Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 13, 75.1 so 'pi tasmādyat kiṃciccheṣāvaśeṣamasti tamādāya prakrāntaḥ //
Divyāv, 13, 227.1 tatra bhagavāṃs taṃ svāgatamāmantrayate ākāṅkṣase vatsa pātraśeṣam bhagavan //
Divyāv, 13, 228.1 tatra bhagavānāyuṣmantamānandamāmantrayate svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti //
Divyāv, 13, 233.1 āyuṣmata ānandasya tatpātraśeṣaṃ svāgatāya vismṛtam //
Divyāv, 13, 236.1 āyuṣmānānando bhagavataḥ pātraṃ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṃ na saṃsthāpitam //
Divyāv, 13, 241.1 kiṃ kṛtam svāgatasya pātraśeṣaṃ na sthāpitamiti //
Divyāv, 13, 247.1 svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam tava pātraśeṣaṃ sthāpayiṣyāmīti //
Divyāv, 13, 260.1 sa bhagavatā kṣudhāsaṃjanitadaurmanasyaḥ samāśvāsitaḥ uktaśca putra imaṃ pātraśeṣaṃ paribhuṅkṣveti //
Divyāv, 13, 261.1 sa taṃ dṛṣṭvā saṃlakṣayati yadyapyahaṃ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ //
Divyāv, 17, 33.1 na cirasyedānīṃ tathāgatasya trayāṇāṃ vārṣikāṇāṃ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati //
Divyāv, 17, 86.1 punaraparamānanda nacirasyedānīṃ tathāgatasya nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati //
Divyāv, 18, 283.1 asya tasmin mahāsamudre 'vatīrṇasya kṣemaṃkaraḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ //