Occurrences

Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Kṛṣiparāśara

Bhāradvājagṛhyasūtra
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 7.1 gharmaśeṣasya bhakṣayet /
Jaiminigṛhyasūtra
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 2, 2, 19.0 śeṣasya prāśnīyān na cānnatṛptiṃ gacchet //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 19.0 śamīparṇaiḥ pūrayitvā śeṣasya meṣaṃ ca meṣīṃ ca kurutaḥ //
VārŚS, 2, 1, 1, 40.1 śeṣasyāṣāḍhāṃ tryālikhitām iṣṭakāṃ karoti //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 16.0 sarveṣu vṛtteṣu sarvataḥ samavadāya śeṣasya grāsāvarārghyaṃ prāśnīyād yathoktam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 44.0 nadyāḥ śeṣasya anyatarasyām //
Mahābhārata
MBh, 1, 61, 91.1 śeṣasyāṃśastu nāgasya baladevo mahābalaḥ /
MBh, 1, 189, 23.2 uvāca cedaṃ bahurūpam ugraṃ draṣṭā śeṣasya bhagavaṃstvaṃ bhavādya //
MBh, 3, 5, 6.1 etasya te duṣpraṇītasya rājañ śeṣasyāhaṃ paripaśyāmy upāyam /
MBh, 3, 194, 9.3 nāgasya bhoge mahati śeṣasyāmitatejasaḥ //
MBh, 7, 103, 48.2 śeṣasya rakṣaṇārthaṃ ca saṃdhāsyati suyodhanaḥ //
MBh, 8, 1, 45.1 matputraśeṣasya tathā tathānyeṣāṃ ca saṃjaya /
MBh, 10, 8, 7.2 kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ //
MBh, 12, 271, 50.3 śeṣasya caivātha narasya caiva devasya viṣṇoḥ paramasya caiva //
Rāmāyaṇa
Rām, Ār, 54, 9.1 sa te jīvitaśeṣasya rāghavo 'ntakaro balī /
Rām, Yu, 11, 59.2 tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 20.1 doṣaśeṣasya pākārtham agneḥ saṃdhukṣaṇāya ca /
AHS, Cikitsitasthāna, 1, 39.2 kaṣāyo doṣaśeṣasya pācanaḥ śamano 'thavā //
Bhallaṭaśataka
BhallŚ, 1, 61.2 trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā //
Harivaṃśa
HV, 9, 97.2 śeṣasya bharaṇārthāya vyakrīṇād gośatena vai //
Matsyapurāṇa
MPur, 119, 14.1 tutthakasya tu khaṇḍāni tathā śeṣasya bhāgaśaḥ /
Suśrutasaṃhitā
Su, Utt., 15, 25.1 lekhanīyāni cūrṇāni vyādhiśeṣasya bheṣajam /
Viṣṇupurāṇa
ViPur, 5, 25, 1.3 mānuṣachadmarūpasya śeṣasya dharaṇībhṛtaḥ //
ViPur, 5, 36, 23.3 karmāṇyaparimeyāni śeṣasya dharaṇībhṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 84, 2.1 tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam /
Kṛṣiparāśara
KṛṣiPar, 1, 140.1 vasudhe hemagarbhāsi śeṣasyopariśāyinī /