Occurrences

Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasaratnākara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 3, 11.2 śobhārthaṃ vihitāstatra na tu dṛṣṭāntataḥ kṛtāḥ //
MBh, 8, 24, 82.2 oṃkāraś ca mukhe rājann atiśobhākaro 'bhavat //
MBh, 13, 58, 26.1 yacchobhārthaṃ balārthaṃ vā vittam asti tavānagha /
MBh, 14, 90, 28.1 śobhārthaṃ cāparān yūpān kāñcanān puruṣarṣabha /
Rāmāyaṇa
Rām, Bā, 13, 19.2 śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan //
Rām, Ay, 20, 25.1 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me /
Abhidharmakośa
AbhidhKo, 1, 19.2 dvitve'pi cakṣurādīnāṃ śobhārthaṃ tu dvayodbhavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 25.2 prāptā nāgavanodyānaṃ śobhāninditanandanam //
BKŚS, 15, 63.2 śobhājitamṛṇālinyāṃ pānabhūmāv upāviśat //
BKŚS, 18, 506.2 patitaḥ sarasi kvāpi śobhāvismitamānase //
Divyāvadāna
Divyāv, 19, 522.1 tatpratispardhaśobhāvibhūṣito maṇḍavāṭaḥ kāritaḥ //
Divyāv, 19, 523.1 tasmin nānāratnavibhūṣitāsanavasanasampannaśobhāsanaprajñaptiḥ kāritā //
Kumārasaṃbhava
KumSaṃ, 1, 42.2 anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ //
KumSaṃ, 7, 13.2 bhūtārthaśobhāhriyamāṇanetrāḥ prasādhane saṃnihite 'pi nāryaḥ //
KumSaṃ, 7, 94.2 kanakakalaśarakṣābhaktiśobhāsanāthaṃ kṣitiviracitaśayyaṃ kautukāgāram āgāt //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 1.1 kāvyaśobhākarān dharmān alaṃkārān pracakṣate /
Kūrmapurāṇa
KūPur, 1, 12, 12.2 kanyāṃ ca puṇḍarīkākṣāṃ sarvaśobhāsamanvitām //
KūPur, 1, 42, 20.2 talātalamiti khyātaṃ sarvaśobhāsamanvitam //
KūPur, 1, 44, 10.2 nāmnāmarāvatī pūrve sarvaśobhāsamanvitā //
KūPur, 1, 45, 14.2 divyasiṃhāsanopetaṃ sarvaśobhāsamanvitam //
Laṅkāvatārasūtra
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
Liṅgapurāṇa
LiPur, 1, 45, 17.2 talātalamiti khyātaṃ sarvaśobhāsamanvitam //
LiPur, 1, 92, 19.2 kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaṃ prāṃśuśākham //
LiPur, 2, 21, 3.2 parivāreṇa saṃyuktaṃ bahuśobhāsamanvitam //
LiPur, 2, 28, 49.2 śobhopaśobhāsampannaṃ karṇikākesarānvitam //
LiPur, 2, 28, 77.2 nṛtyavādyādibhirgītaiḥ sarvaśobhāsamanvitaiḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 62.2 kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ //
Garuḍapurāṇa
GarPur, 1, 72, 5.1 ekaprakārā vispaṣṭavarṇaśobhāvabhāsinaḥ /
Hitopadeśa
Hitop, 4, 23.5 tatsukhaśobhārthaṃ saṃdhāya gamyatām /
Kathāsaritsāgara
KSS, 3, 5, 99.1 sa mālyaślathadhammillaśobhādvaiguṇyaśālinām /
KSS, 6, 1, 11.2 pātālanagarīvādhastacchobhālokanāgatā //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 3.0 punasta caiṣāṃ śatādhikamapi vikārāṇāmeṣa bhavantīti vākyaśobhārthaḥ yasminnuttaratantre //
Rasaratnākara
RRĀ, Ras.kh., 5, 1.1 udvartanaṃ palitahāri paraṃ narāṇāṃ śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca /
Haribhaktivilāsa
HBhVil, 2, 54.2 śobhāpaśobhākoṇāḍhyaṃ tato dvāracatuṣṭayam //
HBhVil, 5, 195.1 tadatisubhagakamrarūpaśobhāmṛtarasapānavidhānalālasābhyām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 61.1 anekavanaśobhāḍhyaṃ nānāvihagamaṇḍitam /
SkPur (Rkh), Revākhaṇḍa, 46, 3.2 nānāvṛkṣaiśca śobhāḍhyaṃ taḍāgairupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 83, 39.1 siṃhacitrakaśobhāḍhye mṛgavārāhasaṃkule /
SkPur (Rkh), Revākhaṇḍa, 83, 40.2 ciñciṇīvanaśobhāḍhye kadambatarusaṃkule //
SkPur (Rkh), Revākhaṇḍa, 83, 82.1 kiṅkaṇījālaśobhāḍhyaṃ vimānaṃ tatra cāgatam /
SkPur (Rkh), Revākhaṇḍa, 85, 40.3 raktābharaṇaśobhāḍhyāṃ pāśahastāṃ dadarśa ha //
SkPur (Rkh), Revākhaṇḍa, 85, 45.1 raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 103, 56.2 bhasmāṅgarāgaśobhāḍhyaḥ pañcavaktrastrilocanaḥ //