuptāvasthāṃ gataḥ //
BKŚS, 18, 417.1 śeṣatvād āyuṣas te 'pi vinivṛttapriyāsavaḥ /
BKŚS, 18, 468.2 ekaśeṣāsmadīyā yā saptamapramukhā sthitā //
BKŚS, 18, 483.2 bhāratād iva saṃgrāmāt saptaśeṣā hatodyamāḥ //
BKŚS, 20, 1.1 iti śeṣaṃ vasantasya tanupāṭalakuḍmalam /
BKŚS, 20, 60.2 ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ //
BKŚS, 20, 99.2 guruharṣaviśālākṣī karmaśeṣaṃ samāpayat //
BKŚS, 20, 158.1 sā yadā tan niśāśeṣam uttaraṃ ca divāniśam /
BKŚS, 21, 136.2 śeṣaṃ sujñānam evāsyāḥ kathāyāḥ sthīyatām iti //
BKŚS, 22, 213.2 yajñaguptagṛhaṃ gatvā dinaśeṣam ayāpayat //
BKŚS, 22, 214.2 śeṣaṃ ca yajñaguptasya sānayad divasān bahūn //
BKŚS, 23, 6.2 dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ //
BKŚS, 27, 6.1 taṃ ca dīrgham ahaḥśeṣam āyatāṃ ca vibhāvarīm /
BKŚS, 27, 114.2 kubjena brahmadattāya śeṣaṃ pratyakṣam eva ca //