Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Yogasūtra
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 6, 1.0 rītirnāmeyamātmā kāvyasya śarīrasyeveti vākyaśeṣaḥ //
Aitareya-Āraṇyaka
AĀ, 5, 1, 2, 1.0 upākṛte stotre traidhaṃ ninayāthātrottare ca mārjālīye śeṣam antarvedīti //
AĀ, 5, 2, 3, 7.0 puruhūtaṃ puruṣṭutam iti śeṣaḥ //
AĀ, 5, 2, 4, 9.0 yaḥ satrāhā vicarṣaṇir iti śeṣaḥ //
AĀ, 5, 3, 1, 11.0 prakṛtyā śeṣaḥ //
Atharvaprāyaścittāni
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 3, 5, 7.0 prāk samiṣṭayajurhomāc ced yajamāna āgacchet samastān eva bhakṣajapān japtvā bhakṣayeccheṣam //
AVPr, 4, 2, 10.0 śeṣaś ced vyāpadyetājyena sviṣṭakṛdiḍe samāpnuyāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 27.1 śeṣakriyāyāṃ loko 'nuroddhavyaḥ //
BaudhDhS, 1, 21, 9.1 pitryapratigrahabhojanayoś ca taddivasaśeṣam //
BaudhDhS, 2, 6, 1.1 na piṇḍaśeṣaṃ pātryām utsṛjet //
BaudhDhS, 2, 14, 8.1 taccheṣeṇānnam abhighāryānnasyaitā eva tisro juhuyāt //
BaudhDhS, 2, 15, 2.1 agnau karaṇaśeṣeṇa tad annam abhighārayet /
BaudhDhS, 2, 15, 9.1 śeṣam uktam aṣṭakāhome //
BaudhDhS, 2, 18, 10.1 bhūtebhyo dayāpūrvaṃ saṃvibhajya śeṣam adbhiḥ saṃspṛśyauṣadhavat prāśnīyāt //
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 7.1 vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 38.1 triḥ prāśya trir anupibeccheṣaṃ ca kuryāt //
BaudhGS, 1, 2, 39.1 ya ātmanaḥ śreyāṃsam icchet tasmai śeṣaṃ dadyād iti //
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 1, 9, 6.1 athāsyā ājyaśeṣamāsye pracyotayatyasme devāso vapuṣe cikitsata iti catasṛbhir anucchandasam //
BaudhGS, 1, 11, 13.0 vyāhṛtībhiḥ puruṣamudvāsayāmītyudvāsyānnaśeṣaṃ patnīṃ prāśayet //
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 4, 6.1 athāgreṇāgnim udumbaraparṇeṣu hutaśeṣaṃ nidadhāti /
BaudhGS, 2, 5, 33.1 agreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadhāti namo astu nīlagrīvāya iti //
BaudhGS, 2, 6, 12.1 athāgreṇāgniṃ bilvaśākhāyāṃ hutaśeṣaṃ nidadhāti /
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 5.0 atha śaradādau iṣaś corjaś ca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 42.1 tṛptān apa ācamayyāśayeṣv annaśeṣān saṃprakirati /
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 2, 11, 50.1 evam eva śvobhūte māṃsaśeṣeṇaivam eva śvobhūte yadi tryaham //
BaudhGS, 3, 5, 18.1 athāgreṇāgniṃ darbhastambeṣu hutaśeṣaṃ nidadhāti namo rudrāya vāstoṣpataye /
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 6, 5.0 athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti //
BaudhGS, 3, 6, 6.0 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti //
BaudhGS, 3, 6, 6.0 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti //
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ mā nas toke iti dvābhyām //
BaudhGS, 4, 12, 6.1 apareṇāgniṃ ājyaśeṣam udakaśeṣaṃ cobhau jāyāpatī prāśnīyātām //
BaudhGS, 4, 12, 6.1 apareṇāgniṃ ājyaśeṣam udakaśeṣaṃ cobhau jāyāpatī prāśnīyātām //
Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 2, 10, 8.0 ṛṣabhasya pṛṣṭhe śeṣaṃ ninayaty etaṃ yuvānam ity etābhiḥ pañcabhiḥ //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 17, 4.0 śvo bhūte pitṛbhyo māṃsaśeṣeṇa māsiśrāddhasyāvṛtā śrāddhaṃ karoti //
BhārGS, 2, 29, 3.0 aśvam āsthāya cakre saṃmārṣṭy aṅkau nyaṅkāv abhita ity anuvākaśeṣeṇa //
BhārGS, 3, 16, 5.0 abhighārya vaiṣṇavyarcopasparśayitvācānteṣu pūrṇapātraṃ dattvā gomayenopalipya dadhyodanaśeṣaṃ yavodakenāvokṣya nyupya paścāt pariṣecanam //
BhārGS, 3, 16, 6.0 sampannam iti pṛṣṭveḍā devahūr ity anuvākaśeṣaṃ japet //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 5.1 abhiparyāvṛtya yaḥ sthālyāṃ śeṣas tam avajighrati vīraṃ dhatta pitara iti //
BhārŚS, 1, 20, 15.1 prokṣaṇīnāṃ śeṣam ity āśmarathyaḥ /
BhārŚS, 7, 4, 8.0 śeṣe hutvā prāñco 'bhipravrajanti //
BhārŚS, 7, 7, 13.0 avaṭe śeṣam avanayati śundhatāṃ lokaḥ pitṛṣadana iti //
BhārŚS, 7, 22, 14.0 jāghanīśeṣaṃ patny adhvaryave dadāti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
DrāhŚS, 8, 1, 3.0 atirātracaturviṃśanavāhavratātirātrā vā yathāsthānaṃ syuḥ śeṣo jyotiṣṭomena //
DrāhŚS, 11, 4, 10.0 adha āsīnāḥ śeṣeṇa stuvīran //
DrāhŚS, 13, 4, 7.1 dakṣiṇam adhyadhi kumbhyām āsaktāyāṃ śatātṛṇṇāyāṃ surāśeṣeṣv āsicyamāneṣūpatiṣṭheran /
DrāhŚS, 14, 3, 7.1 gharmaśeṣasya bhakṣayet /
DrāhŚS, 15, 3, 20.0 avabhṛthād udetyānuṣyād yajñaśeṣam //
Gautamadharmasūtra
GautDhS, 1, 1, 24.0 āśvatthapailavau śeṣe //
GautDhS, 1, 3, 6.1 guroḥ karmaśeṣeṇa japet //
GautDhS, 2, 1, 38.1 ūrdhvam adhigantuś caturthaṃ rājñaḥ śeṣaḥ //
GautDhS, 2, 2, 29.1 varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso janma pratipadyante //
GautDhS, 2, 5, 6.1 tac ced antaḥ punar āpateccheṣeṇa śudhyeran //
GautDhS, 2, 5, 7.1 rātriśeṣe dvābhyām //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 12.0 pradakṣiṇam agnim parikramyāpāṃ śeṣaṃ ninīya pūrayitvā camasaṃ pratiṣṭhāpya yathārtham //
GobhGS, 1, 4, 12.0 athaitad baliśeṣam adbhir abhyāsicyāvasalavi dakṣiṇā ninayet tat pitṛbhyo bhavati //
GobhGS, 2, 2, 11.0 śūrpeṇa śeṣam agnāv opya prāgudīcīm abhyutkrāmayanty ekam iṣa iti //
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
GobhGS, 2, 10, 45.0 tiṣṭhaty ahaḥśeṣaṃ vāgyataḥ //
GobhGS, 3, 7, 14.0 upaninayaty apāṃ śeṣaṃ yathā baliṃ na pravakṣyatīti //
GobhGS, 3, 7, 16.0 śūrpeṇa śeṣam agnāv opyānatipraṇītasyārdhaṃ vrajati //
GobhGS, 3, 8, 12.0 havirucchiṣṭaśeṣaṃ prāśayed yāvanta upetāḥ syuḥ //
GobhGS, 3, 10, 24.0 pītaśeṣam adhastāt paśor avasiñced āttam devebhyo havir iti //
GobhGS, 4, 1, 17.0 śeṣam avadāya sauviṣṭakṛtam aṣṭamyā juhuyāt //
GobhGS, 4, 10, 11.0 pūrvam anyam aparam anyam ity ubhau śeṣeṇa //
GobhGS, 4, 10, 17.0 bhūya evābhipāya śeṣaṃ brāhmaṇāya dadyāt //
Gopathabrāhmaṇa
GB, 1, 1, 27, 8.0 saṃdhyakṣaram avarṇaleśaḥ kaṇṭhyo yathoktaśeṣaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 4.2 iti śeṣaṃ ninīyamānam anumantrayate //
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 15, 8.1 sarvahutāṃ vapāṃ juhoti śeṣamutkṛṣya brāhmaṇānbhojayet //
HirGS, 2, 15, 13.1 śvobhūte māṃsaśeṣeṇa pitṛbhyo 'nnaṃ saṃskṛtya /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 17.0 pratimantraṃ keśāṃśca darbhapiñjūlīśeṣāṃścānaḍuhe gomaye 'bhūmispṛṣṭe nidadhyād brāhmaṇasya purastāt paścād itarayor varṇayoḥ //
JaimGS, 1, 13, 9.0 sa yadi sūryābhyuditaḥ sūryābhinimrukto vā taccheṣaṃ sāvitrīṃ manasā dhyāyet //
JaimGS, 1, 14, 8.0 dhānāvantaṃ dadhikrāvṇa ityetābhyām abhimantrya haviḥśeṣaṃ prāśya prāhṇe pradhīyate //
JaimGS, 1, 17, 16.0 udapātraṃ dhārayaṃstiṣṭhed ahaḥśeṣam //
JaimGS, 1, 19, 81.0 śeṣam uttarataḥ pratigṛhya brāhmaṇāya dadyāt //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 1, 23, 10.0 śeṣaṃ dhanvantaraye ninayet //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 2, 19.0 śeṣasya prāśnīyān na cānnatṛptiṃ gacchet //
JaimGS, 2, 5, 33.0 anugamanaṃ kṛtvā śeṣam anujñāpya pratyetya śeṣaṃ na prāśnīyāt //
JaimGS, 2, 5, 33.0 anugamanaṃ kṛtvā śeṣam anujñāpya pratyetya śeṣaṃ na prāśnīyāt //
Jaiminīyaśrautasūtra
JaimŚS, 7, 9.0 yathāmnātaṃ śeṣam //
Kauśikasūtra
KauśS, 1, 6, 5.0 barhir ājyaśeṣe 'nakti //
KauśS, 2, 2, 5.0 ājyaśeṣe pipīlikodvāpān opya grāmam etya sarvahutān //
KauśS, 3, 4, 4.0 pratyāvapanti śeṣam //
KauśS, 4, 2, 29.0 mātṛnāmnoḥ sarvasurabhicūrṇānyanvaktāni hutvā śeṣeṇa pralimpati //
KauśS, 5, 6, 20.0 palāśena phalīkaraṇān hutvā śeṣaṃ pratyānayati //
KauśS, 7, 2, 6.0 śeṣaṃ ninayati //
KauśS, 11, 3, 39.1 śeṣaṃ śāntyudakenopasicyābhimantrya prāśayati //
KauśS, 14, 3, 11.1 śeṣam anuvākasya japanti //
Khādiragṛhyasūtra
KhādGS, 1, 5, 31.0 śeṣam adbhiḥ sārdhaṃ dakṣiṇā ninayet //
KhādGS, 3, 2, 3.0 ninayedapāṃ śeṣam //
KhādGS, 3, 3, 9.0 tasya śeṣaṃ prāśnīyuryāvanta upetāḥ //
KhādGS, 4, 4, 14.0 ubhau śeṣeṇa //
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 2.0 na pūrvaśeṣāt //
KātyŚS, 1, 6, 5.0 guṇahānau tu śeṣabhāvāt //
KātyŚS, 1, 7, 23.0 śeṣam itare yathākhyam //
KātyŚS, 5, 4, 12.0 dakṣiṇāṃsasahitaṃ bahirvedi śeṣaṃ niṣiñcatīdam ahaṃ taptaṃ vār iti //
KātyŚS, 5, 6, 33.0 prātar vā śeṣabhāvāt //
KātyŚS, 6, 1, 5.0 ājyaśeṣam ādāya satakṣā gacchati //
KātyŚS, 6, 1, 19.0 abhimantraṇaśeṣo vāviśeṣopadeśāt //
KātyŚS, 6, 2, 17.0 avaṭe śeṣam āsiñcati śundhantām iti //
KātyŚS, 6, 6, 4.0 śeṣeṇa yajamānaś ca śiraḥprabhṛty anuṣiñcataḥ //
KātyŚS, 6, 8, 13.0 śeṣam iḍāpātryām āsicya kroḍam anasthīni ca prāsyati śroṇivarjam //
KātyŚS, 6, 8, 21.0 pratyetya vā diśo vyāghārayati vasāśeṣeṇa vājinavat //
KātyŚS, 6, 10, 6.0 upagūhanaśeṣo vā pūrvaḥ //
KātyŚS, 6, 10, 30.0 hutvā śeṣaprāśanam //
KātyŚS, 6, 10, 35.0 sarvābhāve śeṣāt sviṣṭakṛtaḥ //
KātyŚS, 10, 1, 25.0 hutaśeṣaṃ gharmartvijaḥ sayajamānāḥ samupahāvaṃ bhakṣayanti yathoktam //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 3, 22.0 ekadhanaśeṣaṃ ca //
KātyŚS, 10, 4, 14.0 hutvā pratiprasthātre prayacchati śeṣau //
KātyŚS, 10, 6, 17.0 pracaraṇīśeṣeṇa śrīṇāty enam ahaṃ parastād iti //
KātyŚS, 10, 8, 27.0 agnīvaruṇābhyāṃ sarvahutaṃ śeṣam //
KātyŚS, 15, 6, 10.0 pālāśe śeṣān āsicya putrāya prayacchati priyatamāyedaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotv iti //
KātyŚS, 15, 6, 12.0 āgnīdhrīye pālāśena śeṣān juhoti rudra yat ta ity uttarārdhe //
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
KātyŚS, 20, 1, 7.0 aktvājyaśeṣeṇa raśanāṃ dvādaśāratniṃ trayodaśāratniṃ vā nidadhāti //
KātyŚS, 20, 5, 18.0 aśvāya rātrihutaśeṣaṃ prayacchati lājī3ñ chācī3n iti //
KātyŚS, 20, 7, 27.0 śūle 'śvaśeṣaśrapaṇam //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 2.0 tejo 'sīty agnim anumantrayate tejo mayi dhehīty ātmānaṃ śeṣeṇopatiṣṭhate //
KāṭhGS, 29, 1.1 tūṣṇīm upacaritaṃ sthālīpākaṃ śrapayitvā tasyāgnim iṣṭvā prajāpatiṃ ca śeṣaṃ prāśnītaḥ /
KāṭhGS, 41, 26.1 ahaḥśeṣaṃ sthāpayet //
KāṭhGS, 50, 4.0 uktaḥ śeṣaḥ //
KāṭhGS, 51, 13.0 yathācāraṃ japa uktaḥ śeṣaḥ //
KāṭhGS, 54, 19.0 śeṣaṃ pitṛbhyaḥ piṇḍān nidadhāti //
KāṭhGS, 63, 20.0 pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate //
Mānavagṛhyasūtra
MānGS, 1, 5, 7.0 śrāddhakalpena śeṣo vyākhyātaḥ //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 14, 11.2 ājyaśeṣe dadhi samānīya tena hutaśeṣeṇa //
MānGS, 1, 14, 11.2 ājyaśeṣe dadhi samānīya tena hutaśeṣeṇa //
MānGS, 1, 17, 4.1 ājyaśeṣe dadhimadhvapo hiraṇyaśakalenopahatya triḥ prāśāpayati //
MānGS, 1, 22, 3.5 ity ahataṃ vāsaḥ paridhāpyānvārabhyāghārāv ājyabhāgau hutvājyaśeṣe dadhy ānīya dadhikrāvṇo akāriṣam iti dadhi triḥ prāśnāti //
MānGS, 2, 3, 14.0 brāhmaṇa eva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
MānGS, 2, 4, 10.0 pāśubandhikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratiyajati yathā vājinena vanaspatimājyasya //
MānGS, 2, 4, 12.0 sthālīpākena śeṣo vyākhyātaḥ //
MānGS, 2, 5, 5.0 śeṣaṃ bhūmau nikhanedapi carma //
MānGS, 2, 9, 6.0 tasyāṣṭakāhomakalpena śeṣo vyākhyātaḥ //
MānGS, 2, 12, 20.0 adbhiḥ saṃsṛjya pitṛbhyaḥ svadheti śeṣaṃ dakṣiṇā bhūmau ninayet //
Pāraskaragṛhyasūtra
PārGS, 1, 12, 5.0 śeṣam adbhiḥ praplāvya tato brāhmaṇabhojanam //
PārGS, 2, 5, 8.0 ācāryāya bhaikṣaṃ nivedayitvā vāgyato 'haḥśeṣaṃ tiṣṭhedityeke //
PārGS, 2, 14, 18.0 saktuśeṣaṃ sthaṇḍile nyupyodapātreṇopaninīyopatiṣṭhate namo 'stu sarpebhya iti tisṛbhiḥ //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 2, 17, 17.0 prakṛtād anyasmād ājyaśeṣeṇa ca pūrvavad balikarma //
PārGS, 3, 2, 4.0 prāśanānte saktuśeṣaṃ śūrpe nyupyopaniṣkramaṇaprabhṛty ā mārjanāt //
PārGS, 3, 9, 7.0 nabhyastham abhimantrayate mayobhūr ity anuvākaśeṣeṇa //
PārGS, 3, 10, 44.0 proṣitaś cet preyācchravaṇaprabhṛti kṛtodakāḥ kālaśeṣamāsīran //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 7.1 bhṛtyātithiśeṣabhojī kāle dārān upeyāt /
SVidhB, 2, 2, 1.3 nidadhyād ājyaśeṣam /
SVidhB, 2, 2, 1.7 kumāram ājyaśeṣaṃ prāśayet /
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 19, 16.0 tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt //
VaikhGS, 2, 2, 3.0 pātreṣvājyabhāgaṃ sruveṇābhighārya dvir devaśeṣaṃ pitṛbhyaḥ prāgantaṃ kṣiptvā tadaṅguṣṭhena taccaruṃ sparśayati //
VaikhGS, 2, 6, 8.0 aditis te kakṣyāmiti hutaśeṣaṃ bhojayitvā yoge yoge tavastaram ity ācamanaṃ dadāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 3, 5, 10.0 hutaśeṣeṇa śrotriyaṃ brāhmaṇaṃ tarpayitvā tasmā ṛṣabhaṃ dattvānṛṇo bhavatīti vijñāyate //
VaikhGS, 3, 7, 15.0 vayasāṃ ca krimīṇāṃ ca bhūmāvannaṃ vapāmyahamiti baliśeṣaṃ nirvapati //
VaikhGS, 3, 13, 5.0 pāyasaśeṣaṃ patnīṃ prāśayati //
VaikhGS, 3, 22, 9.0 tacchiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālam alaṃkṛtya śāntiṃ vācayitvā nivartayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 2.0 sapta ṛṣīn prīṇīhīty uttareṇa gārhapatyam apāṃ śeṣaṃ visṛjet //
VaikhŚS, 2, 7, 7.0 saṃ tvam agna ity anuvākaśeṣeṇāhavanīyam upatiṣṭhate //
VaikhŚS, 10, 1, 5.0 śeṣaṃ kṛtvāvasthāpyāhavanīyam uru viṣṇo vikramasvety āhavanīye sruveṇāhutiṃ juhoti //
VaikhŚS, 10, 1, 6.0 hutaśeṣam sruvaṃ cādāya takṣṇe śastraṃ pradāya gacchanti //
VaikhŚS, 10, 4, 9.0 āpo ripraṃ nirvahatety uttarato dakṣiṇato vā sphyenaikasphyām ullikhyāpo ripraṃ nirvahatety uttaravedyāṃ prokṣaṇīśeṣaṃ ninayet //
VaikhŚS, 10, 14, 11.0 śam ahobhyām ity anupṛṣṭhaṃ śeṣam ninayati dakṣiṇato vā //
VaikhŚS, 10, 16, 3.0 vaṣaṭkṛte hutvā pratyākramya prayājaśeṣeṇa dhruvāṃ pṛṣadājyaṃ ca sakṛtsakṛd abhighārya vapām abhighārayati nopabhṛtaṃ //
VaikhŚS, 10, 18, 20.0 sauviṣṭakṛtāni sakṛtsakṛd avadāyopabhṛti nidhāya śeṣāṇi samavattadhānyāṃ nidadhāti //
VaikhŚS, 10, 21, 15.0 prāśitāyām jāghanyāṃ śeṣam patnyai prayacchati //
Vaitānasūtra
VaitS, 2, 3, 21.1 srukśeṣaṃ prāśnāti //
VaitS, 4, 3, 25.1 śeṣaṃ pṛṣṭhyaṣaṣṭhavat sātirātram //
VaitS, 6, 3, 4.1 śeṣam abhiplavasya dvitīyādi tryahavat /
VaitS, 6, 3, 8.1 vaiśvānarasya pratimopari dyauḥ cittaś cikitvān mahiṣaḥ suparṇa iti sūktaśeṣāv āvapate //
VaitS, 8, 2, 14.1 svarasāmābhiplavagavāyuṣi śeṣeṣu /
Vasiṣṭhadharmasūtra
VasDhS, 4, 25.1 tacced antaḥ punar āpateccheṣeṇa śudhyeran //
VasDhS, 4, 26.1 rātriśeṣe dvābhyām //
VasDhS, 11, 11.1 śeṣaṃ dampatī bhuñjīyātām //
VasDhS, 23, 11.1 brahmacārī cen māṃsam aśnīyād ucchiṣṭabhojanīyaṃ kṛcchraṃ dvādaśarātraṃ caritvā vrataśeṣaṃ samāpayet //
VasDhS, 23, 46.2 grāsopacayabhojī syāt pakṣaśeṣaṃ samāpayet //
VasDhS, 23, 47.2 grāsāpacayabhojī syāt pakṣaśeṣaṃ samāpayet //
Vārāhagṛhyasūtra
VārGS, 5, 43.1 tatraiva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
VārGS, 13, 2.1 ājyaśeṣeṇa pāṇī pralipya kanyāyā mukhaṃ saṃmārṣṭi priyāṃ karomi pataye devarāṇāṃ śvaśurāya ca /
VārGS, 14, 26.0 sthālīpākena śeṣo vyākhyātaḥ //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 21.3 iti praṇītāśeṣaṃ ninīya /
VārŚS, 1, 2, 3, 30.1 śeṣam avajighret /
VārŚS, 1, 3, 1, 7.1 etena dharmeṇottarasminn aṣṭāv upadhāya citaḥ stha paricitaḥ stheti śeṣam upadadhāti //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 4, 1, 10.1 śeṣe tisraḥ samidhaḥ prādeśamātrīr udgṛhyādadhāti caitryasyāśvatthasya hariṇīḥ sahapalāśāḥ stibigavatīḥ pra vo vājā abhidyava iti gāyatrībhir brāhmaṇasya /
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 3, 18.1 prokṣaṇīśeṣeṇa pariṣicya tad viṣṇor iti svaruraśanena samunmārṣṭi //
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 5, 17.1 gātrāṇy asya mā hiṃsīr iti grīvāḥ pṛṣṭhadeśaṃ śam adbhya iti śeṣeṇa sarvataḥ //
VārŚS, 1, 6, 7, 6.1 śeṣam iḍāyām abhito daivatāni hiraṇyaśakalāv avadyati //
VārŚS, 1, 7, 2, 19.0 śamīparṇaiḥ pūrayitvā śeṣasya meṣaṃ ca meṣīṃ ca kurutaḥ //
VārŚS, 1, 7, 4, 48.1 brahmāgnīdhro yajamāna ity avaghreṇa bhakṣayitveḍāṃ haviḥśeṣāṃś ca trīn piṇḍān kṛtvā sraktiṣu prasavyaṃ nidadhāti yathā piṇḍapitṛyajña uttarāṃ śroṇīṃ parihāpya //
VārŚS, 2, 1, 1, 40.1 śeṣasyāṣāḍhāṃ tryālikhitām iṣṭakāṃ karoti //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 3, 1, 2, 21.0 agnayā ekākṣarāya chandase svāhety anuvākaśeṣeṇa yajamānam avarohayati //
VārŚS, 3, 2, 2, 31.1 graheṇa pracarya grahaśeṣaṃ prajāpatipītaṃ bhakṣayanti //
VārŚS, 3, 2, 3, 37.1 śeṣe yathādiṣṭam //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 6, 28.0 agniṣṭhaṃ varṣiṣṭham indriyakāmasya grahaśeṣāṃś ca saṃminoti //
VārŚS, 3, 2, 7, 9.1 tasya śeṣaṃ paśuśrapaṇaṃ hareyuḥ //
VārŚS, 3, 3, 2, 29.0 rudra yat ta iti śeṣam āgnīdhrīye hutvā somā indra iti yajamānam āmantrayate //
VārŚS, 3, 3, 2, 50.0 pālāśe śeṣān samavanīya kṛṣṇaviṣāṇayā vāsāṃsi visrasyendrasya yonir asīti vāsa upādatte //
VārŚS, 3, 3, 3, 37.1 abhiṣekaśeṣaṃ gārhapatya iti pratihitasya vayaṃ syāma patayo rayīṇām iti japitvā //
VārŚS, 3, 4, 1, 49.1 ādhvarikīr hutvākūtam agnim iti ṣaḍāgnikīr juhoti śeṣaṃ cāśvamedhikīnām ante pūrṇāhutīnām //
VārŚS, 3, 4, 5, 3.1 prājāpatyaṃ caruśeṣaṃ pālāśapātreṣv āsicya madhyataḥkāriṇo 'bhiṣiñcanti //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 20.0 nāgnyudakaśeṣeṇa vṛthākarmāṇi kurvītācāmed vā //
ĀpDhS, 1, 5, 5.0 śrutarṣayas tu bhavanti kecit karmaphalaśeṣeṇa punaḥsaṃbhave //
ĀpDhS, 1, 18, 26.0 yajñārthe vā nirdiṣṭe śeṣād bhuñjīrann iti hi brāhmaṇam //
ĀpDhS, 2, 2, 3.1 tataḥ parivṛttau karmaphalaśeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharmānuṣṭhānam iti pratipadyate /
ĀpDhS, 2, 8, 2.0 śeṣabhojyatithīnāṃ syāt //
ĀpDhS, 2, 17, 16.0 sarveṣu vṛtteṣu sarvataḥ samavadāya śeṣasya grāsāvarārghyaṃ prāśnīyād yathoktam //
ĀpDhS, 2, 29, 12.0 ātharvaṇasya vedasya śeṣa ity upadiśanti //
ĀpDhS, 2, 29, 15.0 strībhyaḥ sarvavarṇebhyaś ca dharmaśeṣān pratīyād ity eka ity eke //
Āpastambagṛhyasūtra
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 11, 3.1 śeṣaṃ paro japati //
ĀpGS, 13, 9.1 śeṣaṃ purastān ninīyamānam uttarayānumantrayate //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
ĀpGS, 22, 2.1 siddhaḥ śeṣas tam aṣṭadhā kṛtvā brāhmaṇebhya upaharati //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 7, 1, 13.1 sruvam ājyaśeṣaṃ cādhvaryur ādatte /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 5, 3.0 prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec chucā tvārpayāmīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 14, 9.0 tān yajamānaḥ prākṛtair āditaś caturbhiś caturo 'numantrya caturthasyānumantraṇena duraḥprabhṛtīṃs trīn uttamena śeṣam //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 7, 20, 5.1 vaṣaṭkṛte hutvā pratyākramya śeṣeṇa dhruvām abhighārya pṛṣadājyam abhighārayaty atha vapām /
ĀpŚS, 7, 27, 1.3 uttamena śeṣam //
ĀpŚS, 18, 3, 11.1 śeṣaḥ sādhāraṇaḥ //
ĀpŚS, 18, 6, 13.1 āgnīdhre haviḥśeṣān bhakṣayanti //
ĀpŚS, 18, 8, 9.1 śeṣam anudiśati //
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 4, 2.1 svayam etaṃ surāśeṣaṃ vratayann āsīta //
ĀpŚS, 19, 7, 8.1 sannān anuvākaśeṣeṇādhvaryur yajamānaś copatiṣṭhate /
ĀpŚS, 19, 8, 4.1 śeṣeṇa paryagnikṛtvaitad eva paśuśrapaṇārthaṃ praṇayati //
ĀpŚS, 19, 8, 14.1 dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti //
ĀpŚS, 19, 13, 24.1 bhakṣayitvā prāṇanihavān ātman pratiṣṭhāpayate mandrābhibhūtir ity anuvākaśeṣeṇa //
ĀpŚS, 19, 17, 14.1 manaso havir asīti haviḥśeṣān prāśnanti //
ĀpŚS, 19, 20, 12.1 iha mana ity urasi śeṣaṃ ninayati //
ĀpŚS, 19, 24, 11.0 agnir āyuṣmān ity anuvākaśeṣeṇāsyādhvaryur dakṣiṇaṃ hastaṃ gṛhṇāti //
ĀpŚS, 20, 5, 8.0 pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam //
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 18, 7.3 evam uttarābhyāṃ lauhībhiḥ sīsābhir vā parivṛktī śeṣam //
ĀpŚS, 22, 25, 13.0 śeṣaṃ saṃsthāpya saṃsṛpāṃ havirbhir diśām aveṣṭyā dvipaśunā paśubandhena sātyadūtānāṃ havirbhiḥ prayujām iti yajate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 10.1 svadhā pitṛbhya iti prācīnāvītī śeṣaṃ dakṣiṇā ninayet //
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 11, 4.0 tāsāṃ pāyayitvā dakṣiṇam anu bāhuṃ śeṣaṃ ninayet //
ĀśvGS, 1, 18, 7.0 āplutya vāgyataḥ sthitvāhaḥśeṣam ācāryasakāśe vācaṃ visṛjeta varaṃ dadāmīti //
ĀśvGS, 1, 22, 11.1 tiṣṭhed ahaḥśeṣam //
ĀśvGS, 2, 10, 6.5 yā deveṣu tanvam airayanteti ca sūktaśeṣam //
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
ĀśvGS, 3, 11, 5.1 athāparājitāyāṃ diśyavasthāya svastyātreyaṃ japati yata indra bhayāmaha iti ca sūktaśeṣam //
ĀśvGS, 4, 7, 27.1 sampannam iti pṛṣṭvā yad yad annam upayuktaṃ tat tat sthālīpākena saha piṇḍārtham uddhṛtya śeṣaṃ nivedayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 3.0 śeṣo bṛhaspatisavena //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 16, 12.0 ihaiva stam iti sūktaśeṣeṇa gṛhān prapādayanti //
ŚāṅkhGS, 1, 27, 11.0 śeṣaṃ mātā prāśnīyāt //
ŚāṅkhGS, 2, 7, 29.0 ahaḥśeṣaṃ sthānam upavāsaś ca //
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
ŚāṅkhGS, 2, 14, 18.0 prācīnāvītī dakṣiṇataḥ śeṣaṃ ninayati ye agnidagdhā iti //
ŚāṅkhGS, 3, 11, 15.0 nabhyasthe 'numantrayate mayobhūr ity anuvākaśeṣeṇa //
ŚāṅkhGS, 4, 1, 12.0 brāhmaṇebhyaḥ śeṣaṃ nivedayet //
ŚāṅkhGS, 4, 5, 10.0 hutaśeṣāddhaviḥ prāśnanti dadhikrāvṇo akāriṣam ity etayā //
ŚāṅkhGS, 4, 11, 11.0 na śeṣam //
ŚāṅkhGS, 4, 11, 12.0 pitṛdevatātithibhṛtyānāṃ śeṣaṃ bhuñjīta //
ŚāṅkhGS, 5, 5, 10.0 hutaśeṣaṃ mahāvyāhṛtibhiḥ prāśya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 6, 13.0 athaitat sthālīpākaśeṣam ātmani samavaninīya juhoti //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 12.1 tryaṃśo bhaśeṣo divasāṃśabhāgaś caturdaśaś cāpy anīya bhinnam /
Ṛgvidhāna
ṚgVidh, 1, 5, 5.2 tataḥ śeṣaṃ vidhānena śucir bhuñjīta vāgyataḥ //
Arthaśāstra
ArthaŚ, 1, 3, 9.1 gṛhasthasya svadharmājīvastulyair asamānarṣibhir vaivāhyam ṛtugāmitvaṃ devapitratithipūjā bhṛtyeṣu tyāgaḥ śeṣabhojanaṃ ca //
ArthaŚ, 1, 15, 19.1 anupalabdhasya jñānam upalabdhasya niścitabalādhānam arthadvaidhasya saṃśayacchedanam ekadeśadṛṣṭasya śeṣopalabdhir iti mantrisādhyam etat //
ArthaŚ, 2, 3, 6.1 pāṃsuśeṣeṇa vāstucchidraṃ rājabhavanaṃ vā pūrayet //
ArthaŚ, 2, 6, 16.1 siddhikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkṛtapratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ etaccheṣam asāram alpasāraṃ ca //
ArthaŚ, 2, 6, 16.1 siddhikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkṛtapratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ etaccheṣam asāram alpasāraṃ ca //
ArthaŚ, 2, 6, 21.1 vikṣepavyādhitāntarārambhaśeṣaṃ ca vyayapratyāyaḥ //
ArthaŚ, 2, 7, 3.1 tataḥ sarvādhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvīm upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet //
ArthaŚ, 2, 7, 28.1 alpaśeṣalekhyanīvīkaṃ pañcarātram ākāṅkṣeta //
ArthaŚ, 2, 15, 10.1 vikṣepavyādhitāntarārambhaśeṣaṃ ca vyayapratyāyaḥ //
ArthaŚ, 2, 15, 51.1 balīvardānāṃ māṣadroṇaṃ yavānāṃ vā pulākaḥ śeṣam aśvavidhānam //
ArthaŚ, 2, 16, 15.1 ahnaścāṣṭame bhāge paṇyādhyakṣasyārpayeyuḥ idaṃ vikrītam idaṃ śeṣam iti //
ArthaŚ, 4, 7, 11.1 viṣahatasya bhojanaśeṣaṃ vayobhiḥ parīkṣeta //
Aṣṭasāhasrikā
ASāh, 2, 4.60 arhannihaiva anupadhiśeṣe nirvāṇadhātau parinirvāsyatīti na sthātavyam /
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 64.0 sarūpāṇām ekaśeṣa ekavibhaktau //
Aṣṭādhyāyī, 1, 3, 78.0 śeṣāt kartari parasmaipadam //
Aṣṭādhyāyī, 1, 4, 7.0 śeṣo ghyasakhi //
Aṣṭādhyāyī, 1, 4, 108.0 śeṣe prathamaḥ //
Aṣṭādhyāyī, 2, 2, 23.0 śeṣo bahuvrīhiḥ //
Aṣṭādhyāyī, 2, 3, 50.0 ṣaṣṭhī śeṣe //
Aṣṭādhyāyī, 3, 3, 13.0 lṛṭ śeṣe ca //
Aṣṭādhyāyī, 3, 3, 151.0 śeṣe lṛḍayadau //
Aṣṭādhyāyī, 3, 4, 114.0 ārdhadhātukaṃ śeṣaḥ //
Aṣṭādhyāyī, 5, 4, 154.0 śeṣād vibhāṣā //
Aṣṭādhyāyī, 6, 3, 44.0 nadyāḥ śeṣasya anyatarasyām //
Aṣṭādhyāyī, 7, 2, 90.0 śeṣe lopaḥ //
Aṣṭādhyāyī, 7, 4, 60.0 halādiḥ śeṣaḥ //
Aṣṭādhyāyī, 8, 1, 41.0 śeṣe vibhāṣā //
Aṣṭādhyāyī, 8, 1, 50.0 śeṣe vibhāṣā //
Aṣṭādhyāyī, 8, 4, 18.0 śeṣe vibhāṣā 'kakhādāvaṣānta upadeśe //
Buddhacarita
BCar, 7, 16.2 kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣamasti //
BCar, 12, 99.1 tvagasthiśeṣo niḥśeṣairmedaḥpiśitaśoṇitaiḥ /
Carakasaṃhitā
Ca, Sū., 1, 128.1 kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ /
Ca, Sū., 1, 128.2 saśeṣamāturaṃ kuryānnatvajñamatam auṣadham //
Ca, Sū., 10, 17.1 śeṣatvādāyuṣo yāpyamasādhyaṃ pathyasevayā /
Ca, Sū., 14, 10.2 madhyamaṃ vaṅkṣaṇau śeṣamaṅgāvayavamiṣṭataḥ //
Ca, Sū., 21, 15.2 tvagasthiśeṣo 'tikṛśaḥ sthūlaparvā naro mataḥ //
Ca, Sū., 26, 15.1 svāduramlādibhiryogaṃ śeṣairamlādayaḥ pṛthak /
Ca, Sū., 26, 16.1 pṛthagamlādiyuktasya yogaḥ śeṣaiḥ pṛthagbhavet /
Ca, Sū., 26, 18.2 yogaṃ śeṣaiḥ pṛthagyātaścatuṣkarasasaṃkhyayā //
Ca, Sū., 26, 19.2 yuktau śeṣaiḥ pṛthagyogaṃ yātaḥ svādūṣaṇau tathā //
Ca, Sū., 26, 20.2 yātaḥ śeṣaiḥ pṛthagyogaṃ śeṣairamlakaṭū tathā //
Ca, Sū., 26, 20.2 yātaḥ śeṣaiḥ pṛthagyogaṃ śeṣairamlakaṭū tathā //
Ca, Sū., 27, 154.2 kesaraṃ mātuluṅgasya laghu śeṣamato'nyathā //
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 6, 4.6 tatra doṣeṣu caiva vyādhiṣu ca rogaśabdaḥ samānaḥ śeṣeṣu tu viśeṣavān //
Ca, Śār., 8, 11.6 tato brāhmaṇān svasti vācayitvājyaśeṣaṃ prāśnīyāt pūrvaṃ pumān paścāt strī na cocchiṣṭamavaśeṣayet /
Ca, Cik., 3, 177.1 tvaṅmātraśeṣā yeṣāṃ ca bhavatyāganturanvayaḥ /
Ca, Cik., 5, 94.2 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca nā pibet //
Ca, Cik., 5, 116.2 śṛtāccheṣaṃ ghṛtasamaṃ sarpiṣaśca catuṣpalam //
Ca, Cik., 5, 124.1 jalāḍhake pādaśeṣe rasamāmalakasya ca /
Ca, Cik., 5, 126.3 śeṣe 'ṣṭabhāge tasyaiva puṣpakalkaṃ pradāpayet //
Ca, Cik., 5, 144.1 pādaśeṣe rase tasmin pippalīṃ nāgaraṃ vacām /
Ca, Cik., 2, 1, 29.2 sādhayedghṛtaśeṣaṃ ca supūtaṃ yojayet punaḥ //
Ca, Cik., 2, 2, 20.1 kṣīraśeṣeṇa tenādyād ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 3, 9.2 vivarjayet payaḥśeṣaṃ tatpūtaṃ kṣaudrasarpiṣā //
Mahābhārata
MBh, 1, 1, 63.39 viśeṣaṇe gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 1, 113.4 jayadrathaṃ mokṣitaṃ jīvaśeṣaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 128.2 bhīṣmaṃ kṛtvā somakān alpaśeṣāṃstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 160.1 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo 'smākaṃ pāṇḍavānāṃ ca sapta /
MBh, 1, 2, 182.2 sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ /
MBh, 1, 2, 241.4 sādhor iva gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 31, 5.1 śeṣaḥ prathamato jāto vāsukistadanantaram /
MBh, 1, 32, 2.2 teṣāṃ tu bhagavāñ śeṣastyaktvā kadrūṃ mahāyaśāḥ /
MBh, 1, 32, 6.2 kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru //
MBh, 1, 32, 7.2 brūhi kāmaṃ ca me śeṣa yat te hṛdi ciraṃ sthitam //
MBh, 1, 32, 8.1 śeṣa uvāca /
MBh, 1, 32, 12.3 tam evaṃvādinaṃ śeṣaṃ pitāmaha uvāca ha //
MBh, 1, 32, 13.2 jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam /
MBh, 1, 32, 15.1 vṛṇīṣva ca varaṃ mattaḥ śeṣa yat te 'bhikāṅkṣitam /
MBh, 1, 32, 17.1 śeṣa uvāca /
MBh, 1, 32, 18.2 prīto 'smyanena te śeṣa damena praśamena ca /
MBh, 1, 32, 19.2 tvaṃ śeṣa samyak calitāṃ yathāvat saṃgṛhya tiṣṭhasva yathācalā syāt /
MBh, 1, 32, 20.1 śeṣa uvāca /
MBh, 1, 32, 21.3 imāṃ dharāṃ dhārayatā tvayā hi me mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati //
MBh, 1, 32, 23.2 śeṣo 'si nāgottama dharmadevo mahīm imāṃ dhārayase yad ekaḥ /
MBh, 1, 33, 4.4 mātṛśāpavimokṣārthaṃ na śeṣo labdhavān varam //
MBh, 1, 48, 19.2 alpaśeṣaparīvāro vāsukiḥ paryatapyata //
MBh, 1, 57, 57.13 ahaṃ śeṣo bhaviṣyāmi nīyatām acireṇa nauḥ /
MBh, 1, 59, 40.1 śeṣo 'nanto vāsukiśca takṣakaśca bhujaṃgamaḥ /
MBh, 1, 61, 91.1 śeṣasyāṃśastu nāgasya baladevo mahābalaḥ /
MBh, 1, 113, 26.1 śeṣeṣvanyeṣu kāleṣu svātantryaṃ strī kilārhati /
MBh, 1, 114, 60.1 karkoṭako 'tha śeṣaśca vāsukiśca bhujaṃgamaḥ /
MBh, 1, 119, 38.63 maivaṃ vadasva kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 119, 38.64 pratyādiṣṭo hi duṣṭātmā śeṣe 'pi praharet tava /
MBh, 1, 119, 43.117 mā maivaṃ vada kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 119, 43.118 pratyādiṣṭo hi pāpātmā śeṣeṣu prahareta ha /
MBh, 1, 158, 8.2 śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam //
MBh, 1, 163, 16.3 snāyvasthiśeṣair nirmāṃsair dhamanīsaṃtatair bhṛśam //
MBh, 1, 184, 5.2 tataśca śeṣaṃ pravibhajya śīghram ardhaṃ caturṇāṃ mama cātmanaśca //
MBh, 1, 189, 23.2 uvāca cedaṃ bahurūpam ugraṃ draṣṭā śeṣasya bhagavaṃstvaṃ bhavādya //
MBh, 1, 189, 24.1 tam abravīd ugradhanvā prahasya naivaṃśīlāḥ śeṣam ihāpnuvanti /
MBh, 1, 189, 25.1 śeṣo 'pyevaṃ bhavitā vo na saṃśayo yoniṃ sarve mānuṣīm āviśadhvam /
MBh, 2, 9, 10.7 anujñātāśca śeṣeṇa yathārham upaviśya ca //
MBh, 2, 16, 9.1 atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ /
MBh, 2, 72, 18.2 api śeṣaṃ bhaved adya putrāṇāṃ mama saṃjaya //
MBh, 3, 1, 40.1 taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ /
MBh, 3, 2, 58.2 vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
MBh, 3, 2, 58.2 vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
MBh, 3, 4, 7.2 śeṣaṃ vighasasaṃjñaṃ tu paścād bhuṅkte yudhiṣṭhiraḥ /
MBh, 3, 4, 7.3 yudhiṣṭhiraṃ bhojayitvā śeṣam aśnāti pārṣatī //
MBh, 3, 5, 6.1 etasya te duṣpraṇītasya rājañ śeṣasyāhaṃ paripaśyāmy upāyam /
MBh, 3, 5, 8.2 evaṃ śeṣaṃ yadi putreṣu te syād etad rājaṃs tvaramāṇaḥ kuruṣva //
MBh, 3, 5, 9.2 na hi kruddho bhīmaseno 'rjuno vā śeṣaṃ kuryācchātravāṇām anīke //
MBh, 3, 13, 73.2 saśeṣatvān mahābāho bhīmasya puruṣottama //
MBh, 3, 31, 13.2 tad dattvātithibhṛtyebhyo rājañ śeṣeṇa jīvasi //
MBh, 3, 46, 15.1 śeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya /
MBh, 3, 46, 15.2 na tu kuryuḥ śarāḥ śeṣam astās tāta kirīṭinā //
MBh, 3, 48, 4.3 na śeṣam iha paśyāmi tadā sainyasya saṃjaya //
MBh, 3, 57, 15.2 nūnaṃ manye na śeṣo 'sti naiṣadhasya mahātmanaḥ //
MBh, 3, 103, 12.1 hataśeṣās tataḥ kecit kāleyā manujottama /
MBh, 3, 119, 15.2 vane smaran vāsam imaṃ sughoraṃ śeṣaṃ na kuryād iti niścitaṃ me //
MBh, 3, 119, 16.2 śītoṣṇavātātapakarśitāṅgo na śeṣam ājāvasuhṛtsu kuryāt //
MBh, 3, 157, 70.1 taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ /
MBh, 3, 186, 8.2 naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃcana //
MBh, 3, 187, 10.2 śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām //
MBh, 3, 187, 47.2 loke yacca bhaveccheṣam iha sthāvarajaṅgamam //
MBh, 3, 188, 5.2 samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati //
MBh, 3, 194, 9.3 nāgasya bhoge mahati śeṣasyāmitatejasaḥ //
MBh, 3, 220, 11.1 sambhūtaṃ lohitode tu śukraśeṣam avāpatat /
MBh, 3, 221, 68.2 śeṣā daityagaṇā ghorā bhītās trastā durāsadaiḥ /
MBh, 3, 242, 16.1 śeṣās tu pāṇḍavā rājan naivocuḥ kiṃcid apriyam /
MBh, 3, 244, 4.2 pratyabruvan mṛgās tatra hataśeṣā yudhiṣṭhiram //
MBh, 3, 246, 6.2 devatātithiśeṣeṇa kurute dehayāpanam //
MBh, 3, 247, 25.1 trayastriṃśad ime lokāḥ śeṣā lokā manīṣibhiḥ /
MBh, 3, 254, 4.3 ete vīrāḥ patayo me sametā na vaḥ śeṣaḥ kaścid ihāsti yuddhe //
MBh, 3, 254, 11.1 nāsyāparāddhāḥ śeṣam ihāpnuvanti nāpyasya vairaṃ vismarate kadācit /
MBh, 3, 265, 1.3 maṇiśeṣābhyalaṃkārāṃ rudatīṃ ca pativratām //
MBh, 3, 270, 17.1 te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ /
MBh, 3, 277, 29.1 tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ /
MBh, 3, 277, 30.1 sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca /
MBh, 3, 299, 4.2 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 4, 21, 6.3 rātriśeṣaṃ tad atyugraṃ dhārayāmāsatur hṛdā //
MBh, 4, 25, 4.1 asya varṣasya śeṣaṃ ced vyatīyur iha pāṇḍavāḥ /
MBh, 4, 44, 17.2 siṃhaḥ pāśavinirmukto na naḥ śeṣaṃ kariṣyati //
MBh, 4, 45, 15.2 vairāntakaraṇo jiṣṇur na naḥ śeṣaṃ kariṣyati //
MBh, 4, 45, 25.2 kuryur ete kvaciccheṣaṃ na tu kruddho dhanaṃjayaḥ //
MBh, 5, 39, 28.2 śeṣasaṃpratipattistu buddhimatsveva tiṣṭhati //
MBh, 5, 39, 41.2 atīte kāryaśeṣajño naro 'rthair na prahīyate //
MBh, 5, 41, 4.3 tvam eva vidura brūhi prajñāśeṣo 'sti cet tava //
MBh, 5, 47, 90.2 anyatra yuddhāt kuravaḥ parīpsan na yudhyatāṃ śeṣa ihāsti kaścit //
MBh, 5, 51, 13.2 na tu śeṣaṃ śarāḥ kuryur astāstāta kirīṭinā //
MBh, 5, 64, 2.1 brūhi saṃjaya yaccheṣaṃ vāsudevād anantaram /
MBh, 5, 70, 57.2 anubandhaśca pāpo 'tra śeṣaścāpyavaśiṣyate //
MBh, 5, 70, 58.1 śeṣo hi balam āsādya na śeṣam avaśeṣayet /
MBh, 5, 70, 58.1 śeṣo hi balam āsādya na śeṣam avaśeṣayet /
MBh, 5, 93, 33.2 tvayi prakṛtim āpanne śeṣaṃ syāt kurunandana //
MBh, 5, 101, 2.1 eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā /
MBh, 5, 122, 58.1 astu śeṣaṃ kauravāṇāṃ mā parābhūd idaṃ kulam /
MBh, 5, 132, 28.2 pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ //
MBh, 5, 149, 37.2 rātriśeṣe vyatikrānte prayāsyāmo raṇājiram /
MBh, 6, 15, 59.2 śeṣaṃ kiṃcit prapaśyāmi pratyanīke mahīkṣitām //
MBh, 6, 46, 14.1 jīvitasya hi śeṣeṇa tapastapsyāmi duścaram /
MBh, 6, 63, 10.2 śeṣaṃ cākalpayad devam anantam iti yaṃ viduḥ //
MBh, 6, 86, 22.1 tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata /
MBh, 6, 98, 37.1 evaṃ te vadhyamānāstu hataśeṣā mahāgajāḥ /
MBh, 6, 103, 23.2 jīvitasyādya śeṣeṇa cariṣye dharmam uttamam //
MBh, 6, 114, 81.3 kiṃciccheṣe dinakare putrāṇāṃ tava paśyatām //
MBh, 6, 116, 43.1 yāvat tiṣṭhanti samare hataśeṣāḥ sahodarāḥ /
MBh, 7, 23, 13.2 putraśeṣaṃ cikīrṣeyaṃ kṛcchraṃ na maraṇaṃ bhavet //
MBh, 7, 69, 48.2 sa śeṣaḥ pannagaśreṣṭhaḥ svasti tubhyaṃ prayacchatu //
MBh, 7, 82, 36.1 māgadhān dravato dṛṣṭvā hataśeṣān samantataḥ /
MBh, 7, 89, 16.1 tatra śeṣaṃ na paśyāmi praviṣṭe savyasācini /
MBh, 7, 95, 5.1 ato 'nyaṃ pṛtanāśeṣaṃ manye kunadikām iva /
MBh, 7, 103, 48.2 śeṣasya rakṣaṇārthaṃ ca saṃdhāsyati suyodhanaḥ //
MBh, 7, 126, 9.2 tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe //
MBh, 7, 126, 28.2 hato bhūriśravāścaiva kiṃ śeṣaṃ tatra manyase //
MBh, 7, 171, 23.1 hataśeṣaṃ balaṃ tatra pāṇḍavānām atiṣṭhata /
MBh, 8, 1, 42.2 hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ //
MBh, 8, 1, 45.1 matputraśeṣasya tathā tathānyeṣāṃ ca saṃjaya /
MBh, 8, 4, 107.3 hatapravīraṃ vidhvastaṃ kiṃciccheṣaṃ svakaṃ balam /
MBh, 8, 5, 38.2 nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi //
MBh, 8, 7, 24.2 phalguśeṣā mahābāho tṛṇais tulyā matā mama //
MBh, 8, 17, 119.1 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 8, 18, 35.2 prāvidhyata tataḥ śeṣaṃ sutasomo mahārathaḥ //
MBh, 8, 33, 22.2 kārūṣā matsyaśeṣāś ca kekayāḥ kāśikosalāḥ /
MBh, 8, 51, 3.2 anyonyaṃ samare prāpya kiṃciccheṣā viśāṃ pate //
MBh, 8, 62, 11.2 kṛpaprabhṛtayaḥ karṇa hataśeṣāś ca sodarāḥ //
MBh, 9, 1, 5.2 kṛcchrāt svaśibiraṃ prāyāddhataśeṣair nṛpaiḥ saha //
MBh, 9, 1, 8.2 raṇāya niryayau rājā hataśeṣair nṛpaiḥ saha //
MBh, 9, 1, 33.1 prāyaḥ strīśeṣam abhavajjagat kālena mohitam /
MBh, 9, 7, 8.1 anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā /
MBh, 9, 16, 85.1 evam etanmahārāja yuddhaśeṣam avartata /
MBh, 9, 25, 3.1 sametya samare rājan hataśeṣāḥ sutāstava /
MBh, 9, 25, 30.1 tān āpatata evāśu hataśeṣād balārṇavāt /
MBh, 9, 25, 37.2 kiṃciccheṣā mahārāja kṛpaṇā samapadyata //
MBh, 9, 26, 1.3 hataśeṣau tadā saṃkhye vājimadhye vyavasthitau //
MBh, 9, 26, 46.2 abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ //
MBh, 9, 28, 6.2 hataśeṣān samānīya kruddho rathaśatān vibho //
MBh, 9, 28, 10.1 tān abhyāpatataḥ śīghraṃ hataśeṣānmahāraṇe /
MBh, 9, 28, 19.3 pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣam abhūt tadā /
MBh, 9, 28, 22.1 etaccheṣam abhūd rājan pāṇḍavānāṃ mahad balam /
MBh, 9, 28, 61.2 senāniveśam ājagmur hataśeṣāstrayo rathāḥ //
MBh, 9, 28, 86.3 hataśeṣaparīvāro rājā duryodhanastataḥ /
MBh, 9, 34, 64.1 asau hi candramāḥ kṣīṇaḥ kiṃciccheṣo hi lakṣyate /
MBh, 9, 57, 13.2 bhetavyam ariśeṣāṇām ekāyanagatā hi te //
MBh, 10, 8, 7.2 kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ //
MBh, 10, 8, 150.2 somakā matsyaśeṣāśca sarve vinihatā mayā //
MBh, 10, 9, 49.2 pāñcālā nihatāḥ sarve matsyaśeṣaṃ ca bhārata //
MBh, 11, 14, 22.1 śeṣe hyavasthite tāta putrāṇām antake tvayi /
MBh, 12, 31, 3.2 kāryasyāsya tu yaccheṣaṃ tat te vakṣyāmi pṛcchataḥ //
MBh, 12, 49, 57.1 kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ /
MBh, 12, 51, 14.1 pañcāśataṃ ṣaṭ ca kurupravīra śeṣaṃ dinānāṃ tava jīvitasya /
MBh, 12, 64, 20.3 kṣātro dharmo hyādidevāt pravṛttaḥ paścād anye śeṣabhūtāśca dharmāḥ //
MBh, 12, 68, 50.1 kuryāt kṛṣṇagatiḥ śeṣaṃ jvalito 'nilasārathiḥ /
MBh, 12, 68, 50.2 na tu rājñābhipannasya śeṣaṃ kvacana vidyate //
MBh, 12, 95, 11.2 kṛtyaśeṣeṇa yo rājā sukhānyanububhūṣati //
MBh, 12, 97, 20.1 agnihotrāṇyagniśeṣaṃ havir bhājanam eva ca /
MBh, 12, 99, 16.2 ājyaśeṣaṃ pibantyete haviḥ prāśnanti cādhvare //
MBh, 12, 131, 16.3 naśeṣam evopālabhya na kurvantīti niścayaḥ //
MBh, 12, 131, 17.1 tasmāt saśeṣaṃ kartavyaṃ svādhīnam api dasyubhiḥ /
MBh, 12, 131, 18.1 saśeṣakāriṇastāta śeṣaṃ paśyanti sarvataḥ /
MBh, 12, 131, 18.1 saśeṣakāriṇastāta śeṣaṃ paśyanti sarvataḥ /
MBh, 12, 138, 58.1 ṛṇaśeṣo 'gniśeṣaśca śatruśeṣastathaiva ca /
MBh, 12, 138, 58.1 ṛṇaśeṣo 'gniśeṣaśca śatruśeṣastathaiva ca /
MBh, 12, 138, 58.1 ṛṇaśeṣo 'gniśeṣaśca śatruśeṣastathaiva ca /
MBh, 12, 147, 5.2 astu śeṣaṃ kulasyāsya mā parābhūd idaṃ kulam //
MBh, 12, 147, 6.1 na hi no brahmaśaptānāṃ śeṣo bhavitum arhati /
MBh, 12, 171, 5.2 kenacid dhanaśeṣeṇa krītavān damyagoyugam //
MBh, 12, 235, 11.2 amṛtaṃ yajñaśeṣaṃ syād bhojanaṃ haviṣā samam /
MBh, 12, 235, 11.3 bhṛtyaśeṣaṃ tu yo 'śnāti tam āhur vighasāśinam //
MBh, 12, 236, 22.2 caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet /
MBh, 12, 263, 33.1 devatātithiśeṣeṇa phalamūlāśano dvijaḥ /
MBh, 12, 271, 48.1 saptottaraṃ teṣu vasatyanīśaḥ saṃhāravikṣepaśataṃ saśeṣam /
MBh, 12, 271, 50.3 śeṣasya caivātha narasya caiva devasya viṣṇoḥ paramasya caiva //
MBh, 12, 271, 52.1 prajāvisargaṃ tu saśeṣakālaṃ sthānāni svānyeva saranti jīvāḥ /
MBh, 12, 271, 54.1 sa yāvad evāsti saśeṣabhukte prajāśca devyau ca tathaiva śukle /
MBh, 12, 281, 11.1 vācaḥ śeṣāvahāryeṇa pālanenātmano 'pi ca /
MBh, 12, 291, 4.1 śeṣam alpaṃ dinānāṃ te dakṣiṇāyanabhāskare /
MBh, 12, 294, 9.2 trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ //
MBh, 12, 308, 89.2 na śeṣaṃ nānukalpena niṣkāraṇam ahetukam //
MBh, 12, 309, 5.2 devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya //
MBh, 12, 312, 46.1 anena vidhinā kārṣṇistad ahaḥśeṣam acyutaḥ /
MBh, 12, 322, 19.2 pūjayāmāsa deveśaṃ taccheṣeṇa pitāmahān //
MBh, 12, 322, 20.1 pitṛśeṣeṇa viprāṃśca saṃvibhajyāśritāṃśca saḥ /
MBh, 12, 326, 35.1 sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ /
MBh, 12, 326, 68.1 asmanmūrtiścaturthī yā sāsṛjaccheṣam avyayam /
MBh, 12, 343, 11.1 śeṣānnabhoktā vacanānukūlo hitārjavotkṛṣṭakṛtākṛtajñaḥ /
MBh, 13, 8, 26.2 kuryād ubhayataḥśeṣaṃ dattaśeṣaṃ na śeṣayet //
MBh, 13, 8, 26.2 kuryād ubhayataḥśeṣaṃ dattaśeṣaṃ na śeṣayet //
MBh, 13, 20, 74.2 vyagamat tad ahaḥśeṣaṃ manasā vyākulena tu //
MBh, 13, 21, 8.3 vyagamaccāpyahaḥśeṣaṃ tataḥ saṃdhyāgamat punaḥ //
MBh, 13, 27, 22.2 cakratur vedasambaddhāstaccheṣakṛtalakṣaṇāḥ //
MBh, 13, 32, 12.2 bhuñjante devaśeṣāṇi tānnamasyāmi yādava //
MBh, 13, 70, 9.2 vyatītaṃ tad ahaḥśeṣaṃ sā cogrā tatra śarvarī //
MBh, 13, 75, 12.1 śeṣotsarge karmabhir dehamokṣe sarasvatyaḥ śreyasi sampravṛttāḥ /
MBh, 13, 107, 91.2 nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasyacit //
MBh, 13, 107, 145.2 śeṣastraividyavṛddhebhyaḥ pratyāhāryo yudhiṣṭhira //
MBh, 13, 129, 12.2 atithyabhyāgataratiḥ śeṣānnakṛtabhojanaḥ //
MBh, 13, 129, 54.1 atithiṃ kāṅkṣamāṇo vai śeṣānnakṛtabhojanaḥ /
MBh, 13, 131, 20.1 tena śūdrānnaśeṣeṇa brahmasthānād apākṛtaḥ /
MBh, 13, 131, 29.1 caukṣaścaukṣajanānveṣī śeṣānnakṛtabhojanaḥ /
MBh, 13, 131, 32.1 śeṣāśī vijitāhāro niṣkāmo nirahaṃvadaḥ /
MBh, 13, 131, 33.1 sarvātithyam upātiṣṭhañśeṣānnakṛtabhojanaḥ /
MBh, 13, 134, 46.1 śeṣānnam upabhuñjānā yathānyāyaṃ yathāvidhi /
MBh, 13, 143, 5.2 paurāṇaṃ ye daṇḍam upāsate ca śeṣaṃ kṛṣṇād upaśikṣasva pārtha //
MBh, 13, 148, 10.1 pañcānām aśanaṃ dattvā śeṣam aśnanti sādhavaḥ /
MBh, 13, 150, 4.2 kālayukto 'pyubhayaviccheṣam arthaṃ samācaret //
MBh, 13, 153, 28.2 tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati //
MBh, 14, 76, 1.3 hataśeṣair mahārāja hatānāṃ ca sutair api //
MBh, 14, 92, 14.2 anukrośaistathā śūdrā dānaśeṣaiḥ pṛthagjanāḥ //
MBh, 15, 45, 13.2 tvagasthimātraśeṣaḥ sa ṣaṇmāsān abhavannṛpaḥ //
MBh, 16, 8, 65.1 tataḥ sa śeṣam ādāya kalatrasya mahāmatiḥ /
MBh, 16, 8, 67.2 bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ //
Manusmṛti
ManuS, 3, 91.2 pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret //
ManuS, 3, 117.2 pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet //
ManuS, 3, 215.1 trīṃs tu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ /
ManuS, 3, 253.1 tato bhuktavatāṃ teṣām annaśeṣaṃ nivedayet /
ManuS, 3, 285.2 vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
ManuS, 3, 285.2 vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
ManuS, 4, 106.2 sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā //
ManuS, 5, 24.2 tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet //
ManuS, 5, 75.2 yaccheṣaṃ daśarātrasya tāvad evāśucir bhavet //
ManuS, 6, 12.2 śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam //
ManuS, 7, 153.1 dūtasampreṣaṇaṃ caiva kāryaśeṣaṃ tathaiva ca /
ManuS, 7, 179.2 atīte kāryaśeṣajñaḥ śatrubhir nābhibhūyate //
ManuS, 8, 290.2 daśātivartanāny āhuḥ śeṣe daṇḍo vidhīyate //
ManuS, 8, 320.2 śeṣe 'py ekādaśaguṇaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 322.2 śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet //
ManuS, 9, 104.2 śeṣās tam upajīveyur yathaiva pitaraṃ tathā //
ManuS, 9, 123.2 tataḥ svamātṛtaḥ śeṣā bhajerann iti dhāraṇā //
ManuS, 9, 161.2 śeṣāṇām ānṛśaṃsyārthaṃ pradadyāt tu prajīvanam //
ManuS, 11, 159.2 sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet //
ManuS, 11, 205.2 snātvānaśnann ahaḥ śeṣam abhivādya prasādayet //
ManuS, 11, 240.1 mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 8, 13.2 kartuśca karmakartṛbhyāṃ śeṣān bhāvān vibhāvayet //
MMadhKār, 10, 13.2 atrendhane śeṣam uktaṃ gamyamānagatāgataiḥ //
Rāmāyaṇa
Rām, Bā, 29, 20.1 śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ /
Rām, Bā, 34, 1.1 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ /
Rām, Bā, 49, 15.1 dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ /
Rām, Ay, 6, 3.1 śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam /
Rām, Ay, 24, 6.1 īrṣyāroṣau bahiṣkṛtya bhuktaśeṣam ivodakam /
Rām, Ay, 43, 1.1 rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram /
Rām, Ay, 58, 17.2 śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ //
Rām, Ay, 81, 18.1 tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā /
Rām, Ār, 10, 86.2 śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho //
Rām, Ār, 13, 7.2 śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān //
Rām, Ār, 15, 24.2 nālaśeṣā himadhvastā na bhānti kamalākarāḥ //
Rām, Ār, 25, 16.2 jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ //
Rām, Ār, 25, 23.1 tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ /
Rām, Ār, 26, 19.1 hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ /
Rām, Ār, 36, 24.2 hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān //
Rām, Ār, 54, 9.1 sa te jīvitaśeṣasya rāghavo 'ntakaro balī /
Rām, Ki, 28, 9.2 mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati //
Rām, Su, 1, 78.2 śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati //
Rām, Su, 1, 87.2 hanūmāṃstvayi viśrāntastataḥ śeṣaṃ gamiṣyati //
Rām, Su, 1, 101.3 tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti //
Rām, Su, 7, 39.1 yāścyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ /
Rām, Su, 16, 1.2 vicinvataśca vaidehīṃ kiṃciccheṣā niśābhavat //
Rām, Su, 28, 12.1 anena rātriśeṣeṇa yadi nāśvāsyate mayā /
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 35, 8.1 vartate daśamo māso dvau tu śeṣau plavaṃgama /
Rām, Su, 37, 31.2 niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt //
Rām, Su, 38, 24.2 tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hyudīcīṃ manasā jagāma //
Rām, Su, 39, 2.1 alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā /
Rām, Su, 49, 20.2 uttaraṃ karma yaccheṣaṃ nimittaṃ tatra rāghavaḥ //
Rām, Su, 51, 25.2 yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ //
Rām, Su, 52, 1.2 vardhamānasamutsāhaḥ kāryaśeṣam acintayat //
Rām, Su, 52, 3.2 balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam //
Rām, Su, 56, 90.2 uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram //
Rām, Su, 56, 98.1 teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ /
Rām, Su, 56, 140.2 atra yanna kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti //
Rām, Su, 62, 14.2 kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ //
Rām, Yu, 3, 30.2 nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava //
Rām, Yu, 11, 59.2 tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara //
Rām, Yu, 21, 29.2 śrīmatāṃ devaputrāṇāṃ śeṣānnākhyātum utsahe //
Rām, Yu, 21, 35.2 suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ //
Rām, Yu, 36, 27.1 saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati /
Rām, Yu, 42, 36.1 dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ /
Rām, Yu, 53, 7.1 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam /
Rām, Yu, 61, 12.2 ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ //
Rām, Yu, 81, 31.2 abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ //
Rām, Yu, 82, 4.1 dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ /
Rām, Yu, 97, 22.1 taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ /
Rām, Utt, 9, 15.2 kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi //
Rām, Utt, 35, 41.2 dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ //
Rām, Utt, 77, 1.2 kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat //
Saundarānanda
SaundĀ, 17, 38.1 sa lobhacāpaṃ parikalpabāṇaṃ rāgaṃ mahāvairiṇamalpaśeṣam /
Yogasūtra
YS, 1, 18.1 virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 8.0 śeṣaṃ tu ghrāṇajihvākāyākhyam /
Agnipurāṇa
AgniPur, 19, 16.2 kādraveyāḥ sahasraṃ tu śeṣavāsukitakṣakāḥ //
Amarakośa
AKośa, 1, 5.2 niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk //
AKośa, 1, 247.1 śeṣo 'nanto vāsukistu sarparājo 'tha gonase /
AKośa, 2, 434.1 amṛtaṃ vighaso yajñaśeṣabhojanaśeṣayoḥ /
AKośa, 2, 434.1 amṛtaṃ vighaso yajñaśeṣabhojanaśeṣayoḥ /
Amaruśataka
AmaruŚ, 1, 96.1 karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 32.2 śeṣatvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye //
AHS, Sū., 6, 27.2 tṛḍglānidoṣaśeṣaghnaḥ pācano dhātusāmyakṛt //
AHS, Sū., 8, 20.1 doṣaśeṣasya pākārtham agneḥ saṃdhukṣaṇāya ca /
AHS, Sū., 8, 29.1 aśraddhā hṛdvyathā śuddhe 'py udgāre rasaśeṣataḥ /
AHS, Sū., 11, 26.2 śleṣmā śeṣeṣu tenaiṣām āśrayāśrayiṇāṃ mithaḥ //
AHS, Sū., 12, 12.1 tatrastham eva pittānāṃ śeṣāṇām apy anugraham /
AHS, Sū., 12, 16.1 kaphadhāmnāṃ ca śeṣāṇāṃ yat karoty avalambanam /
AHS, Sū., 13, 15.2 sarvakope balīyāṃsaṃ śeṣadoṣāvirodhataḥ //
AHS, Sū., 22, 15.1 uṣṇo vātakaphe śastaḥ śeṣeṣvatyarthaśītalaḥ /
AHS, Sū., 25, 2.2 śeṣāṅgaparirakṣāyāṃ tathā vastyādikarmaṇi //
AHS, Śār., 3, 60.2 pārthivāḥ pārthivān eva śeṣāḥ śeṣāṃś ca dehagān //
AHS, Śār., 3, 60.2 pārthivāḥ pārthivān eva śeṣāḥ śeṣāṃś ca dehagān //
AHS, Nidānasthāna, 9, 30.2 mūtrotsaṅgaḥ sa vicchinnataccheṣaguruśephasaḥ //
AHS, Cikitsitasthāna, 1, 39.2 kaṣāyo doṣaśeṣasya pācanaḥ śamano 'thavā //
AHS, Cikitsitasthāna, 1, 120.1 payasyardhodake kvāthaṃ kṣīraśeṣaṃ vimiśritam /
AHS, Cikitsitasthāna, 3, 120.2 pādaśeṣaṃ jaladroṇe pacen nāgabalātulām //
AHS, Cikitsitasthāna, 5, 26.1 tenāṣṭabhāgaśeṣeṇa jīvanīyaiḥ palonmitaiḥ /
AHS, Cikitsitasthāna, 8, 66.1 dvipalāṃśaṃ pṛthak pādaśeṣe pūte guḍāt tule /
AHS, Cikitsitasthāna, 8, 69.1 pālikān pādaśeṣe tu kṣiped guḍatulāṃ param /
AHS, Cikitsitasthāna, 8, 127.1 kṣīraśeṣe kaṣāye ca tasmin pūte vimiśrayet /
AHS, Cikitsitasthāna, 8, 144.2 droṇe 'pāṃ pūtivalkadvitulam atha pacet pādaśeṣe ca tasmin /
AHS, Cikitsitasthāna, 10, 48.2 droṇaśeṣaṃ śṛtaṃ śītaṃ madhvardhāḍhakasaṃyutam //
AHS, Cikitsitasthāna, 12, 27.1 karṣāṃśam ambukalaśe pādaśeṣe srute hime /
AHS, Cikitsitasthāna, 14, 23.2 pādaśeṣaṃ tadardhena dāḍimasvarasaṃ surām //
AHS, Cikitsitasthāna, 14, 46.1 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca pācayet /
AHS, Cikitsitasthāna, 14, 56.1 rase 'ṣṭabhāgaśeṣe tu ghṛtaprasthaṃ vipācayet /
AHS, Cikitsitasthāna, 14, 80.2 alpaṃ toyāḍhake sādhyaṃ pādaśeṣeṇa tena ca //
AHS, Cikitsitasthāna, 19, 3.2 dvyāḍhake 'ṣṭāṃśaśeṣeṇa tena karṣonmitais tathā //
AHS, Cikitsitasthāna, 21, 42.1 nāmayet saṃvṛte śeṣam ekāyāmavad ācaret /
AHS, Kalpasiddhisthāna, 3, 19.2 pācanīyaistataścāsya doṣaśeṣaṃ vipācayet //
AHS, Kalpasiddhisthāna, 4, 1.4 aṣṭau phalānyardhatulāṃ ca māṃsācchāgāt paced apsu caturthaśeṣam //
AHS, Kalpasiddhisthāna, 4, 38.2 jalāḍhake pacet tacca pādaśeṣaṃ parisrutam //
AHS, Kalpasiddhisthāna, 4, 39.1 kṣīradviprasthasaṃyuktaṃ kṣīraśeṣaṃ punaḥ pacet /
AHS, Kalpasiddhisthāna, 4, 46.1 paktvā kṣīrajale kṣīraśeṣaṃ saghṛtamākṣikam /
AHS, Kalpasiddhisthāna, 4, 56.2 vahe vipācya toyasya droṇaśeṣeṇa tena ca //
AHS, Utt., 10, 20.2 sādhayed auṣadhaiḥ ṣaṭkaṃ śeṣaṃ śastreṇa saptakam //
AHS, Utt., 13, 10.2 triphalāṣṭapalaṃ kvāthyaṃ pādaśeṣaṃ jalāḍhake //
AHS, Utt., 22, 90.2 ghaṭacatuṣke pādaśeṣe 'smin pūte punaḥ kvathanād ghane //
AHS, Utt., 30, 4.2 sādhvaśeṣaṃ saśeṣo hi punarāpyāyate dhruvam //
AHS, Utt., 30, 4.2 sādhvaśeṣaṃ saśeṣo hi punarāpyāyate dhruvam //
AHS, Utt., 36, 51.1 śoṇitaṃ srutaśeṣaṃ ca pravilīnaṃ viṣoṣmaṇā /
AHS, Utt., 36, 86.2 bhūyo vegāya jāyeta śeṣaṃ dūṣīviṣāya vā //
AHS, Utt., 38, 33.1 saśeṣaṃ mūṣikaviṣaṃ prakupyatyabhradarśane /
AHS, Utt., 39, 36.1 pādaśeṣaṃ rasaṃ tasmād vyasthīny āmalakāni ca /
AHS, Utt., 39, 76.1 jarjarāṇi vipacej jalakumbhe pādaśeṣaghṛtagālitaśītam /
AHS, Utt., 39, 120.2 śeṣaṃ pibet klamāpāye sthiratāṃ gata ojasi //
AHS, Utt., 40, 16.1 rasenāḍhakaśeṣeṇa pacet tena ghṛtāḍhakam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.5 śeṣā rasakarmakālāstu sarvaṃ deham /
Bhallaṭaśataka
BhallŚ, 1, 28.1 śaṅkho 'sthiśeṣaḥ sphuṭito mṛto vā procchvāsyate 'nyaśvasitena satyam /
BhallŚ, 1, 61.2 trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā //
Bodhicaryāvatāra
BoCA, 5, 98.2 śeṣāpattiśamastena bodhicittajināśrayāt //
BoCA, 6, 20.2 te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 17.1 ativāhya ca duḥkhena dinaśeṣaṃ samāsamam /
BKŚS, 1, 33.2 anayat kṣaṇadāśeṣam asaṃmīlitalocanaḥ //
BKŚS, 3, 69.2 śrutvā harmyāvalīśeṣāṃ rājāpy āsīt samutsukaḥ //
BKŚS, 4, 37.2 na nikṣiptavatī śeṣam āryayā jñāpyatām iti //
BKŚS, 5, 249.1 rātrau ca yāmaśeṣāyāṃ prāvṛtyāgatya mastakam /
BKŚS, 9, 102.1 yac ca śeṣam aśeṣaṃ tat kathitaṃ gomukhena vaḥ /
BKŚS, 10, 5.1 āśitaṃ mṛdughāsānāṃ śeṣaṃ snāpitapāyitam /
BKŚS, 10, 196.1 dinaśeṣam atiprerya kṣaṇadāṃ ca sajāgarā /
BKŚS, 10, 241.2 tvadāyattaḥ sa śeṣaś ca saṃvidhattāṃ bhavān iti //
BKŚS, 11, 7.2 raṅgaśeṣas tu niśceṣṭaḥ suṣuptāvasthāṃ gataḥ //
BKŚS, 18, 417.1 śeṣatvād āyuṣas te 'pi vinivṛttapriyāsavaḥ /
BKŚS, 18, 468.2 ekaśeṣāsmadīyā yā saptamapramukhā sthitā //
BKŚS, 18, 483.2 bhāratād iva saṃgrāmāt saptaśeṣā hatodyamāḥ //
BKŚS, 20, 1.1 iti śeṣaṃ vasantasya tanupāṭalakuḍmalam /
BKŚS, 20, 60.2 ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ //
BKŚS, 20, 99.2 guruharṣaviśālākṣī karmaśeṣaṃ samāpayat //
BKŚS, 20, 158.1 sā yadā tan niśāśeṣam uttaraṃ ca divāniśam /
BKŚS, 21, 136.2 śeṣaṃ sujñānam evāsyāḥ kathāyāḥ sthīyatām iti //
BKŚS, 22, 213.2 yajñaguptagṛhaṃ gatvā dinaśeṣam ayāpayat //
BKŚS, 22, 214.2 śeṣaṃ ca yajñaguptasya sānayad divasān bahūn //
BKŚS, 23, 6.2 dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ //
BKŚS, 27, 6.1 taṃ ca dīrgham ahaḥśeṣam āyatāṃ ca vibhāvarīm /
BKŚS, 27, 114.2 kubjena brahmadattāya śeṣaṃ pratyakṣam eva ca //
Daśakumāracarita
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 239.1 kāmamañjaryapi katipayairevāhobhiraśmantakaśeṣamajinaratnadohāśayā svamabhyudayamakarot //
DKCar, 2, 2, 268.1 paṭaccaracchedaśeṣo 'rthapatir arthamattaḥ sarvapaurajanasamakṣaṃ niravāsyata //
DKCar, 2, 2, 365.1 gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 124.1 dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda //
DKCar, 2, 6, 156.1 snātaḥ siktamṛṣṭe kuṭṭime phalakamāruhya pāṇḍuharitasya tribhāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari dattaśarāvadvayamārdramabhimṛśannatiṣṭhat //
DKCar, 2, 6, 161.1 saśeṣa evāndhasyasāvatṛṣyat //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
Divyāvadāna
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 13, 75.1 so 'pi tasmādyat kiṃciccheṣāvaśeṣamasti tamādāya prakrāntaḥ //
Divyāv, 13, 227.1 tatra bhagavāṃs taṃ svāgatamāmantrayate ākāṅkṣase vatsa pātraśeṣam bhagavan //
Divyāv, 13, 228.1 tatra bhagavānāyuṣmantamānandamāmantrayate svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti //
Divyāv, 13, 233.1 āyuṣmata ānandasya tatpātraśeṣaṃ svāgatāya vismṛtam //
Divyāv, 13, 236.1 āyuṣmānānando bhagavataḥ pātraṃ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṃ na saṃsthāpitam //
Divyāv, 13, 241.1 kiṃ kṛtam svāgatasya pātraśeṣaṃ na sthāpitamiti //
Divyāv, 13, 247.1 svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam tava pātraśeṣaṃ sthāpayiṣyāmīti //
Divyāv, 13, 260.1 sa bhagavatā kṣudhāsaṃjanitadaurmanasyaḥ samāśvāsitaḥ uktaśca putra imaṃ pātraśeṣaṃ paribhuṅkṣveti //
Divyāv, 13, 261.1 sa taṃ dṛṣṭvā saṃlakṣayati yadyapyahaṃ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ //
Divyāv, 17, 33.1 na cirasyedānīṃ tathāgatasya trayāṇāṃ vārṣikāṇāṃ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati //
Divyāv, 17, 86.1 punaraparamānanda nacirasyedānīṃ tathāgatasya nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati //
Divyāv, 18, 283.1 asya tasmin mahāsamudre 'vatīrṇasya kṣemaṃkaraḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ //
Harivaṃśa
HV, 3, 87.1 teṣāṃ pradhānāḥ satataṃ śeṣavāsukitakṣakāḥ /
HV, 7, 52.1 saśeṣās tatra tiṣṭhanti devā brahmarṣibhiḥ saha /
HV, 9, 97.2 śeṣasya bharaṇārthāya vyakrīṇād gośatena vai //
HV, 11, 40.1 mārkaṇḍeyas tu te śeṣam etat sarvaṃ vadiṣyati /
Harṣacarita
Harṣacarita, 1, 231.1 utkaṇṭhābhārabhṛtā ca tāmyatā cetasā kalpāyitaṃ kathaṃ kathamapi divasaśeṣamanaiṣīt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 1, 39.1 puropanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā /
Kir, 3, 49.1 vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ /
Kir, 7, 33.1 āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa /
Kir, 8, 34.2 hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ //
Kir, 12, 24.2 śeṣam iva surasaritpayasāṃ śirasā visāri śaśidhāma bibhratam //
Kumārasaṃbhava
KumSaṃ, 1, 35.2 śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ //
KumSaṃ, 2, 44.1 mandākinyāḥ payaḥśeṣaṃ digvāraṇamadāvilam /
KumSaṃ, 3, 13.2 vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ //
KumSaṃ, 5, 57.1 tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata /
KumSaṃ, 6, 9.1 sargaśeṣapraṇayanād viśvayoner anantaram /
KumSaṃ, 7, 61.2 kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā //
KumSaṃ, 7, 64.2 tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā //
KumSaṃ, 8, 54.1 sāndhyam astamitaśeṣam ātapaṃ raktalekham aparā bibharti dik /
Kāmasūtra
KāSū, 1, 4, 4.4 tatra rātriśeṣam anulepanaṃ mālyaṃ sikthakaraṇḍakaṃ saugandhikapuṭikā mātuluṅgatvacastāmbūlāni ca syuḥ /
KāSū, 5, 4, 12.1 kāryaikadeśam abhiyogaikadeśaṃ copalabhya śeṣaṃ sampādayatīti parimitārthā //
KāSū, 5, 6, 14.2 ekakāryāstataḥ kuryuḥ śeṣāṇām api bhedanam //
Kātyāyanasmṛti
KātySmṛ, 1, 506.1 nikṣiptaṃ vṛddhiśeṣaṃ ca krayavikrayam eva ca /
KātySmṛ, 1, 529.3 savṛddhikaṃ gṛhītvā tu śeṣaṃ rājanyathārpayet //
KātySmṛ, 1, 554.1 yad dṛṣṭaṃ dattaśeṣaṃ vā deyaṃ paitāmahaṃ tu tat /
KātySmṛ, 1, 819.2 taccheṣam āpnuyāt tasmāt pratyaye svāminā kṛte //
KātySmṛ, 1, 852.1 ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet //
KātySmṛ, 1, 947.1 pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
KātySmṛ, 1, 949.2 pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam //
Kāvyādarśa
KāvĀ, 1, 28.2 atraivāntarbhaviṣyanti śeṣāś cākhyānajātayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 188.2 bhartṛbhāvād bhujaṅgānāṃ śeṣas tvatto nikṛṣyate //
Kāvyālaṃkāra
KāvyAl, 2, 67.2 ekarūpatayā śeṣā nirdekṣyante yathākramam //
KāvyAl, 3, 28.1 śeṣo himagiristvaṃ ca mahānto guravaḥ sthirāḥ /
KāvyAl, 6, 32.1 sarūpaśeṣaṃ tu pumān striyā yatra ca śiṣyate /
Kūrmapurāṇa
KūPur, 1, 9, 7.2 āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ //
KūPur, 1, 10, 63.1 yaḥ śeṣaśayane śete viśvamāvṛtya māyayā /
KūPur, 1, 10, 64.2 brahmāṇḍaṃ yo 'khilādhārastasmai śeṣātmane namaḥ //
KūPur, 1, 11, 247.2 janārdanārūḍhatanuṃ prasuptaṃ nato 'smi rūpaṃ tava śeṣasaṃjñam //
KūPur, 1, 11, 248.2 yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam //
KūPur, 1, 15, 221.1 tato 'nantākṛtiḥ śaṃbhuḥ śeṣeṇāpi supūjitaḥ /
KūPur, 1, 15, 229.2 kṣaṇādekatvamāpannaṃ śeṣāhiṃ cāpi mātaraḥ //
KūPur, 1, 16, 20.1 namo viṣṇave kālarūpāya tubhyaṃ namo nārasiṃhāya śeṣāya tubhyam /
KūPur, 1, 23, 71.2 halāyudhaḥ svayaṃ sākṣāccheṣaḥ saṃkarṣaṇaḥ prabhuḥ //
KūPur, 1, 42, 26.1 pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ /
KūPur, 1, 47, 62.3 śete 'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ //
KūPur, 1, 49, 40.1 dvitīyā kālasaṃjñānyā tāmasī śeṣasaṃjñitā /
KūPur, 2, 6, 35.1 yo 'nantamahimānantaḥ śeṣo 'śeṣāmaraprabhuḥ /
KūPur, 2, 17, 40.1 bhakṣayennaiva māṃsāni śeṣabhojī na lipyate /
KūPur, 2, 22, 51.2 trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ //
KūPur, 2, 22, 72.1 tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet /
KūPur, 2, 22, 77.1 prakṣālya hastāvācamya jñātīn śeṣeṇa toṣayet /
KūPur, 2, 23, 22.2 śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam //
KūPur, 2, 23, 22.2 śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam //
KūPur, 2, 23, 25.2 tāvadaprayato martyo yāvaccheṣaḥ samāpyate //
KūPur, 2, 26, 3.2 tad vai vittamahaṃ manye śeṣaṃ kasyāpi rakṣati //
KūPur, 2, 33, 35.3 gomūtrayāvakāhāraḥ pītaśeṣaṃ ca rāgavān //
KūPur, 2, 33, 83.2 snātvānaśnann ahaḥśeṣaṃ praṇipatya prasādayet //
Liṅgapurāṇa
LiPur, 1, 4, 50.1 gatāni tāvaccheṣāṇi aharniśyāni vai punaḥ /
LiPur, 1, 6, 5.2 agniṣvāttāś ca yajvānaḥ śeṣā barhiṣadaḥ smṛtāḥ //
LiPur, 1, 20, 93.1 kalpe śeṣāṇi bhūtāni sūkṣmāṇi pārthivāni ca /
LiPur, 1, 37, 10.2 samatītāni kalpānāṃ tāvaccheṣāparatraye //
LiPur, 1, 40, 71.2 evaṃ kaṣṭamanuprāptā alpaśeṣāḥ prajāstadā //
LiPur, 1, 42, 4.2 asthiśeṣo 'bhavatpaścāttamamanyata śaṅkaraḥ //
LiPur, 1, 48, 6.2 śeṣaṃ copari viprendrā dharāyāstasya śṛṅgiṇaḥ //
LiPur, 1, 49, 64.2 śeṣastvaśeṣajagatāṃ patirāste 'tigarvitaḥ //
LiPur, 1, 52, 45.2 sarve nāgāś ca niṣadhe śeṣavāsukitakṣakāḥ //
LiPur, 1, 54, 60.1 menāpatimatikramya vṛṣṭiśeṣaṃ dvijāḥ param /
LiPur, 1, 63, 35.1 śeṣavāsukikarkoṭaśaṅkhairāvatakambalāḥ /
LiPur, 1, 70, 108.2 tāvaccheṣo 'sya kālo 'nyas tasyānte pratisṛjyate //
LiPur, 1, 70, 109.2 samatītāni kalpānāṃ tāvaccheṣāḥ pare tu ye /
LiPur, 1, 83, 41.1 hutaśeṣaṃ ca viprendrān vṛkṣamūlāśrito divā /
LiPur, 1, 85, 144.2 śūdraśeṣaṃ na bhuñjīyātsahānnaṃ śiśukairapi //
LiPur, 1, 85, 159.1 ācamya vā japeccheṣaṃ kṛtvā vā prāṇasaṃyamam /
LiPur, 1, 88, 84.1 svāhākāraiḥ pṛthagghutvā śeṣaṃ bhuñjīta kāmataḥ /
LiPur, 1, 96, 38.2 kṛtāni yena kenāpi kathāśeṣo bhaviṣyati //
LiPur, 1, 96, 98.1 tadvaktraśeṣamātrāntaṃ kṛtvā sarvasya vigraham /
LiPur, 2, 5, 7.1 yoganidrāsamārūḍhaṃ śeṣaparyaṅkaśāyinam /
LiPur, 2, 5, 148.1 śatrughno nāma savyaśca śeṣo 'sau lakṣmaṇaḥ smṛtaḥ /
LiPur, 2, 19, 25.1 pañcabhūtāni śeṣāṇi tanmayaṃ ca carācaram /
LiPur, 2, 24, 16.1 śivagāyatryā śeṣaṃ prokṣayet //
LiPur, 2, 25, 31.1 tribhāgaikaṃ bhavedagraṃ kṛtvā śeṣaṃ parityajet /
LiPur, 2, 25, 53.1 tadardhaṃ sviṣṭakṛt proktaṃ śeṣaṃ sarvamathāpi vā /
LiPur, 2, 27, 15.1 śeṣameva śubhaṃ koṣṭhaṃ teṣu koṣṭhaṃ tu saṃharet /
LiPur, 2, 35, 10.1 samidājyavidhānena pūrvavaccheṣamācaret /
LiPur, 2, 37, 15.2 padmaṃ vinyasya rājāsau śeṣaṃ vā kārayennṛpaḥ //
LiPur, 2, 51, 11.2 tatastaccheṣamādāya krodhāviṣṭaḥ prajāpatiḥ //
Matsyapurāṇa
MPur, 6, 39.1 śeṣavāsukikarkoṭaśaṅkhairāvatakambalāḥ /
MPur, 16, 35.1 ṣaṭ ca tasmāddhaviḥśeṣātpiṇḍānkṛtvā tatodakam /
MPur, 18, 11.2 śeṣaṃ pūrvavadatrāpi kāryaṃ vedavidā pituḥ //
MPur, 55, 17.2 bhoktavyamatraivamatailaśākamamāṃsamakṣāramabhuktaśeṣam //
MPur, 60, 7.2 śeṣaṃ yadapatadbhūmāvaṣṭadhā samajāyata //
MPur, 62, 33.1 pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ /
MPur, 68, 36.1 hutaśeṣaṃ tadāśnīyādādityāya namo'stviti /
MPur, 89, 5.2 dhānyaparvatavaccheṣaṃ vidhānamiha paṭhyate //
MPur, 91, 6.1 śeṣaṃ tu pūrvavatkuryāddhomajāgaraṇādikam /
MPur, 93, 52.3 brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te //
MPur, 93, 79.2 taṃ ca yatnena sampūjya śeṣānapyarcayedbudhaḥ //
MPur, 103, 4.2 vāsudevaṃ samāśritya pañca śeṣāstu pāṇḍavāḥ //
MPur, 114, 83.1 sarve nāgā niṣevante śeṣavāsukitakṣakāḥ /
MPur, 119, 14.1 tutthakasya tu khaṇḍāni tathā śeṣasya bhāgaśaḥ /
MPur, 119, 30.1 lakṣayutsaṅgagato 'ṅghristu śeṣabhogapraśāyinaḥ /
MPur, 123, 8.1 etau dvau parvatau vṛttau śeṣau sarvasamucchritau /
MPur, 125, 25.2 himavantamatikramya vṛṣṭiśeṣaṃ tataḥ param //
MPur, 126, 67.1 tataḥ pañcadaśe bhāge kiṃciccheṣe niśākare /
MPur, 133, 62.1 śeṣaśca bhagavānnāgo 'nanto 'nantakaro 'riṇām /
MPur, 138, 38.1 śeṣaḥ sudhanvā giriśaśca devaścaturmukho yaḥ sa trilocanaśca /
MPur, 138, 39.1 śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe'mbarasthaḥ /
MPur, 141, 50.1 sinīvālīpramāṇaṃ tu kṣīṇaśeṣo niśākaraḥ /
MPur, 142, 40.1 noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata /
MPur, 144, 29.2 dvāparasyāṃśaśeṣe tu pratipattiḥ kaleratha //
MPur, 144, 73.2 evaṃ kaṣṭamanuprāptā hyalpaśeṣāḥ prajāstataḥ //
MPur, 146, 22.2 nāgāḥ kadrūsutā jñeyāḥ śeṣāścānye'pi jantavaḥ //
MPur, 146, 24.2 nihatā viṣṇunā saṃkhye śeṣāścendreṇa dānavāḥ //
MPur, 146, 29.1 daśavatsaraśeṣasya sahasrasya tadā ditiḥ /
MPur, 150, 224.1 śeṣā daityeśvarāḥ sarve viṣṇumekaikaśaḥ śaraiḥ /
MPur, 151, 8.2 jaghnurnārāyaṇaṃ sarve śeṣāstīkṣṇaiśca mārgaṇaiḥ //
MPur, 153, 215.1 hataśeṣāṇi sainyāni devānāṃ vipradudruvuḥ /
MPur, 154, 54.1 śeṣaścāpyasya vibhavo vinaśyettadanantaram /
MPur, 154, 152.2 aputrajanminaḥ śeṣāḥ prāṇinaḥ samavasthitāḥ //
MPur, 163, 57.2 śeṣo'nanto mahābhāgo duṣprakampyaḥ prakampitaḥ //
MPur, 167, 53.2 bhujaṃgānāmahaṃ śeṣastārkṣyo vai sarvapakṣiṇām //
Meghadūta
Megh, Pūrvameghaḥ, 18.2 nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ //
Megh, Pūrvameghaḥ, 32.2 svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam //
Megh, Pūrvameghaḥ, 42.2 dṛṣṭe sūrye punarapi bhavān vāhayedadhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ //
Megh, Uttarameghaḥ, 29.1 ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 101.2 adadad yācyamānas tu śeṣahānim avāpnuyāt //
NāSmṛ, 2, 19, 39.2 dvitīye caiva taccheṣaṃ daṇḍaḥ pūrvaś ca sāhasaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 94.1 pañcame ca mahānāgāḥ śeṣavāsukitakṣakāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.20 prasādād iti vākyaśeṣaḥ /
PABh zu PāśupSūtra, 1, 9, 23.0 hasitādyupadeśāc cheṣopahārapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 25.0 bhasmanirmālyaliṅgopadeśāc cheṣaliṅgapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 262.2 bhāvaśuddhiḥ parā śuddhiḥ śeṣaṃ śṛṅgāramārjanam //
PABh zu PāśupSūtra, 1, 9, 280.1 bhaikṣyaśeṣaṃ tu yo bhikṣuryadi kiṃcit samutsṛjet /
PABh zu PāśupSūtra, 1, 9, 289.2 eṣa pravrajināṃ dharmaḥ śeṣastu krayavikrayaḥ //
PABh zu PāśupSūtra, 1, 30, 8.0 na vyādhiśeṣavad avasthānam bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 2, 12, 6.0 śeṣābhāvāt //
PABh zu PāśupSūtra, 2, 23, 21.0 tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 2, 25, 6.0 ityevaṃ bhagavatyabhyadhikatvaṃ śeṣeṣu puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ balapramathanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 27, 5.0 ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca nyūnatvaṃ ca jñātvā yuktaṃ vaktuṃ mano'manāya namaḥ //
PABh zu PāśupSūtra, 4, 5, 11.0 kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni //
PABh zu PāśupSūtra, 4, 18, 11.0 āha ayameva satpathaḥ śeṣāḥ kupathā iti kva siddham //
PABh zu PāśupSūtra, 4, 18, 13.0 śeṣāṇāṃ vā kupathatvaṃ kimiti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 97.1 mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ /
Saṃvitsiddhi
SaṃSi, 1, 74.3 ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet //
Suśrutasaṃhitā
Su, Sū., 1, 40.1 tac ca saviṃśam adhyāyaśataṃ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṃvibhajya uttare tantre śeṣānarthān vyākhyāsyāmaḥ //
Su, Sū., 4, 9.2 śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdiśet //
Su, Sū., 5, 18.1 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta //
Su, Sū., 6, 24.2 śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ //
Su, Sū., 20, 18.3 tānyekāntāhitānyeva śeṣaṃ vidyāddhitāhitam //
Su, Sū., 27, 5.5 āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet /
Su, Sū., 29, 21.2 etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajettu tat //
Su, Sū., 29, 23.1 vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ /
Su, Sū., 36, 5.4 etena śeṣaṃ vyākhyātam //
Su, Sū., 36, 8.2 śeṣam anyattvabhinavaṃ gṛhṇīyād doṣavarjitam //
Su, Sū., 46, 499.2 ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ //
Su, Sū., 46, 505.2 viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca //
Su, Śār., 6, 21.1 etena śeṣaṃ vyākhyātam //
Su, Śār., 8, 15.2 na cātiniḥsrutaṃ kuryāccheṣaṃ saṃśamanair jayet //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 3, 15.1 pratisārya kaṣāyaistu śeṣaṃ bhagnavadācaret /
Su, Cik., 15, 27.1 rasaṃ daśāhaṃ śeṣe tu yathāyogamupācaret /
Su, Cik., 28, 3.3 eṣaivopayogaś citrakamūlānāṃ rajanyāśca citrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ śeṣaṃ pūrvavat //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 13.3 śeṣāṃstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 5.4 somavadāhāravihārau vyākhyātau kevalaṃ navanītam abhyaṅgārthe śeṣaṃ somavad ā nirgamād iti //
Su, Cik., 31, 13.2 pheno 'timātraṃ tailasya śeṣaṃ ghṛtavadādiśet //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 10.5 anupravṛtte cālpadoṣe jīrṇauṣadhaṃ bahudoṣam ahaḥśeṣaṃ daśarātrādūrdhvam upasaṃskṛtadehaṃ snehasvedābhyāṃ bhūyaḥ śodhayet /
Su, Cik., 38, 107.2 jalāḍhake pacet kvāthaṃ pādaśeṣaṃ punaḥ pacet //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 2, 6.2 ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikam eva tu //
Su, Utt., 15, 16.2 lekhyāñjanairapaharedarmaśeṣaṃ bhavedyadi //
Su, Utt., 15, 25.1 lekhanīyāni cūrṇāni vyādhiśeṣasya bheṣajam /
Su, Utt., 15, 32.1 kṣāreṇāvalikheccāpi vyādhiśeṣo bhavedyadi /
Su, Utt., 26, 8.2 kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet //
Su, Utt., 37, 16.2 bhāgadheyaṃ vibhaktaṃ ca śeṣaṃ kiṃcin na vidyate //
Su, Utt., 39, 204.1 tat kṣīraśeṣaṃ kvathitaṃ peyaṃ sarvajvarāpaham /
Su, Utt., 40, 101.2 doṣaśeṣaṃ harettaddhi tasmāt pathyatamaṃ smṛtam //
Su, Utt., 55, 51.1 paktvārdhaprasthaśeṣaṃ tu pibeddhiṅgusamanvitam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.2 śiṣyate pariśiṣyata iti śeṣaḥ /
STKau zu SāṃKār, 5.2, 3.21 āptavacanam iti lakṣyanirdeśaḥ śeṣaṃ lakṣaṇam /
STKau zu SāṃKār, 9.2, 1.1 sat kāryaṃ kāraṇavyāpārāt prāg iti śeṣaḥ /
Sūryasiddhānta
SūrSiddh, 1, 21.2 āyuṣo 'rdhamitaṃ tasya śeṣakalpo 'yam ādimaḥ //
SūrSiddh, 2, 29.2 śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca //
SūrSiddh, 2, 33.1 jyāṃ projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam /
SūrSiddh, 2, 50.2 taccheṣaṃ vivareṇātha hanyāt trijyāntyakarṇayoḥ //
SūrSiddh, 2, 51.2 ṛṇam ūne 'dhike projjhya śeṣaṃ vakragatir bhavet //
Tantrākhyāyikā
TAkhy, 1, 247.1 asāv api kṛcchreṇāyuḥśeṣatayāsmān nīlīkalaśāt samuttasthau //
TAkhy, 1, 518.1 bhadra vittaśeṣo yāvad āvayoḥ sāmānyaḥ tāvad avicchinnaḥ snehasadbhāvaḥ //
TAkhy, 1, 521.1 tathā cānuṣṭhite śeṣaṃ kutracit suguptaṃ kṛtvā praviṣṭau //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
TAkhy, 2, 36.1 varṣāsv atītāsu punar vihārārthaṃ praharaśeṣāyāṃ śarvaryāṃ pratibuddho 'cintayam //
TAkhy, 2, 196.3 tac cheṣapiṇḍam api nāma nṛpasya bhuṅkte yaḥ sārameya iva kaṣṭataraṃ kim anyat //
TAkhy, 2, 370.1 atha mamāyuḥśeṣatayā tenāryeṇa sarvalakṣaṇavidā vijñāpito rājaputraḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.3 aśakto 'pyagraṃ bhikṣāṃ vā sodakaṃ dattvā śeṣaṃ bhuñjīta /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 18.1, 4.0 tatra evaṃvidhaprasiddhasambandhasyārthaikadeśam asaṃdigdhaṃ paśyataḥ śeṣānuvyavasāyo yaḥ sa liṅgadarśanāt saṃjāyamāno laiṅgikam iti vṛttikāraḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 34.1 dine dine kalāśeṣaiḥ śaśāṅkaḥ pūryate yathā /
ViPur, 1, 21, 21.1 teṣāṃ pradhānabhūtās te śeṣavāsukitakṣakāḥ /
ViPur, 1, 22, 7.1 śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram /
ViPur, 2, 5, 13.2 śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ //
ViPur, 2, 5, 20.2 āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ //
ViPur, 3, 2, 51.2 brahmarūpadharaḥ śete śeṣāhāvambusaṃplave //
ViPur, 3, 11, 44.1 taccheṣaṃ maṇikobhyo 'tha parjanyebhyaḥ kṣipettataḥ /
ViPur, 3, 11, 46.2 prācyādiṣu budho dadyāddhutaśeṣātmakaṃ balim //
ViPur, 4, 24, 141.1 kṛtān kālena balinā kathāśeṣān narādhipān //
ViPur, 5, 1, 73.1 hateṣu teṣu kaṃsena śeṣākhyo 'ṃśastato mama /
ViPur, 5, 3, 17.2 saṃchādyānuyayau śeṣaḥ phaṇairānakadundubhim //
ViPur, 5, 25, 1.3 mānuṣachadmarūpasya śeṣasya dharaṇībhṛtaḥ //
ViPur, 5, 35, 3.3 anantenāprameyena śeṣeṇa dharaṇībhṛtā //
ViPur, 5, 36, 23.3 karmāṇyaparimeyāni śeṣasya dharaṇībhṛtaḥ //
ViPur, 6, 3, 24.2 śeṣāhiśvāsasambhūtaḥ pātālāni dahaty adhaḥ //
ViPur, 6, 4, 4.1 ekārṇave tatas tasmiñśeṣaśayyāsthitaḥ prabhuḥ /
Viṣṇusmṛti
ViSmṛ, 1, 39.1 nirmokam iva śeṣāher vistīrṇāntam atīva hi /
ViSmṛ, 1, 40.2 śeṣaparyaṅkagaṃ tasmin dadarśa madhusūdanam //
ViSmṛ, 1, 41.1 śeṣāhiphaṇaratnāṃśudurvibhāvyamukhāmbujam /
ViSmṛ, 22, 36.1 rātriśeṣe dinadvayena //
ViSmṛ, 22, 39.1 śrutvā deśāntarastho jananamaraṇe āśaucaśeṣeṇa śudhyet //
ViSmṛ, 28, 43.1 tato gurukula eva vā janmanaḥ śeṣaṃ nayet //
ViSmṛ, 67, 4.1 tato 'nnaśeṣeṇa balim upaharet //
ViSmṛ, 67, 42.2 pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 18.1, 1.1 sarvavṛttipratyastamaye saṃskāraśeṣo nirodhaścittasya samādhir asaṃprajñātaḥ /
YSBhā zu YS, 2, 41.1, 1.1 bhavantīti vākyaśeṣaḥ //
YSBhā zu YS, 2, 47.1, 1.1 bhavatīti vākyaśeṣaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 105.2 saṃbhojyātithibhṛtyāṃś ca daṃpatyoḥ śeṣabhojanam //
YāSmṛ, 1, 113.2 ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ //
YāSmṛ, 1, 237.1 hutaśeṣaṃ pradadyāt tu bhājaneṣu samāhitaḥ /
YāSmṛ, 1, 241.1 annam ādāya tṛptāḥ stha śeṣaṃ caivānumānya ca /
YāSmṛ, 1, 254.1 ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret /
YāSmṛ, 2, 117.2 mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ //
YāSmṛ, 2, 145.2 duhitṝṇāṃ prasūtā ceccheṣeṣu pitṛgāmi tat //
YāSmṛ, 3, 21.2 proṣite kālaśeṣaḥ syāt pūrṇe dattvodakaṃ śuciḥ //
YāSmṛ, 3, 282.2 madhumāṃsāśane kāryaḥ kṛcchraḥ śeṣavratāni ca //
Śatakatraya
ŚTr, 1, 35.1 vahati bhuvanaśreṇiṃ śeṣaḥ phaṇāphalakasthitāṃ kamaṭhapatinā madhyepṛṣṭhaṃ sadā sa ca dhāryate /
ŚTr, 1, 44.2 kalāśeṣaś candraḥ suratamṛditā bālavanitā tannimnā śobhante galitavibhavāś cārthiṣu narāḥ //
ŚTr, 3, 51.2 śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhir nīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām //
ŚTr, 3, 74.2 muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ svātmānandapadapraveśakalanaṃ śeṣair vaṇigvṛttibhiḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 41.2 gāyan guṇān daśaśatānana ādidevaḥ śeṣo 'dhunāpi samavasyati nāsya pāram //
BhāgPur, 3, 3, 6.2 āmantritas tattanayāya śeṣaṃ dattvā tadantaḥpuram āviveśa //
BhāgPur, 3, 8, 23.1 mṛṇālagaurāyataśeṣabhogaparyaṅka ekaṃ puruṣaṃ śayānam /
BhāgPur, 3, 30, 10.2 puṣṇāti yeṣāṃ poṣeṇa śeṣabhug yāty adhaḥ svayam //
BhāgPur, 4, 7, 42.3 pumān śeṣe siddhair hṛdi vimṛśitādhyātmapadaviḥ sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ //
BhāgPur, 10, 2, 8.1 devakyā jaṭhare garbhaṃ śeṣākhyaṃ dhāma māmakam /
BhāgPur, 10, 3, 49.2 vavarṣa parjanya upāṃśugarjitaḥ śeṣo 'nvagādvāri nivārayanphaṇaiḥ //
BhāgPur, 11, 3, 54.2 śeṣam ādhāya śirasā svadhāmny udvāsya satkṛtam //
BhāgPur, 11, 18, 19.2 vibhajya pāvitaṃ śeṣaṃ bhuñjītāśeṣam āhṛtam //
Bhāratamañjarī
BhāMañj, 1, 158.2 uvāha tadgirā śeṣaḥ pṛthvīṃ sagirikānanām //
BhāMañj, 1, 618.1 śarīramātraśeṣo 'haṃ gṛhāṇāstrāṇi dakṣiṇām /
BhāMañj, 1, 1368.1 nigīrya prayayau bhītā pucchaśeṣeṇa sūcitam /
BhāMañj, 5, 331.2 śeṣāhiśayanābhyāsān nirmaukāṃśairivācitaḥ //
BhāMañj, 5, 416.2 dinairevāsthiśeṣo 'bhūccintāśokaparāyaṇaḥ //
BhāMañj, 5, 441.2 samādāyāśvaśeṣārthī vrajanprāpa khagādhipam //
BhāMañj, 5, 442.2 śeṣaṃ saṃprāptyupāye me sauhārdāccintyatāṃ tvayā //
BhāMañj, 5, 496.2 tathā jāne na naḥ śeṣo gāṇḍīvena bhaviṣyati //
BhāMañj, 5, 671.2 tvaṅgattuṅgaturaṅgakuñjaraghaṭāvyālolitakṣmātaṭīghṛṣṭavyākulaśeṣamastakamaṇijvālānibhair āyudhaiḥ //
BhāMañj, 6, 59.2 yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ //
BhāMañj, 6, 426.2 gajānīkeṣu bhagneṣu bhāgaśeṣeṣu rājasu //
BhāMañj, 6, 437.2 sainyāmbudhiraparyante mama nīto 'lpaśeṣatām //
BhāMañj, 7, 80.2 svamahīpīḍanaruṣā daṣṭaḥ śeṣaśatairiva //
BhāMañj, 7, 301.2 sāśvasūtau saputrau ca kathāśeṣau cakāra tau //
BhāMañj, 7, 454.1 asminmuhūrtaśeṣe 'hni gatvā rakṣa jayadratham /
BhāMañj, 7, 606.2 pāñcālā droṇaputreṇa hataśeṣā diśo yayuḥ //
BhāMañj, 7, 765.2 badhyamānālpaśeṣābhūtpāṇḍavānāmanīkinī //
BhāMañj, 8, 25.1 hataśeṣeṣu sainyeṣu śrānteṣu kurupāṇḍavāḥ /
BhāMañj, 8, 136.1 kathāśeṣaṃ karomyeṣa karṇaṃ karṇāyataiḥ śaraiḥ /
BhāMañj, 9, 8.1 sainyaśeṣamabhūdetatkururājasya saṃgare /
BhāMañj, 9, 8.2 ato 'rdhaṃ pāṇḍavānāṃ ca hataśeṣamabhūdbalam //
BhāMañj, 9, 11.1 keśaśevālajambālaśeṣakīlālapicchile /
BhāMañj, 9, 41.1 śalye hate kauravāṇāmāśā śeṣāvalambane /
BhāMañj, 9, 62.1 kṛtavarmakṛpadrauṇiśeṣe tasminmahāraṇe /
BhāMañj, 9, 69.2 dharmātmajastamṛṇaśeṣamiva pradadhyau duryodhanaṃ saha dhanaṃjayabhīmamukhyaiḥ //
BhāMañj, 10, 105.2 munāvāśvāsya yāte ca śeṣaṃ papraccha saṃjayam //
BhāMañj, 11, 3.2 asthiśeṣairivāpūrṇaṃ tārakābhirabhūnnabhaḥ //
BhāMañj, 11, 19.2 tatkiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate //
BhāMañj, 11, 49.1 nidrāśeṣāruṇadṛśāṃ śastrāṇyānayatāṃ mithaḥ /
BhāMañj, 11, 63.1 sa kiṃciccheṣajīvo 'pi tacchrutvā vṛttakandharaḥ /
BhāMañj, 12, 33.2 kasyānyasya mahī yātu śeṣaviśrāntinirvṛtim //
BhāMañj, 13, 7.2 śarīraśeṣairasmābhirghātitā vibhavārthibhiḥ //
BhāMañj, 13, 75.2 bhṛtyārthiśeṣaṃ ye 'śnanti te dhanyā vighasāśinaḥ //
BhāMañj, 13, 135.1 suhotraśca mahīnāthaḥ kathāśeṣatvamāgataḥ /
BhāMañj, 13, 402.2 hitaṃ yatsarvalokasya tatsatyaṃ śeṣamanyathā //
BhāMañj, 13, 541.2 dhūrtāṃstānkāryaśeṣeṇa yāpayetkāryayācakān //
BhāMañj, 13, 542.2 ekapāśāṃśaśeṣaṃ taṃ cakāra nayakovidaḥ //
BhāMañj, 13, 544.1 pāśaśeṣaṃ cakartākhuśchittvā ca bilamāviśat /
BhāMañj, 13, 583.2 śṛṇavad vyādhivaccheṣaṃ na śatroḥ parivarjayet //
BhāMañj, 13, 590.2 kathāśeṣeṣu toyeṣu durbhikṣakṣapite jane //
BhāMañj, 13, 715.2 pratīkṣāṃ kṣamate kālaḥ kāryaśeṣeṣu dehinām //
BhāMañj, 13, 731.1 kṣīṇārthaḥ so 'rthaśeṣeṇa krītvā cātha vṛṣadvayam /
BhāMañj, 13, 859.1 atithidvijabhṛtyānāṃ śeṣamaśnāti yaḥ sadā /
BhāMañj, 13, 934.1 tadudbhūte punaḥ sarge kālenākāśaśeṣatām /
BhāMañj, 13, 1096.2 ucchvāsaśeṣo vimukhaḥ svapne dhāvasi cānyataḥ //
BhāMañj, 13, 1303.2 karmaśeṣopabhogāya tau janmāntaramāpatuḥ //
BhāMañj, 13, 1590.2 kilbiṣājñānaśeṣāṇāṃ punaḥ puṇyaphalaṃ kutaḥ //
BhāMañj, 13, 1778.2 prayātu śeṣaḥ kāle 'yaṃ tava saṃtoṣaśālinaḥ //
BhāMañj, 14, 2.1 yaśaḥśaśāṅkaśeṣe 'staṃ prayāte bhīṣmabhāsvati /
BhāMañj, 14, 12.2 maruttasya kṣitipateryajñaśeṣaṃ himācale //
BhāMañj, 14, 49.1 taccheṣadraviṇena tvaṃ hayamedhamahāmakham /
BhāMañj, 15, 39.2 viṣaṇṇāḥ prayayurmūrcchāṃ snāyuśeṣānvilokya tān //
BhāMañj, 15, 42.1 vāyubhakṣo 'sthiśeṣāṅgaḥ svecchācārī nirambaraḥ /
BhāMañj, 16, 21.2 vṛtte vṛṣṇikṣaye ghore strīśeṣā yādave kule //
Bījanighaṇṭu
BījaN, 1, 35.2 śeṣe kapālinī yāmyā caṇḍikā kuṇḍaladvayam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 11.1 śulvaṃ tanau nayati śeṣamaśeṣadhātūn rogān karoti vividhāṃśca nihanti kāntim /
Garuḍapurāṇa
GarPur, 1, 6, 60.2 teṣāṃ prādhānā bhūteśaśeṣavāsukitakṣakāḥ //
GarPur, 1, 15, 127.1 jalaśāyī yogaśāyī śeṣaśāyī kuśeśayaḥ /
GarPur, 1, 17, 9.3 śeṣaśca vāsukiścaiva nāgānityādi pūjayet //
GarPur, 1, 19, 6.2 śeṣo 'rkaḥ phaṇipaś candras takṣako bhauma īritaḥ //
GarPur, 1, 25, 3.2 oṃ hrīṃ śeṣabhaṭṭārakapādukāṃ pūjayāmi namaḥ //
GarPur, 1, 46, 6.2 asuraḥ śeṣapāpau ca rogo ḍahimukha eva ca //
GarPur, 1, 46, 26.1 kṛtvā ca vasubhir bhāgaṃ śeṣaṃ baddhāyam ādiśet /
GarPur, 1, 46, 27.1 yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet /
GarPur, 1, 46, 29.1 yaccheṣaṃ tadbhavejjīvaṃ maraṇaṃ bhatahāritam /
GarPur, 1, 47, 14.1 nirgamastu samākhyātaḥ śeṣaṃ pūrvavadeva tu /
GarPur, 1, 47, 16.1 dvāravatpīṭhamadhye tu śeṣaṃ suṣirakaṃ bhavet /
GarPur, 1, 59, 41.2 bhāge dviśeṣe strīnāśaḥ puṃsaḥ syādekaśūnyayoḥ //
GarPur, 1, 68, 35.1 tribhāgahīnārdhatadardhaśeṣaṃ trayodaśaṃ triṃśadato 'rdhabhāgāḥ /
GarPur, 1, 80, 1.2 ādāya śeṣastasyāntraṃ balasya kelādiṣu /
GarPur, 1, 84, 2.1 tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam /
GarPur, 1, 96, 16.1 saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam /
GarPur, 1, 96, 24.1 ahaḥśeṣaṃ sahāsīta śiṣṭairiṣṭaiśca bandhubhiḥ /
GarPur, 1, 99, 17.2 hutaśeṣaṃ pradadyācca bhājaneṣu samāhitaḥ //
GarPur, 1, 99, 21.2 annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānumantrya ca //
GarPur, 1, 99, 34.2 yesamānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret //
GarPur, 1, 115, 18.1 kāntāviyogaḥ svajanāpamānaṃ ṛṇasya śeṣaḥ kujanasya sevā /
GarPur, 1, 115, 28.2 kiṃcid bandhuviyogaduḥkhamaraṇair bhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām //
GarPur, 1, 115, 46.1 ṛṇaśeṣaṃ cāgniśeṣaṃ vyādhiśeṣaṃ tathaiva ca /
GarPur, 1, 115, 46.1 ṛṇaśeṣaṃ cāgniśeṣaṃ vyādhiśeṣaṃ tathaiva ca /
GarPur, 1, 115, 46.1 ṛṇaśeṣaṃ cāgniśeṣaṃ vyādhiśeṣaṃ tathaiva ca /
GarPur, 1, 115, 46.2 punaḥ punaḥ pravardhante tasmāccheṣaṃ na kārayet //
GarPur, 1, 115, 50.1 sa bhuṅkte sa dvijo bhuṅkte samaśeṣanirūpaṇam /
GarPur, 1, 115, 51.1 tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam /
GarPur, 1, 133, 16.2 pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet //
GarPur, 1, 161, 35.1 śeṣaścāpūrya jaṭharaṃ ghoramārabhate tataḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
GṛRĀ, Rākṣasalakṣaṇa, 2.0 hatvā chittvā bhittvā kanyāsambandhinamiti śeṣaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 13.1 sūkṣmākārair dinakarakaraiḥ kalpitāntaḥśalākāḥ śāropāntāḥ śatamakhadhanuḥśeṣacitrāṃśukena /
Haṃsasaṃdeśa, 1, 21.1 viṣṇor vāsād avanivahanād baddharatnaiḥ śirobhiḥ śeṣaḥ sākṣād ayam iti janaiḥ samyag unnīyamānaḥ /
Hitopadeśa
Hitop, 1, 162.3 tat te vittam ahaṃ manye śeṣaṃ kasyāpi rakṣasi //
Hitop, 2, 35.8 yata āvayor bhakṣitaśeṣāhāraḥ pracuro 'sti /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Kathāsaritsāgara
KSS, 1, 4, 46.2 śeṣe pativratā yāme sākarodatha so 'gamat //
KSS, 1, 7, 5.1 tato 'dhvani manākcheṣe jāte tīvratapaḥkṛśaḥ /
KSS, 1, 8, 28.2 praśāntaśeṣaśāpāgnidhūmikābhir ivābhitaḥ //
KSS, 2, 2, 125.1 hataśeṣāstataste ca taddṛṣṭvā tasya tādṛśam /
KSS, 3, 4, 27.2 pānādilīlayā rājā dinaśeṣaṃ nināya saḥ //
KSS, 3, 5, 73.2 mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva //
KSS, 3, 6, 30.2 āśvāsya rudatīṃ bhāryāṃ kiṃciccheṣaṃ tadādadau //
KSS, 4, 2, 245.2 kṣatāṅgaṃ tatra taṃ cānyān asthiśeṣān ahīn api //
KSS, 6, 1, 19.2 apāstasaśikhāśeṣakeśakaupīnasusthitāḥ //
KSS, 6, 1, 92.2 devapitratithiprattaśeṣaṃ pramitam aśnatoḥ //
KSS, 6, 1, 116.2 saṃbhāvayāmastaccheṣair āpatkālo hi vartate //
KSS, 6, 1, 118.2 jagmurādāya taccheṣam upādhyāyasya cāntikam //
Kṛṣiparāśara
KṛṣiPar, 1, 23.3 śeṣaṃ meghaṃ vijānīyādāvartādi yathākramam //
KṛṣiPar, 1, 46.2 śeṣe nīcairna vātyarthaṃ kṣmāmadhye bahuvarṣiṇī //
KṛṣiPar, 1, 140.1 vasudhe hemagarbhāsi śeṣasyopariśāyinī /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 99.2 naivedyaṃ dhūpaśeṣaṃ ca ārārttiś ca tathā hareḥ //
KAM, 1, 137.1 daśamīśeṣasaṃyuktā gāndhāryā samupoṣitā /
KAM, 1, 214.1 naivedyaśeṣaṃ devasya yo bhunakti dine dine /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 27.2 jayaḥ phalaṃ vācyaśeṣaṃ patyā skandhāntareritam //
MṛgT, Vidyāpāda, 12, 1.1 atha śeṣārthasiddhyarthaṃ skandhān asyāta eva saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 2.0 kiṃvidhān ityāha yebhyaḥ sarvamidaṃ jagat sthāvarajaṅgamalakṣaṇam āvirbhavatīti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 1.0 tattasmāddhetor yad etadātmana iṣṭaprāptyādau pāratantryaṃ tadbaddhatvaṃ gamayati iti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 1.0 taijasavaikārikabhūtādikasaṃjñakebhyas tebhyo'haṅkāraskandhebhyo devā buddhīndriyakarmendriyākhyāḥ samātrakās tanmātrasahitāḥ tanmātrebhyaśca bhūtapañcakamabhivyaktamiti śeṣaḥ //
Narmamālā
KṣNarm, 1, 91.1 vikrītaśeṣaṃ yatkiṃcidvidyate suramaṇḍale /
KṣNarm, 1, 93.2 krameṇa bhakṣitā sāpi kṛtā śeṣeṇa ghaṇṭikā //
KṣNarm, 2, 64.1 atha kṛcchrādivābhyetya rātriśeṣe tadaṅganā /
KṣNarm, 2, 136.2 mucyate nāsthiśeṣo 'pi raktakṣībairiva śvabhiḥ //
KṣNarm, 3, 55.2 asthiśeṣāḥ kṛtāste te yayā dhanikakāmukāḥ //
KṣNarm, 3, 111.1 iti daurgatyatapasā prayātaḥ so 'sthiśeṣatāṃ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 11.2, 1.0 tāsām eva pañcāśata ūrdhvaṃ jarāpacīyamānaśarīradhātūnāṃ kṣayaṃ yāti śanair iti śeṣaḥ //
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 prādhānyāttataḥ indriyārthavaiṣamyaṃ nocyante saumyājjātam ṛtukālajaṃ rāgamupaitītyanenaiva punaśca ityucyata indriyārthavaiṣamyaṃ rāgamupaitītyanenaiva ṛtukālajaṃ rāgamupaitītyanenaiva śeṣāviti //
NiSaṃ zu Su, Śār., 3, 12.2, 7.0 sūkṣmaṃ śeṣāṇi iti //
NiSaṃ zu Su, Sū., 24, 11.2, 12.0 virviśeṣe śeṣaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 13.0 dṛṣṭāntamāha śaktiḥ utānye'pi hetvarthaḥ na medaḥparyantānāṃ śeṣaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 13.0 hetor ityarthaḥ apare tu virvividhaprakāre āṅ ābhimukhye śeṣaṃ samam //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
NiSaṃ zu Su, Śār., 3, 28.2, 18.0 vraṇānāṃ bhedaḥ ya śeṣaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 18.0 anupratipadyata ityāha yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakairnāmabhir abhidhīyate maharṣibhir iti śeṣaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 645.0 tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ //
Rasahṛdayatantra
RHT, 5, 48.2 tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham //
RHT, 5, 56.2 ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam //
RHT, 8, 11.1 raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /
RHT, 11, 4.2 kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt //
Rasamañjarī
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 5, 50.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
Rasaprakāśasudhākara
RPSudh, 1, 102.1 abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /
RPSudh, 11, 72.1 lohaśeṣaṃ samuttārya tāmre dadyācca vallakam /
Rasaratnasamuccaya
RRS, 5, 102.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RRS, 15, 21.2 mṛdvagninā pacetsarvaṃ cūrṇaśeṣaṃ yathā bhavet //
Rasaratnākara
RRĀ, R.kh., 9, 6.2 tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //
RRĀ, R.kh., 9, 54.1 toyāṣṭabhāgaśeṣena triphalāpalapañcakam /
RRĀ, Ras.kh., 8, 18.1 kaṇṭakāni śiraḥ pucchaṃ śeṣaṃ bhakṣeta sādhakaḥ /
RRĀ, V.kh., 10, 3.2 pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet //
RRĀ, V.kh., 10, 4.2 pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam //
RRĀ, V.kh., 10, 5.2 tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet /
RRĀ, V.kh., 14, 23.2 svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ //
RRĀ, V.kh., 14, 60.2 svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam //
RRĀ, V.kh., 14, 64.3 svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam //
RRĀ, V.kh., 14, 71.1 svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /
RRĀ, V.kh., 14, 75.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
RRĀ, V.kh., 19, 3.1 mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /
Rasendracintāmaṇi
RCint, 2, 11.0 atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //
RCint, 3, 14.3 doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //
RCint, 6, 14.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RCint, 6, 40.2 anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ //
RCint, 8, 109.1 tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
RCint, 8, 111.1 tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /
RCint, 8, 188.2 tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ //
RCint, 8, 189.2 sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam //
Rasendracūḍāmaṇi
RCūM, 16, 14.2 abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam //
Rasendrasārasaṃgraha
RSS, 1, 297.2 tatkvāthe pādaśeṣe tu lauhasya palapañcakam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 12.2 śeṣādikebhyo dharaṇe dharitryā bharasya viśrāṇitaviśramaḥ san //
Rasādhyāya
RAdhy, 1, 239.2 tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //
RAdhy, 1, 265.1 śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet /
RAdhy, 1, 318.2 kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet //
RAdhy, 1, 360.1 nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /
RAdhy, 1, 425.1 vipannāsu ca sarvāsu śeṣaṃ dhānyābhrakī drutiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 156.1, 3.0 pāradādaṣṭaguṇā ca śeṣaṃ spaṣṭam //
RAdhyṬ zu RAdhy, 195.2, 4.0 tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi kiṃcidvastre śeṣaṃ vigālya tiṣṭhati tadā jñeyo'sau garbha iti //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 239.2, 2.0 yāvatā tāmraśeṣaṃ bhavati //
RAdhyṬ zu RAdhy, 242.2, 2.0 evaṃ dvādaśabhāgāṃścūrṇīkṛtya stokena śulvamadhye kṣiptvā tāvadāvartayed yāvattāmraśeṣaṃ bhavati //
RAdhyṬ zu RAdhy, 303.2, 4.0 śeṣā ajātyāḥ //
RAdhyṬ zu RAdhy, 320.2, 1.0 ihāmukhā ulyāmūlāni tvaksaṃyuktānyeva samānīya teṣāṃ śrīkhaṇḍaśeṣādha kṣiptvā sā mūṣāgniṣṭake muktvāgninā dhmātvā thoharadugdhe ḍhālanīyā //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
RAdhyṬ zu RAdhy, 426.2, 2.1 tatasteṣu kṛmiṣu mṛteṣu yattatra śeṣaṃ muhurati sā dhānyābhrakadrutiḥ //
Rasārṇava
RArṇ, 11, 63.2 pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet //
RArṇ, 14, 39.1 prāgvaccheṣaṃ purājātaṃ haṃsapādyā vimarditam /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 70.2 saṃdhyāyāṃ vā rātriśeṣe ca varyaḥ prokto bālaḥ pathyabalyaḥ suvṛṣyaḥ //
RājNigh, Rogādivarga, 70.2 pādonaṃ syādbhojanaṃ bhogamanyadvidyāccheṣaṃ vātadoṣaprasūtyai //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 13.0 mukhakṣiptasya harītakyāder dravyasya rasanendriyeṇa kiṃcid ante vyakto 'pyupalabhyate yaḥ so 'pyanurasa iṣyate munibhiriti vākyaśeṣaḥ //
SarvSund zu AHS, Sū., 15, 1.2, 27.0 śeṣāṇāṃ phalapattrapuṣpāṇi veditavyānīti //
SarvSund zu AHS, Sū., 16, 1.2, 2.0 śeṣaṃ pūrvavad yojyam //
SarvSund zu AHS, Sū., 16, 4.2, 2.0 evaṃ tribhiḥ snehais trivṛtaḥ caturbhir ucyate mahāsnehaḥ iti śeṣaḥ //
SarvSund zu AHS, Sū., 16, 16.1, 5.0 āyurvedakartṛbhiriti śeṣaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 3.0 vaidya iti śeṣaḥ //
SarvSund zu AHS, Utt., 39, 71.2, 3.0 tatkvāthamaṣṭāṃśaśeṣaṃ kṣīrasahitaṃ śītaṃ pibet //
SarvSund zu AHS, Utt., 39, 78.2, 2.0 pādaśeṣadhṛtagālitaṃ śītaṃ ca tadrasaṃ punarapi kṣīradroṇasahitaṃ pacet //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
Skandapurāṇa
SkPur, 13, 19.1 śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 2.1 yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ /
Tantrasāra
TantraS, 5, 6.0 tato vāsanāśeṣān api bhāvān tena cakreṇa itthaṃ kṛtān dhyāyet //
TantraS, Caturdaśam āhnikam, 23.0 tadanantaraṃ śeṣavṛttaye parameśvarasvabhāvāt jhaṭiti prasṛtaṃ śuddhatattvamayaṃ deham asmai cintayet ity eṣā samastapāśaviyojikā dīkṣā //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
TantraS, Viṃśam āhnikam, 1.0 tatra yā dīkṣā saṃskārasiddhyai jñānayogyān prati yā ca tadaśaktān prati mokṣadīkṣā sabījā tasyāṃ kṛtāyām ājīvaṃ śeṣavartanaṃ guruḥ upadiśet //
TantraS, Viṃśam āhnikam, 2.0 tatra nityaṃ naimittikaṃ kāmyam iti trividhaṃ śeṣavartanam antyaṃ ca sādhakasyaiva tat na iha niścetavyam //
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
Tantrāloka
TĀ, 1, 265.2 iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet //
TĀ, 1, 266.2 agniṣṭomādinetyeṣā parīkṣā śeṣavartinī //
TĀ, 1, 282.1 antyeṣṭiḥ śrāddhakᄆptiśca śeṣavṛttinirūpaṇam /
TĀ, 1, 319.1 prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā /
TĀ, 2, 36.2 nirvikalpaparāveśamātraśeṣatvamāgatāḥ //
TĀ, 2, 38.2 nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam //
TĀ, 4, 175.2 nādaḥ svātmaparāmarśaśeṣatā tadvilopanāt //
TĀ, 6, 96.2 amā śeṣaguhāntaḥsthāmāvāsyā viśvatarpiṇī //
TĀ, 8, 148.2 svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ //
TĀ, 8, 285.1 śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ /
TĀ, 8, 435.1 śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam /
TĀ, 16, 129.2 vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam //
TĀ, 16, 201.2 saṃskāraśeṣavartanajīvitamadhye 'sya samayalopādyam //
TĀ, 16, 222.1 avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet /
TĀ, 16, 222.1 avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet /
TĀ, 17, 68.2 parameśamahātejaḥśeṣamātratvam aśnute //
TĀ, 17, 100.2 śeṣavṛttyai śuddhatattvasṛṣṭiṃ kurvīta pūrṇayā //
TĀ, 26, 1.1 athocyate śeṣavṛttirjīvatāmupayoginī //
TĀ, 26, 10.1 tau sāṃsiddhikanirbījau ko vadeccheṣavṛttaye /
TĀ, 26, 11.1 tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 47.1 śeṣaṃ jalaṃ maheśāni dakṣahaste samānayet /
Ānandakanda
ĀK, 1, 4, 244.2 vāhayeddvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet //
ĀK, 1, 4, 246.1 vāhayed dvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet /
ĀK, 1, 4, 247.1 svarṇaśeṣaṃ bhaved yāvat pakvabījam idaṃ bhavet /
ĀK, 1, 4, 259.2 suvarṇe ca tathā hemaśeṣaṃ tāvaddhameddṛḍham //
ĀK, 1, 4, 281.2 svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam //
ĀK, 1, 4, 283.2 svarṇaśeṣaṃ bhavedyāvat tāvatsyāddhemabījakam //
ĀK, 1, 4, 309.2 kṣiptvā kṣiptvā tālacūrṇaṃ tāraśeṣaṃ yathā dhamet //
ĀK, 1, 4, 312.2 tāraśeṣaṃ bhaved yāvat tāvat syāt tārabījakam //
ĀK, 1, 4, 318.1 tāraśeṣaṃ bhavedyāvat tāvatsyāttārabījakam /
ĀK, 1, 4, 395.2 svarṇaśeṣaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ //
ĀK, 1, 4, 439.2 dravaṃ caturguṇaṃ deyaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 6, 20.1 kvāthayet pādaśeṣaṃ tat tasmin śīte madhoḥ palam /
ĀK, 1, 6, 112.1 kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam /
ĀK, 1, 7, 108.2 kvāthayet pādaśeṣaṃ tu tasminpatrāṇi ḍhālayet //
ĀK, 1, 7, 168.1 yāvat tat sattvaśeṣaṃ syāt tāvad dhāmyam atandritaiḥ /
ĀK, 1, 12, 27.1 bhakṣayeccheṣamakhilaṃ sādhakaḥ siddhikāṅkṣayā /
ĀK, 1, 15, 45.2 mūle trihastaśeṣaṃ ca tadagre gartam āracet //
ĀK, 1, 15, 46.2 tacchinnakāṣṭhaśeṣeṇa tadgartaṃ ca nirodhayet //
ĀK, 1, 15, 273.1 pādāṃśaṃ madhu saṃyojya tailaśeṣaṃ pacecchanaiḥ /
ĀK, 1, 15, 354.1 śeṣaṃ madyena vā vārā vardhanīyā mahauṣadhiḥ /
ĀK, 1, 15, 509.1 cūrṇaśeṣaṃ pacettāvad goghṛtena ca bharjayet /
ĀK, 1, 15, 543.1 sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet /
ĀK, 1, 16, 48.1 āḍhakaṃ tatpacetsarvaṃ tailaśeṣaṃ samāharet /
ĀK, 1, 16, 84.2 mṛdvagninā pacetsarvaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 19, 195.1 prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ /
ĀK, 1, 20, 105.1 śeṣaṃ pūrvoktavat kuryādevaṃ savyāpasavyayoḥ /
ĀK, 1, 21, 41.1 ādibījadvayaṃ hitvā śeṣaṃ pūrvavad uccaret /
ĀK, 1, 21, 53.2 agraśeṣeṣu tadvat tatṣaṭkoṇe kavacāstrakau //
ĀK, 1, 23, 630.1 prāgvaccheṣaṃ kriyājātaṃ pūrvavacca phalaṃ bhavet /
ĀK, 2, 1, 224.1 evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /
ĀK, 2, 1, 230.1 evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /
ĀK, 2, 5, 19.1 tatkvāthapādaśeṣaṃ ca kāntasya palapañcakam /
ĀK, 2, 5, 61.2 toyāṣṭabhāgaśeṣeṇa triphalā palapañcakam //
Āryāsaptaśatī
Āsapt, 2, 671.2 śailo 'ṅgāny ānamayati premṇaḥ śeṣo jvarasyeva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 26, 9.3, 15.0 tatra caraśarīrāvayavadhātūnāṃ deśena grahaṇaṃ mātrā vicāre praviśati śeṣaṃ svabhāve tathā rasavimāne vakṣyamāṇaṃ cātrāpraviṣṭam āhāraviśeṣāyatanam antarbhāvanīyaṃ yathāsambhavam //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 21.1, 1.0 catūrase svādvamlāv ādisthitau lavaṇādibhir ekaikaśyena yuktau śeṣaiḥ kaṭvādibhir yogāt ṣaḍ bhavanti //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 5.0 amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam //
ĀVDīp zu Ca, Sū., 26, 21.1, 5.0 amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 21.0 tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt //
ĀVDīp zu Ca, Sū., 26, 83, 2.0 śītoṣṇatvāditi payaḥ śītam uṣṇavīryāśca matsyāḥ śeṣaṃ madhuratvādi samānam //
ĀVDīp zu Ca, Sū., 26, 103.2, 4.0 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 16.0 ācinoti doṣān iti śeṣaḥ tantrāntaravacanaṃ hi vātapittakaphāṃstasmādācinoti ca phāṇitam iti //
ĀVDīp zu Ca, Sū., 27, 56.1, 6.0 vikīryetyatra bhakṣayanti iti śeṣaḥ evaṃ pratudyetyatrāpi pratudyeti bahudhābhihatya //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 30.2, 2.0 bhiṣagjitam uktam iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 30, 8.2, 2.0 teneti hṛdayena mahatā yuktāḥ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 22.0 tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi iti //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 11.0 āyuṣaḥ pramāṇajñānasyeti āyuḥśeṣapramāṇajñānasyety arthaḥ //
ĀVDīp zu Ca, Cik., 1, 14.2, 7.0 vājīkaraṇaṃ cāgre abhidhāsyate iti śeṣaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 3.0 phālgunīm ityasyānte prāpyeti śeṣaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 7.0 alpatvāt āyuṣa iti śeṣaḥ //
Śukasaptati
Śusa, 23, 8.4 śeṣaphaṇamaṇirāgo vasudhāmivopāgataḥ //
Śusa, 23, 15.1 tatrasthaḥ sa tathā bhānū rāgaśeṣo gatāṃśukaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 49.1 kriyā kilāyuṣaḥ śeṣe phalantyapi suyojitāḥ /
Śyainikaśāstra, 6, 15.1 athavā yāmaśeṣe tu vāsare mṛgayāmiyāt /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 98.2 adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 2.0 marutkope vātaprakope jalaukāsarpayor gatiṃ gamanaṃ dhatte nāḍīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 2.0 sthānavicyutā svasthānāccalitā nāḍīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 hantīti āturamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 7.0 asaṃśayaṃ niścayena jīvitaṃ prāṇān hanti nāḍīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 7.0 evaṃ caturdaśapuṭaiḥ kṛtvā nirutthaṃ jāyate suvarṇamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 4.0 patrāṇāmiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 19.0 punastenaivāmlena ghṛṣṭena dviguṇagandhakena kṛtvā lepayet patrāṇīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 5.0 daśa evaṃ sampuṭavidhānavaditi śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 4.0 vimalā svarṇamākṣikabhedaḥ karkoṭī vandhyākarkoṭī grāhyā meṣaśṛṅgī vallīsaṃjñā prasiddhā etayordravaiḥ sadyorasaiḥ patrāṇāmiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 5.0 jambīrajairiti jambīraphalarasaiḥ dinamiti mardayet iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 12.2 tatra dakṣiṇaśaile 'rkaśeṣād alpaguṇaṃ hi tat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 5.0 jambīradravabhāvitamiti jambīraphalarasena bhāvitaṃ śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 13.0 kāsīsaṃ bhasmavadalpamṛt puṣpakāsīsaṃ tadbhedaḥ kiṃcit pītaḥ ṭaṅkaṇaṃ saubhāgyakṣāraḥ varāṭikā kapardikā śeṣaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 16.0 evaṃ sarvatra śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 9.0 taṃ rasādijanitagolakaṃ samyagavarodhayet mūṣāyām iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 4.0 śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 8.0 kaṭutailena śodhitagandhaka iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 24.0 anupadhānake upadhānaṃ gendukaṃ tena rahite mañce iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 20.0 śeṣaṃ subodhanam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 6.0 punaḥ punarjambīrarasaṃ dattvā mardanīyaṃ gharme iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 dvidhā gandhaṃ dviguṇitaṃ gandhakaṃ pāradabhāgāditi śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 6.0 dinam iti pratyekaṃ śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 9.2 bilvamūlādrasairiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 6.0 vimudrāmiti kācakupīmiti śeṣaḥ //
Abhinavacintāmaṇi
ACint, 1, 87.2 madhu śeṣe bhaved yāvat tāvat paktvāvatārayet //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 66.2 tristhalīṣu kṛtaṃ karma śeṣeṇāpi na gaṇyate //
GokPurS, 4, 48.2 śeṣāṅgaṃ vānarākāraṃ yathāpūrvam abhūn nṛpa //
GokPurS, 4, 50.1 rājann adyāpi tac cheṣam aṅgaṃ tad vṛkṣagaṃ kapeḥ /
GokPurS, 8, 13.2 kharāsuraḥ sadya eva bhasmaśeṣo babhūva ha //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 17.3 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
Haribhaktivilāsa
HBhVil, 2, 163.1 sādhūnāṃ svāgataṃ pūjā śeṣanaivedyabhojanam /
HBhVil, 2, 163.2 tāmbūlaśeṣagrahaṇaṃ vaiṣṇavaiḥ saha saṅgamaḥ //
HBhVil, 3, 102.2 tathaiva rātriśeṣaṃ tu kālaṃ sūryodayāvadhi /
HBhVil, 3, 103.1 vibhajya pañcadhā rātriṃ śeṣe devārcanādikam /
HBhVil, 3, 193.2 pādakṣālanaśeṣeṇa nācāmet vāriṇā dvijaḥ /
HBhVil, 4, 185.1 dhārayed viṣṇunirmālyaṃ dhūpaśeṣaṃ vilepanam /
HBhVil, 5, 230.2 taccheṣeṇārcanadravyajātāni svatanūm api //
HBhVil, 5, 269.2 brahmāṇḍagaṃ vāmapādaṃ dakṣiṇaṃ śeṣapṛṣṭhagam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 18.2 suṣumṇā śāmbhavī śaktiḥ śeṣās tv eva nirarthakāḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 1, 1.0 vakṣyāma iti śeṣaḥ //
KauśSDār, 5, 8, 25, 1.0 prakṣālayatīti śeṣaḥ //
Kokilasaṃdeśa
KokSam, 1, 1.1 saudhe tuṅge saha dayitayā ko 'pi saṃkrīḍamānaḥ prāpa svāpaṃ paramapuruṣaḥ śeṣabhoge śriyeva /
KokSam, 2, 41.2 nirbhindānā nijakaradhṛtaṃ kaṅkaṇaṃ srastaśeṣaṃ paśyantīnāṃ nayanakamale badhnatī vā sakhīnām //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 6.2, 2.0 bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ //
MuA zu RHT, 2, 8.2, 2.0 tu punaḥ utthitaṃ sūtaṃ śulbapiṣṭiṃ kṛtvā śulbena tāmreṇa saha tayormelanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ //
MuA zu RHT, 3, 3.2, 2.0 kṣudbodho rasarājasya jāyate iti śeṣaḥ //
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 3, 10.2, 2.0 tato'nantaraṃ hemnaḥ svarṇasya piṣṭīṃ khalve mṛditāṃ vakṣyamāṇena iti śeṣaḥ //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 24.1, 17.0 sa ca bhasmākāro rasaḥ hemnā svarṇena sārdham ubhayamelane yujyate karmavidā iti śeṣaḥ //
MuA zu RHT, 4, 14.2, 3.0 mākṣike bhavaṃ mākṣikaṃ mākṣikasatvaṃ tena sahitaṃ pūrvasatvaṃ cet dhmātaṃ tadubhayasatvaṃ mukhapradaṃ bhavati rasasya iti śeṣaḥ //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 5, 5.2, 3.0 kena vidhānena pattralepanena patraṃ kaṇṭakabhedi tatra yo'sau lepaḥ vahniyogāditi śeṣaḥ tena //
MuA zu RHT, 5, 6.2, 3.0 punarasau raso drutvā dravarūpaṃ śīghraṃ prāpto jīryati dhātūnapi vidhāneneti śeṣaḥ //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 32.2, 2.0 śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tulyaṃ grasati rasa iti śeṣaḥ //
MuA zu RHT, 5, 32.2, 2.0 śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tulyaṃ grasati rasa iti śeṣaḥ //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 41.2, 2.0 nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 5, 50.2, 3.0 tatsiddhaṃ ahibījaṃ nāgayogena bījaṃ samuddiṣṭaṃ rasavidbhiḥ iti śeṣaḥ //
MuA zu RHT, 5, 58.2, 3.0 atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
MuA zu RHT, 5, 58.2, 21.3 prakārā yantrāṇāṃ iti śeṣaḥ //
MuA zu RHT, 6, 3.1, 9.0 sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ //
MuA zu RHT, 6, 7.2, 14.0 yadi sakalaḥ sarvaḥ vastrātparigalitaḥ caturguṇavastrāt cyuto bhavati pātre iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 3.0 yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
MuA zu RHT, 6, 18.2, 7.0 kacchapayantrastho raso jarati grāsaṃ iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 2.0 evamamunā prakāreṇa kacchapayantre nidhāya jīryati grāsaṃ rasa iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 3.0 yathā raso na kṣayati kṣayaṃ nāpnoti tathā kāryo vidhiḥ iti śeṣaḥ //
MuA zu RHT, 7, 2.2, 2.0 tāmradalānyapi jārayati buddhimān iti śeṣaḥ svarṇabījādīnāṃ kā katheti bhāvaḥ //
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 9, 7.2, 2.0 etāni vakṣyamāṇāni lavaṇasaṃjñānyāhuḥ ācāryāḥ iti śeṣaḥ //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 5.0 tat haimaṃ tāpyasatvaṃ śulbe tāmre milati sati sattvaṃ jīryati jāraṇatvamāpnoti rase iti śeṣaḥ //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 11.2, 2.0 vaṅgābhramiti vaṅgaṃ raṅgaṃ abhraṃ gaganaṃ ete bījahetave iti śeṣaḥ //
MuA zu RHT, 11, 13.2, 2.0 evaṃvidhāṃ mūṣāṃ kṛtvā dhātunirvāhaṇaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 12, 4.2, 1.0 sarve dvandveṣu satvaṃ prati dvandveṣu milanti ekībhavanti lohāni iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
MuA zu RHT, 14, 8.1, 20.0 sa ca sukhādhmātaḥ san golakavadbhavati vajramūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 15, 2.2, 2.0 vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
MuA zu RHT, 15, 9.2, 3.0 atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena jalasadṛśaṃ jalatulyaṃ kurute karmaviditi śeṣaḥ //
MuA zu RHT, 16, 5.2, 3.0 atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ tailaṃ sāraṇameva tailaṃ tatpacediti vahninā iti śeṣaḥ //
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 16, 29.2, 2.0 tasmāddhetoḥ sūto dravyavidhāyī syāt iti śeṣaḥ dravyakartetyartha //
MuA zu RHT, 16, 29.2, 4.0 mūṣāyāṃ samāvarto dravaṇaṃ syāt vahnidhamanāt iti śeṣaḥ //
MuA zu RHT, 16, 31.2, 6.0 balābalaṃ jñātvā nyūnādhikyaṃ matvā vidhinā yukta iti śeṣaḥ //
MuA zu RHT, 16, 33.2, 2.0 sūte sarito bījena grāsanyāyaṃ vihāya samena bījenānusārito yaḥ sa koṭisaṃkhyāṃ dhātūnāmiti śeṣaḥ sūto vidhyati //
MuA zu RHT, 16, 37.1, 2.0 kanakaṃ hema dattvā śanakair nīcais tāvadanuvāhayet yāvaddivyaṃ pravaraṃ kanakaṃ bhavediti śeṣaḥ //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 12.2, 3.0 bhāvitaṃ gharmapuṭitamiti vidhānavit iti śeṣaḥ //
MuA zu RHT, 18, 46.2, 2.0 prāgapīti pūrvādhyāye'pi proktaṃ iti śeṣaḥ //
MuA zu RHT, 18, 52.2, 2.0 balinā gandhakena nihataṃ sat samabhāgaṃ tulyāṃśaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 63.2, 13.0 sūtakṛṣṭīṃ ca gṛhṇīyāt karmavit iti śeṣaḥ //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 66.2, 4.0 punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 48.2 viṣamā kaṭhinā sthūlā malaśeṣāt prakīrtitā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 38.2 hutaśeṣaṃ tu bhuñjāno brāhmaṇo nāvasīdati //
ParDhSmṛti, 5, 4.2 ghṛtaṃ kuśodakaṃ pītvā vrataśeṣaṃ samāpayet //
ParDhSmṛti, 6, 45.2 gṛhadāhaṃ na kurvīta śeṣaṃ sarvaṃ ca kārayet //
ParDhSmṛti, 11, 36.1 etābhiś caiva hotavyaṃ hutaśeṣaṃ pibed dvijaḥ /
Rasakāmadhenu
RKDh, 1, 1, 80.2 bhāṇḍasya pūrayeccheṣam anyābhir avaguṇṭhayet //
RKDh, 1, 1, 231.2 prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet //
RKDh, 1, 2, 49.1 tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
RKDh, 1, 5, 17.1 pūrvoktavidhinā puṭita iti śeṣaḥ /
RKDh, 1, 5, 46.2 triguṇā hemanirvyūḍhā hemaśeṣaṃ tu bījakam //
RKDh, 1, 5, 71.2 pakvabījamiti khyātaṃ svarṇaśeṣaṃ samāharet //
RKDh, 1, 5, 99.11 nāgastithyaṃśakaḥ sarve dhamettadardhaśeṣataḥ //
RKDh, 1, 5, 101.2 hemaśeṣaṃ bhaved bījaṃ śatavedhasya kārakam //
RKDh, 1, 5, 102.2 tāmraśeṣaṃ bhavedraktaṃ hemavyūḍhaṃ subījakam //
RKDh, 1, 5, 104.2 nāgabhāgadvayaṃ sarvaṃ hemaśeṣaṃ tu bījakam //
RKDh, 1, 5, 105.2 ekatra melanaṃ kṛtvā lohaśeṣaṃ ca kārayet //
RKDh, 1, 5, 109.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
RKDh, 1, 5, 112.3 pakvabījamiti khyātaṃ svarṇaśeṣaṃ samāharet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 3, 27.2, 2.0 jvālayedityatra vahnimiti śeṣaḥ //
RRSBoṬ zu RRS, 8, 41.2, 2.0 atra viśeṣyapadollekhābhāve 'pi varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ //
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 70.2, 2.0 grāsārthaṃ ghanahemādīnām iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 70.2, 3.0 svedaḥ dolāyantre kāñjikādinā rasasya iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 91.2, 4.0 saurakaṃ puṭaṃ dadyāditi śeṣaḥ sūryapakvaṃ kuryādityarthaḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 35.3, 8.0 bhāṇḍe ityatra kācakalasīṃ sthāpayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 11.0 bhāgairiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 12.0 tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 12.0 tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 16.0 tad uktaprakāraṃ yantraṃ lavaṇāśrayam api bhavatīti śeṣaḥ lavaṇayantram api vālukāyantram bhavatītyarthaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 56.3, 2.0 sthālīmityatra ūrdhvamukhīmiti śeṣo bodhyaḥ //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 79.3, 3.0 citraprabhāvām alaukikasāmarthyāṃ vegena vyāptiṃ śṛṅkhalābandhasūtasya dehe iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 92.2, 1.0 nirbandhaḥ yathāyatham asaṃpāditabandhanakriyaḥ cet kṣaṇāt dravati agnau iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 19.0 nirvāhaṇena hemaśeṣakṛtaṃ tāraśeṣakṛtaṃ vā yadbījaṃ bhūdharayantrādiṣu puṭitaṃ tatpakvabījaṃ vadanti //
RRSṬīkā zu RRS, 8, 32.2, 19.0 nirvāhaṇena hemaśeṣakṛtaṃ tāraśeṣakṛtaṃ vā yadbījaṃ bhūdharayantrādiṣu puṭitaṃ tatpakvabījaṃ vadanti //
RRSṬīkā zu RRS, 8, 39.2, 6.0 ārdrakamarditād ityasyāgre hiṅgulāditi śeṣaḥ //
RRSṬīkā zu RRS, 8, 68.2, 4.0 atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 8, 69.2, 1.0 labdhavīryasya pāradasyeti śeṣaḥ //
RRSṬīkā zu RRS, 8, 82.2, 3.0 jāraṇāya taptakhalvamadhye dīyata iti vākyaśeṣaḥ //
RRSṬīkā zu RRS, 9, 73.2, 13.0 tārārthaṃ dhūpanaṃ tūcyata iti śeṣaḥ //
RRSṬīkā zu RRS, 11, 92.2, 9.0 agniyogāditi śeṣaḥ //
Rasārṇavakalpa
RAK, 1, 268.1 pacenmadhyāgninā caiva tailaśeṣaṃ tu kārayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 131.2 adya bhikṣavo 'syāmeva rātryāṃ madhyame yāme tathāgato 'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti //
SDhPS, 1, 134.1 atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhastasyāmeva rātryāṃ madhyame yāme 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 14.1 tvaṃ hi me śaraṇaṃ jātā bhāgyaśeṣeṇa suvrate //
SkPur (Rkh), Revākhaṇḍa, 20, 6.2 vṛkṣāḥ śeṣaṃ samāyānti vallījātaṃ tṛṇāni ca //
SkPur (Rkh), Revākhaṇḍa, 56, 80.3 bhuktaśeṣaṃ mayā bhuktaṃ yāvatkālaṃ smarāmyaham //
SkPur (Rkh), Revākhaṇḍa, 57, 1.2 bhānumatī dvijānbhojya bubhuje bhuktaśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 48.2 suptaṃ kṣīrārṇave 'paśyaccheṣaparyaṅkasaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 83, 60.1 prabhāte māṃsaśeṣaṃ ca jambukair gṛdhraghātibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 66.2 tasyāsthiśeṣaṃ rājendra tasmiṃstīrthe bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 150, 22.2 jānāsi tvaṃ jagaccheṣaṃ prabho maithunasambhavāt //
SkPur (Rkh), Revākhaṇḍa, 190, 22.2 haviḥśeṣaṃ svayaṃ prāśya candrahāsyeśamīkṣayet //
SkPur (Rkh), Revākhaṇḍa, 195, 35.2 harer nīrājanāśeṣaṃ pāṇibhyāṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 209, 28.2 dinaśeṣeṇa cāsmākaṃ pañcatāṃ ca dine dine /
Sātvatatantra
SātT, 2, 5.1 bhūmer adho dharaṇimaṇḍalam aprameyaḥ śeṣākhya āsa jagataḥ sthitaye nitāntam /
SātT, 2, 6.2 śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 121.1 śeṣānugaḥ śeṣaśāyī yaśodānatimānadaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 121.1 śeṣānugaḥ śeṣaśāyī yaśodānatimānadaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 5, 16.1 yā bhogaśeṣe kāntasya liṅgaṃ vāmāṅghriṇā spṛśet /
UḍḍT, 9, 35.2 vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
Yogaratnākara
YRā, Dh., 55.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 16.0 āpṛṇo 'si sampṛṇaḥ prajayā mā paśubhir āpṛṇeti vedaśeṣam upasthāya //
ŚāṅkhŚS, 4, 2, 8.0 upasthānaṃ ca śeṣeṇa //
ŚāṅkhŚS, 4, 5, 3.2 svadhā stha tarpayata naḥ pitṝn ity udakaśeṣaṃ ninīya //
ŚāṅkhŚS, 6, 1, 8.0 śeṣabhūtāny apūrvāṇi //
ŚāṅkhŚS, 15, 12, 7.0 iṣṭibhiḥ pakṣaśeṣam //