Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Meghadūta
Nāṭyaśāstra
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 15, 6.4 idānīṃ me tathāgatasya sata iyaṃ śāsanaśobhā /
Buddhacarita
BCar, 3, 5.2 tataḥ samutsārya pareṇa sāmnā śobhāṃ parāṃ rājapathasya cakruḥ //
BCar, 4, 48.2 yo 'smākaṃ hastaśobhābhirlajjamāna iva sthitaḥ //
BCar, 8, 36.2 sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ //
Carakasaṃhitā
Ca, Indr., 11, 6.1 vikṛtyā vinimittaṃ yaḥ śobhāmupacayaṃ dhanam /
Mahābhārata
MBh, 1, 63, 6.1 prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā /
MBh, 1, 124, 29.1 lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām /
MBh, 2, 3, 11.2 śobhārthaṃ vihitāstatra na tu dṛṣṭāntataḥ kṛtāḥ //
MBh, 3, 161, 6.1 krīḍāpradeśāṃś ca samṛddharūpān sucitramālyāvṛtajātaśobhān /
MBh, 8, 24, 82.2 oṃkāraś ca mukhe rājann atiśobhākaro 'bhavat //
MBh, 12, 221, 13.1 divyābhirūpaśobhābhir apsarobhiḥ puraskṛtām /
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 13, 58, 26.1 yacchobhārthaṃ balārthaṃ vā vittam asti tavānagha /
MBh, 13, 110, 66.1 divyābharaṇaśobhābhir varastrībhir alaṃkṛtam /
MBh, 14, 90, 28.1 śobhārthaṃ cāparān yūpān kāñcanān puruṣarṣabha /
Rāmāyaṇa
Rām, Bā, 13, 19.2 śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan //
Rām, Ay, 6, 10.2 prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ //
Rām, Ay, 20, 25.1 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me /
Rām, Su, 14, 30.1 himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā /
Rām, Yu, 44, 37.1 sa vīraśobhām abhajanmahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ /
Rām, Utt, 13, 5.2 vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā //
Rām, Utt, 43, 15.2 hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Abhidharmakośa
AbhidhKo, 1, 19.2 dvitve'pi cakṣurādīnāṃ śobhārthaṃ tu dvayodbhavaḥ //
Amarakośa
AKośa, 1, 105.2 suṣamā paramā śobhā śobhā kāntir dyutiś chaviḥ //
AKośa, 1, 105.2 suṣamā paramā śobhā śobhā kāntir dyutiś chaviḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 63.2 nirnimittaṃ ca yo medhāṃ śobhām upacayaṃ śriyam //
Bodhicaryāvatāra
BoCA, 10, 36.2 niṣīdantu svaśobhābhir maṇḍayantu mahītalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 183.2 udyānaśobhayākṛṣṭadṛṣṭis tāṃ tatra dṛṣṭavān //
BKŚS, 5, 219.1 ratnāvalyā sa saṃgamya sphuradujjvalaśobhayā /
BKŚS, 7, 82.2 prāsādam āroham udāraśobhaṃ śaśīva pūrvācalarājakūṭam //
BKŚS, 8, 25.2 prāptā nāgavanodyānaṃ śobhāninditanandanam //
BKŚS, 15, 63.2 śobhājitamṛṇālinyāṃ pānabhūmāv upāviśat //
BKŚS, 18, 506.2 patitaḥ sarasi kvāpi śobhāvismitamānase //
BKŚS, 19, 47.1 śobhāṃ yātrikalokasya paśyan praviśataḥ puram /
BKŚS, 19, 165.1 purānurūpaśobhaṃ ca prāviśat sa nṛpālayam /
BKŚS, 20, 149.2 avaśyādheyaśobhānām ākhyātaṃ rāmaṇīyakam //
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 2, 49.1 sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanam anaiṣīt //
DKCar, 2, 3, 216.1 kiṃ hi buddhimatprayuktaṃ nābhyupaiti śobhām iti //
Divyāvadāna
Divyāv, 18, 446.1 atha bhagavāṃstathāvidhayā śobhayā janamadhyamanuprāptaḥ //
Divyāv, 19, 522.1 tatpratispardhaśobhāvibhūṣito maṇḍavāṭaḥ kāritaḥ //
Divyāv, 19, 523.1 tasmin nānāratnavibhūṣitāsanavasanasampannaśobhāsanaprajñaptiḥ kāritā //
Divyāv, 19, 560.1 prativiśiṣṭatarā nagaraśobhā nirmitā divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāraḥ samanvāhṛtaḥ //
Kirātārjunīya
Kir, 4, 27.1 mṛṇālinīnām anurañjitaṃ tviṣā vibhinnam ambhojapalāśaśobhayā /
Kir, 7, 37.2 samprāpe nisṛtamadāmbubhir gajendraiḥ prasyandipracalitagaṇḍaśailaśobhā //
Kir, 8, 23.1 visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā /
Kir, 9, 34.1 sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam /
Kir, 9, 62.1 kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ /
Kir, 9, 77.2 vyāmṛṣṭapattratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ //
Kir, 16, 41.1 ākṣiptasampātam apetaśobham udvahni dhūmākuladigvibhāgam /
Kumārasaṃbhava
KumSaṃ, 1, 37.1 etāvatā nanv anumeyaśobhaṃ kāñcīguṇasthānam aninditāyāḥ /
KumSaṃ, 1, 42.2 anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ //
KumSaṃ, 7, 13.2 bhūtārthaśobhāhriyamāṇanetrāḥ prasādhane saṃnihite 'pi nāryaḥ //
KumSaṃ, 7, 34.2 śarīramātraṃ vikṛtiṃ prapede tathaiva tasthuḥ phaṇaratnaśobhāḥ //
KumSaṃ, 7, 66.1 paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat /
KumSaṃ, 7, 89.1 patrāntalagnair jalabindujālair ākṛṣṭamuktāphalajālaśobham /
KumSaṃ, 7, 94.2 kanakakalaśarakṣābhaktiśobhāsanāthaṃ kṣitiviracitaśayyaṃ kautukāgāram āgāt //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 1.1 kāvyaśobhākarān dharmān alaṃkārān pracakṣate /
Kāvyālaṃkāra
KāvyAl, 1, 55.1 kiṃcidāśrayasaundaryād dhatte śobhāmasādhvapi /
KāvyAl, 1, 59.1 etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya /
KāvyAl, 3, 56.2 tvattejasā dagdhasamastaśobhā dviṣāṃ puraḥ paśyatu rājalokaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 110.1 śobhā vaṃśakarī lolā mālinī parameṣṭhinī /
KūPur, 1, 12, 12.2 kanyāṃ ca puṇḍarīkākṣāṃ sarvaśobhāsamanvitām //
KūPur, 1, 42, 20.2 talātalamiti khyātaṃ sarvaśobhāsamanvitam //
KūPur, 1, 44, 10.2 nāmnāmarāvatī pūrve sarvaśobhāsamanvitā //
KūPur, 1, 45, 14.2 divyasiṃhāsanopetaṃ sarvaśobhāsamanvitam //
Laṅkāvatārasūtra
LAS, 1, 35.3 anyāścāśokavanikā vanaśobhāśca tatra yāḥ //
LAS, 1, 39.1 tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ /
LAS, 1, 44.25 atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma /
LAS, 1, 44.26 adrākṣīddaśagrīvo laṅkādhipatiḥ punarapi dṛṣṭānubhūtāṃ śobhāṃ śikhare tathāgatamarhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanum /
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
Liṅgapurāṇa
LiPur, 1, 45, 17.2 talātalamiti khyātaṃ sarvaśobhāsamanvitam //
LiPur, 1, 92, 19.2 kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaṃ prāṃśuśākham //
LiPur, 2, 21, 3.2 parivāreṇa saṃyuktaṃ bahuśobhāsamanvitam //
LiPur, 2, 28, 49.2 śobhopaśobhāsampannaṃ karṇikākesarānvitam //
LiPur, 2, 28, 77.2 nṛtyavādyādibhirgītaiḥ sarvaśobhāsamanvitaiḥ //
Meghadūta
Megh, Pūrvameghaḥ, 56.2 vakṣyasy adhvaśramavinayena tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhrāṃ trinayanavṛṣotkhātapaṅkopameyam //
Megh, Pūrvameghaḥ, 63.2 śobhām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva //
Nāṭyaśāstra
NāṭŚ, 2, 88.1 samāsu jātaśobhāsu citrakarma prayojayet /
Viṣṇupurāṇa
ViPur, 1, 17, 62.2 kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 26.2 adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ //
ṚtuS, Caturthaḥ sargaḥ, 7.1 pīnastanoraḥsthalabhāgaśobhām āsādya tatpīḍanajātakhedaḥ /
ṚtuS, Caturthaḥ sargaḥ, 17.1 anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā /
ṚtuS, Pañcamaḥ sargaḥ, 12.2 tyajati gurunitambā nimnanābhiḥ sumadhyā uṣasi śayanamanyā kāminī cāruśobhām //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 46.1 virajāmbarasaṃvītanitambadvīpaśobhayā /
BhāgPur, 10, 5, 11.2 nandālayaṃ savalayā vrajatīrvirejur vyālolakuṇḍalapayodharahāraśobhāḥ //
Bhāratamañjarī
BhāMañj, 5, 312.2 vaiḍūryamaṇḍitagavākṣavibhaktabhāṃsi śevālajālavalitāmbujapuñjaśobhām //
BhāMañj, 5, 330.1 śobhāṃ pītāṃśukodārairbabhāra śyāmalairbhujaiḥ /
BhāMañj, 6, 277.2 śobhāṃ bheje sa nīlādreḥ sarpatsaṃdhyābhraśālinaḥ //
BhāMañj, 7, 217.2 vītaśobhamabhūtsarvaṃ jagadudyānamākulam //
Garuḍapurāṇa
GarPur, 1, 8, 9.2 dvāraśobhāṃ tathā tatra tadardhena tu kalpayet //
GarPur, 1, 69, 9.2 varṣopalānāṃ samavarṇaśobhaṃ tvaksāraparvaprabhavaṃ pradiṣṭam //
GarPur, 1, 69, 10.2 bhaujaṃgamaṃ mīnaviśuddhavṛttaṃ saṃsthānato 'tyujjvalavarṇaśobham //
GarPur, 1, 70, 8.2 sāndre 'pi rāge prabhayā svayaiva bhānti svalakṣyāḥ sphuṭamadhyaśobhāḥ //
GarPur, 1, 72, 5.1 ekaprakārā vispaṣṭavarṇaśobhāvabhāsinaḥ /
GarPur, 1, 73, 6.2 sarvāṃstān varṇaśobhābhir vaidūryamanugacchati //
Gītagovinda
GītGov, 2, 6.2 bandhujīvamadhurādharapallavam ullasitasmitaśobham //
GītGov, 11, 48.1 vadanakamalapariśīlanamilitamihirasamakuṇḍalaśobham /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 17.2 śobhāṃ vakṣyaty adhikalalitāṃ śobhamānām atīndor devasyāder upajanayato mānasād indubimbam //
Hitopadeśa
Hitop, 2, 157.1 kaścid āśrayasaundaryād dhatte śobhām asajjanaḥ /
Hitop, 4, 23.5 tatsukhaśobhārthaṃ saṃdhāya gamyatām /
Kathāsaritsāgara
KSS, 1, 6, 24.2 apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā //
KSS, 3, 5, 99.1 sa mālyaślathadhammillaśobhādvaiguṇyaśālinām /
KSS, 5, 1, 72.2 animeṣekṣaṇāsvādyaśobhā śakrapurī yathā //
KSS, 5, 2, 171.2 saṃgamo 'nyonyaśobhāyai lakṣmīvinayayoriva //
KSS, 6, 1, 11.2 pātālanagarīvādhastacchobhālokanāgatā //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 3.0 punasta caiṣāṃ śatādhikamapi vikārāṇāmeṣa bhavantīti vākyaśobhārthaḥ yasminnuttaratantre //
Rasaratnākara
RRĀ, Ras.kh., 5, 1.1 udvartanaṃ palitahāri paraṃ narāṇāṃ śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca /
Rājanighaṇṭu
RājNigh, 12, 57.1 gorocanā ruciḥ śobhā rucirā śobhanā śubhā /
RājNigh, Sattvādivarga, 51.1 kāntistu suṣamā śobhā chaviśchāyā vibhā śubhā /
Skandapurāṇa
SkPur, 13, 82.2 surabhikusumareṇukᄆptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍāgādvibhūtyai //
Smaradīpikā
Smaradīpikā, 1, 46.1 padminī pādaśobhā ca keśaśobhā ca citriṇī /
Smaradīpikā, 1, 46.1 padminī pādaśobhā ca keśaśobhā ca citriṇī /
Smaradīpikā, 1, 46.2 śaṅkhinī mukhaśobhā ca kaṭiśobhā ca hastinī //
Smaradīpikā, 1, 46.2 śaṅkhinī mukhaśobhā ca kaṭiśobhā ca hastinī //
Ānandakanda
ĀK, 1, 11, 30.1 caladbhramarasaśobhaṃ nānāmāṇikyamaṇḍitam /
Āryāsaptaśatī
Āsapt, 2, 48.2 apy ekavāsasas tava sarvayuvabhyo 'dhikā śobhā //
Āsapt, 2, 106.1 āvartair ātarpaṇaśobhāṃ ḍiṇḍīrapāṇḍurair dadhatī /
Āsapt, 2, 308.2 vahatām api mahimānaṃ śobhāyai sajjanā eva //
Āsapt, 2, 440.2 nirmokair api śobhā yayor bhujaṅgībhir unmuktaiḥ //
Āsapt, 2, 531.1 vaiguṇye'pi hi mahatā vinirmitaṃ bhavati karma śobhāyai /
Āsapt, 2, 562.2 madanāsiputrikāyā ivāṅgaśobhāṃ kadarthayati //
Śyainikaśāstra
Śyainikaśāstra, 2, 9.2 tadāpatsu ca śobhāyai bhaveddhāsyāya cānyadā //
Haribhaktivilāsa
HBhVil, 2, 54.2 śobhāpaśobhākoṇāḍhyaṃ tato dvāracatuṣṭayam //
HBhVil, 5, 195.1 tadatisubhagakamrarūpaśobhāmṛtarasapānavidhānalālasābhyām /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //
Mugdhāvabodhinī
MuA zu RHT, 16, 1.2, 1.2 arcīva śobhāṃ labhate parātparāṃ parāpavādādapi saṃnivṛttaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 61.1 anekavanaśobhāḍhyaṃ nānāvihagamaṇḍitam /
SkPur (Rkh), Revākhaṇḍa, 46, 3.2 nānāvṛkṣaiśca śobhāḍhyaṃ taḍāgairupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 46, 6.2 hṛcchobhāṃ ca prakurvāṇān vai jayantībhiruccakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 39.1 siṃhacitrakaśobhāḍhye mṛgavārāhasaṃkule /
SkPur (Rkh), Revākhaṇḍa, 83, 40.2 ciñciṇīvanaśobhāḍhye kadambatarusaṃkule //
SkPur (Rkh), Revākhaṇḍa, 83, 82.1 kiṅkaṇījālaśobhāḍhyaṃ vimānaṃ tatra cāgatam /
SkPur (Rkh), Revākhaṇḍa, 85, 40.3 raktābharaṇaśobhāḍhyāṃ pāśahastāṃ dadarśa ha //
SkPur (Rkh), Revākhaṇḍa, 85, 45.1 raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 103, 56.2 bhasmāṅgarāgaśobhāḍhyaḥ pañcavaktrastrilocanaḥ //