Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Daśakumāracarita
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Narmamālā
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śyainikaśāstra
Gūḍhārthadīpikā

Arthaśāstra
ArthaŚ, 2, 3, 34.1 tāsu pāṣāṇakuddālāḥ kuṭhārīkāṇḍakalpanāḥ /
ArthaŚ, 2, 18, 18.1 hastirathavājināṃ yogyabhāṇḍam ālaṃkārikaṃ saṃnāhakalpanāś copakaraṇāni //
Carakasaṃhitā
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Sū., 5, 106.1 añjanaṃ dhūmavartiśca trividhā vartikalpanā /
Ca, Sū., 9, 7.1 bahutā tatrayogyatvamanekavidhakalpanā /
Ca, Sū., 14, 69.2 asvedyāḥ svedayogyāśca svedadravyāṇi kalpanā //
Ca, Sū., 26, 24.1 saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā /
Ca, Cik., 4, 48.2 yavāgvaḥ kalpanā caiṣā kāryā māṃsaraseṣvapi //
Ca, Cik., 5, 16.2 vyāmiśraliṅgānaparāṃstu gulmāṃstrīnādiśedauṣadhakalpanārtham //
Mahābhārata
MBh, 1, 56, 32.24 rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam /
MBh, 7, 122, 77.3 dārukasyānujastūrṇaṃ kalpanāvidhikalpitam //
MBh, 12, 59, 45.1 kalpanā vividhāścāpi nṛnāgarathavājinām /
MBh, 12, 247, 9.1 calopapattir vyaktiśca visargaḥ kalpanā kṣamā /
Manusmṛti
ManuS, 9, 115.2 uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā //
Mūlamadhyamakārikāḥ
MMadhKār, 9, 12.2 na vidyate 'sti nāstīti nivṛttāstatra kalpanāḥ //
Nyāyasūtra
NyāSū, 1, 2, 12.0 aviśeṣābhihite arthe vaktur abhiprāyāt arthāntarakalpanā vākchalam //
NyāSū, 1, 2, 13.0 sambhavataḥ arthasyātisāmānyayogāt asaṃbhūtārthakalpanā sāmānyacchalam //
Amarakośa
AKośa, 1, 181.2 prabandhakalpanā kathā pravahlikā prahelikā //
AKośa, 2, 461.2 naṣṭāgniḥ kuhanā lobhān mithyeryāpathakalpanā //
AKośa, 2, 508.2 dūṣyā kakṣyā varatrā syātkalpanā sajjanā same //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 44.2 kalpo vamer virekasya tatsiddhir vastikalpanā //
AHS, Sū., 10, 39.2 saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā //
AHS, Sū., 23, 14.1 piṇḍo rasakriyā cūrṇas tridhaivāñjanakalpanā /
AHS, Śār., 4, 39.1 bāhulyena tu nirdeśaḥ ṣoḍhaivaṃ marmakalpanā /
AHS, Nidānasthāna, 1, 10.1 doṣāṇāṃ samavetānāṃ vikalpo 'ṃśāṃśakalpanā /
AHS, Kalpasiddhisthāna, 1, 23.1 iyaṃ ca kalpanā kāryā tumbīkośātakīṣvapi /
AHS, Kalpasiddhisthāna, 4, 47.2 kalpaneyaṃ pṛthak kāryā tittiriprabhṛtiṣvapi //
AHS, Kalpasiddhisthāna, 6, 12.2 ālocya deśakālau ca yojyā tadvacca kalpanā //
AHS, Kalpasiddhisthāna, 6, 24.2 kalkīkuryācca bhaiṣajyam anirūpitakalpanam //
AHS, Utt., 14, 32.2 srotojavidrumaśilāmbudhiphenatīkṣṇairasyaiva tulyam uditaṃ guṇakalpanābhiḥ //
AHS, Utt., 22, 95.1 kvāthyauṣadhavyatyayayojanena tailaṃ pacet kalpanayānayaiva /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.7 svabhāvādibhir āhārakalpanāviśeṣāyatanair apathyānāṃ rasānāmabhyavahārastathā snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaśca mithyāyogaḥ //
Bodhicaryāvatāra
BoCA, 7, 27.2 mithyākalpanayā citte pāpātkāye yato vyathā //
BoCA, 9, 26.2 satyataḥ kalpanā tv atra duḥkhaheturnivāryate //
BoCA, 9, 92.2 kalpanābhiniveśo hi vedanetyāgataṃ nanu //
BoCA, 9, 109.1 kalpanā kalpitaṃ ceti dvayam anyonyaniśritam /
BoCA, 9, 141.2 tadbhāvakalpanotpādaṃ vibadhnāti mṛṣā ca sā //
Daśakumāracarita
DKCar, 2, 1, 37.1 caṇḍapotaśca mātaṅgapatirupacitakalpanopapannastatraiva samupasthāpanīyaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 47.1 śrutiduṣṭārthaduṣṭe ca kalpanāduṣṭam ityapi /
KāvyAl, 1, 52.2 tadāhuḥ kalpanāduṣṭaṃ saśauryābharaṇo yathā //
KāvyAl, 5, 6.1 pratyakṣaṃ kalpanāpoḍhaṃ tato 'rthāditi kecana /
KāvyAl, 5, 6.2 kalpanāṃ nāma jātyādiyojanāṃ pratijānate //
KāvyAl, 6, 11.1 tasmāt kūṭastha ityeṣā śābdī vaḥ kalpanā vṛthā /
Laṅkāvatārasūtra
LAS, 2, 67.1 svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham /
LAS, 2, 149.2 kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam /
Liṅgapurāṇa
LiPur, 1, 75, 6.2 kalpanākalpitaṃ rūpaṃ saṃhṛtya svecchayaiva hi //
LiPur, 2, 17, 16.2 itihāsapurāṇāni kalpo'haṃ kalpanāpyaham //
Matsyapurāṇa
MPur, 155, 12.1 vikalpaḥ svasthacitte'pi girije naiva kalpanā /
Nyāyabindu
NyāBi, 1, 4.0 tatra pratyakṣaṃ kalpanā apoḍham abhrāntam //
NyāBi, 1, 5.0 abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanā //
Suśrutasaṃhitā
Su, Cik., 38, 31.1 yuktyā prakalpayeddhīmān nirūhe kalpanā tviyam //
Su, Cik., 38, 41.1 yathāvayo nirūhāṇāṃ kalpaneyamudāhṛtā /
Su, Utt., 18, 83.1 puṭapākakriyādyāsu kriyāsveṣaiva kalpanā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.28 tataḥ paratarāvyaktakalpanāyāṃ pramāṇābhāvāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 3, 2.0 kimātmakalpanayā kathamindriyāṇi grahītṝṇyeva na bhavanti naitat //
Viṣṇupurāṇa
ViPur, 1, 22, 28.2 vibhāgakalpanā brahman kathyate sārvakālikī //
ViPur, 2, 2, 53.2 kṛtatretādikā naiva teṣu sthāneṣu kalpanā //
ViPur, 3, 7, 16.2 surapaśumanujādikalpanābhirharirakhilābhirudīryate tathaikaḥ //
ViPur, 5, 7, 62.2 kalpanāvayavāṃśasya taṃ stoṣyāmi kathaṃ tvaham //
ViPur, 5, 18, 51.2 brahmaviṣṇuśivākhyābhiḥ kalpanābhirudīritaḥ //
ViPur, 5, 18, 53.1 na yatra nātha vidyante nāmajātyādikalpanāḥ /
ViPur, 5, 18, 54.1 na kalpanāmṛte 'rthasya sarvasyādhigamo yataḥ /
ViPur, 5, 30, 8.1 sitadīrghādiniḥśeṣakalpanāparivarjita /
ViPur, 6, 4, 37.1 na santi yatra sarveśe nāmajātyādikalpanāḥ /
ViPur, 6, 7, 91.1 tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat /
Viṣṇusmṛti
ViSmṛ, 18, 40.1 anena krameṇānyatrāpy aṃśakalpanā bhavati //
Yājñavalkyasmṛti
YāSmṛ, 2, 120.2 anekapitṛkāṇāṃ tu pitṛto bhāgakalpanā //
YāSmṛ, 2, 247.2 ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā //
Acintyastava
Acintyastava, 1, 36.1 kalpanāmātram ity asmāt sarvadharmāḥ prakāśitāḥ /
Acintyastava, 1, 36.2 kalpanāpy asatī proktā yayā śūnyaṃ vikalpyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 19.2 śuddhacinmātra ātmā ca tat kasmin kalpanādhunā //
Aṣṭāvakragīta, 2, 20.2 kalpanāmātram evaitat kiṃ me kāryaṃ cidātmanaḥ //
Aṣṭāvakragīta, 6, 3.1 ahaṃ sa śuktisaṅkāśo rūpyavad viśvakalpanā /
Aṣṭāvakragīta, 7, 5.2 ato mama kathaṃ kutra heyopādeyakalpanā //
Aṣṭāvakragīta, 15, 12.2 ataḥ kasya kathaṃ kutra heyopādeyakalpanā //
Aṣṭāvakragīta, 18, 7.1 samastaṃ kalpanāmātram ātmā muktaḥ sanātanaḥ /
Aṣṭāvakragīta, 18, 53.2 nirastakalpanā dhīrā abaddhā muktabuddhayaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 42.2 svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā //
BhāgPur, 4, 18, 32.1 prāk pṛthoriha naivaiṣā puragrāmādikalpanā /
Bhāratamañjarī
BhāMañj, 6, 42.2 jīrṇaparṇaparāvṛttitulyeyaṃ dehakalpanā //
Garuḍapurāṇa
GarPur, 1, 47, 2.2 catvāriṃśāṣṭabhiścaiva bhittīnāṃ kalpanā bhavet //
GarPur, 1, 146, 11.1 doṣāṇāṃ samavetānāṃ vikalpo 'ṃśāṃśakalpanā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 2.0 tadvacca jagat sarvam anekasmāt kāraṇād utpadyatāṃ kiṃ granthyātmakaparamakāraṇakalpanayeti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
Narmamālā
KṣNarm, 1, 86.1 sa prāpya pradadau dīrghāṃ śaratṣaṇmāsakalpanām /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.1, 2.0 rasabhedena ṣaṭ pañcakāḥ ṣaṭ ca pṛthak ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya tathaikakatvena asahāyena kevalena snehena satāsya snehasya catuḥṣaṣṭirvicāraṇāḥ snehaprayogakalpanāḥ //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
Tantrāloka
TĀ, 1, 149.1 yattu tatkalpanākᄆptabahirbhūtārthasādhanam /
TĀ, 1, 227.2 kalpanāyāśca mukhyatvamatraiva kila sūcitam //
TĀ, 1, 233.2 yato hi kalpanāmātraṃ svaparādivibhūtayaḥ //
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 3, 272.2 yatra sūtraṇayāpīyam upāyopeyakalpanā //
TĀ, 3, 290.1 ityādikalpanā kāpi nātra bhedena yujyate /
TĀ, 6, 133.1 tāṃ punastriṃśatā hatvāhorātrakalpanā vadet /
TĀ, 8, 19.1 svasvarūpānusāreṇa madhyāditvādikalpanāḥ /
TĀ, 12, 15.1 kalpanāśuddhisaṃdhyādernopayogo 'tra kaścana /
TĀ, 16, 112.2 dehātīte 'pi viśrāntyā saṃvitteḥ kalpanāvaśāt //
TĀ, 16, 133.1 tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā /
TĀ, 16, 262.1 so 'pyanyakalpanādāyī hyanādṛtyaḥ prayatnataḥ /
TĀ, 16, 267.1 tattasyaiva kuto 'nyasya tatkasmādanyakalpanā /
TĀ, 17, 5.1 adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā /
TĀ, 21, 36.1 jātīphalādi yatkiṃcittena vā dehakalpanā /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 50.2 vibhakte cākṣare caiva kriyate mūrtikalpanā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 51.0 vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam //
ĀVDīp zu Ca, Sū., 26, 23.2, 3.0 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 24.2, 1.0 evamasaṃkhyeyatve'pi triṣaṣṭividhaiva kalpanā cikitsāvyavahārārtham ihācāryaiḥ kalpitetyāha saṃyogā ityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 40.2, 8.0 āgamavedanīyaścāyamartho nātrāsmadvidhānāṃ kalpanāḥ prasaranti //
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Śār., 1, 21.2, 9.0 ete ca mano'rthāḥ śabdādirūpā eva tena ṣaṣṭhārthakalpanayā na caturviṃśatisaṃkhyātirekaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 18.2, 1.0 matsyaśabdena pradhānakalpanayā rohitaṃ vadanti //
Śyainikaśāstra
Śyainikaśāstra, 5, 8.2 yathā vetanabhaktasya yathāyogyeva kalpanā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 1.0 atha kṣārakalpanā //