Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 265.2 iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet //
TĀ, 1, 266.2 agniṣṭomādinetyeṣā parīkṣā śeṣavartinī //
TĀ, 1, 282.1 antyeṣṭiḥ śrāddhakᄆptiśca śeṣavṛttinirūpaṇam /
TĀ, 1, 319.1 prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā /
TĀ, 2, 36.2 nirvikalpaparāveśamātraśeṣatvamāgatāḥ //
TĀ, 2, 38.2 nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam //
TĀ, 4, 175.2 nādaḥ svātmaparāmarśaśeṣatā tadvilopanāt //
TĀ, 6, 96.2 amā śeṣaguhāntaḥsthāmāvāsyā viśvatarpiṇī //
TĀ, 8, 148.2 svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ //
TĀ, 8, 285.1 śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ /
TĀ, 8, 435.1 śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam /
TĀ, 16, 129.2 vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam //
TĀ, 16, 201.2 saṃskāraśeṣavartanajīvitamadhye 'sya samayalopādyam //
TĀ, 16, 222.1 avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet /
TĀ, 16, 222.1 avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet /
TĀ, 17, 68.2 parameśamahātejaḥśeṣamātratvam aśnute //
TĀ, 17, 100.2 śeṣavṛttyai śuddhatattvasṛṣṭiṃ kurvīta pūrṇayā //
TĀ, 26, 1.1 athocyate śeṣavṛttirjīvatāmupayoginī //
TĀ, 26, 10.1 tau sāṃsiddhikanirbījau ko vadeccheṣavṛttaye /
TĀ, 26, 11.1 tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve /