Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Laṅkāvatārasūtra
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasārṇava
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa

Carakasaṃhitā
Ca, Sū., 4, 3.1 iha khalu ṣaḍ virecanaśatāni bhavanti ṣaḍ virecanāśrayāḥ pañca kaṣāyayonayaḥ pañcavidhaṃ kaṣāyakalpanaṃ pañcāśanmahākaṣāyāḥ pañca kaṣāyaśatāni iti saṃgrahaḥ //
Ca, Sū., 4, 7.1 pañcavidhaṃ kaṣāyakalpanamiti tadyathā svarasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaḥ kaṣāya iti /
Ca, Sū., 4, 25.1 tathā kalpanamapyeṣāmuktaṃ pañcavidhaṃ punaḥ /
Ca, Sū., 5, 99.2 keśaśmaśrunakhādīnāṃ kalpanaṃ samprasādhanam //
Ca, Sū., 26, 23.1 triṣaṣṭiḥ syāttvasaṃkhyeyā rasānurasakalpanāt /
Ca, Śār., 8, 44.1 tataḥ kalpanaṃ nāḍyāḥ /
Ca, Śār., 8, 44.2 atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānām anyatamenārdhadhāreṇa chedayet /
Ca, Śār., 8, 44.5 iti nāḍīkalpanavidhir uktaḥ samyak //
Ca, Śār., 8, 45.1 asamyakkalpane hi nāḍyā āyāmavyāyāmottuṇḍitāpiṇḍalikāvināmikāvijṛmbhikābādhebhyo bhayam /
Ca, Cik., 3, 162.2 na tu kalpanamuddiśya kaṣāyaḥ pratiṣidhyate //
Mahābhārata
MBh, 12, 221, 74.1 prātaḥ prātaśca supraśnaṃ kalpanaṃ preṣaṇakriyāḥ /
MBh, 13, 53, 30.1 kiṅkiṇīśatanirghoṣo yuktastomarakalpanaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 36.2 yavagodhūmam ubhayos tadyogyāhitakalpanam //
AHS, Kalpasiddhisthāna, 6, 11.1 sadyo'bhiṣutapūtas tu phāṇṭas tanmānakalpane /
Laṅkāvatārasūtra
LAS, 1, 41.2 na ca bālāvabudhyante mohitā viśvakalpanaiḥ //
Nāṭyaśāstra
NāṭŚ, 1, 120.3 śrutismṛtisadācārapariśeṣārthakalpanam /
Suśrutasaṃhitā
Su, Sū., 3, 5.1 śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.48 tathā hi jīvataścaitrasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya kalpanam arthāpattir abhimatā vṛddhānām /
STKau zu SāṃKār, 9.2, 2.54 āvirbhāve cāvirbhāvāntarakalpanenānavasthāprasaṅgaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 8.0 na caitāvat yāvatkālpika iti kalpo vedāṅgaṃ tadukto vidhiḥ bhagavataḥ sāṃnidhyakalpanāya śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 29.2 yasmin sati bhavaty eva yat tato 'nyasya kalpane /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 36.0 ajakarṇakaṣāyamiti kalkamityarthaḥ kalke'pi kaṣāyaśabdo vartate pañcavidhaṃ kaṣāyakalpanam iti vacanāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 621.0 śiṣṭagarhitatvena tatra niṣedhasmṛtikalpanāt //
Rasārṇava
RArṇ, 8, 19.1 rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak /
RArṇ, 9, 1.2 bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /
Tantrāloka
TĀ, 1, 54.2 anapahnavanīyatvāt kiṃ tasminmānakalpanaiḥ //
TĀ, 1, 115.2 saumyaraudrākṛtidhyānayogīnyanvarthakalpanāt //
TĀ, 1, 201.2 tvatsvarūpamavikalpamakṣajā kalpane na viṣayīkaroti cet /
TĀ, 1, 293.1 saṃhāracitratā varṇodayaḥ kālādhvakalpane /
TĀ, 1, 296.2 kalāsvarūpamekatripañcādyaistattvakalpanam //
TĀ, 1, 301.1 śiṣyaucityaparīkṣādau sthānabhitsthānakalpanam /
TĀ, 5, 10.2 tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt //
TĀ, 5, 157.2 sa sthānakalpane bāhyamiti kramamupāśrayet //
TĀ, 21, 14.1 adhivāsacarukṣetraṃ śayyāmaṇḍalakalpane /
TĀ, 21, 43.2 tasyāṃ darbhākṛtiprāyakalpane jālayogataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 23.2, 3.0 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
Haribhaktivilāsa
HBhVil, 1, 162.3 tad ihāmutropādhinairāsyenaivāmuṣmin manaḥkalpanam /