Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 1054.1 tasmin avasare śaurirbalabhadramabhāṣata /
BhāMañj, 1, 1095.2 halāyudhasakhaḥ śaurirdraṣṭuṃ hṛṣṭaḥ samabhyayāt //
BhāMañj, 1, 1097.1 pariṣvajya samābhāṣya hṛṣṭāste śauriṇā mithaḥ /
BhāMañj, 5, 47.1 antaḥpuraṃ viviśatuḥ śaureḥ kelīgṛhaṃ śriyaḥ /
BhāMañj, 5, 55.1 ityuktaḥ śauriṇā hṛṣṭastathetyūce smitānanaḥ /
BhāMañj, 5, 133.1 iti śaurervacaḥ śrutvā sānujasya ca bhūpateḥ /
BhāMañj, 5, 319.2 sadasyabhyāyayau śauriḥ puraḥsarasuyodhanaḥ //
BhāMañj, 6, 86.1 iti pṛṣṭo 'vadacchaurirubhāvetau vimuktaye /
BhāMañj, 6, 439.2 uvāca śauriryotsye 'haṃ svayaṃ śantanunandanam //
BhāMañj, 7, 251.2 subhadrāṃ yājñasenīṃ ca śauriḥ sāntvayituṃ yayau //
BhāMañj, 7, 542.1 ityukte śauriṇā jiṣṇuśchittvā sindhuśiro javāt /
BhāMañj, 7, 663.1 tataḥ śaurergirā vīraḥ pravaro raudrakarmaṇām /
BhāMañj, 8, 179.2 dadhmatuḥ śauriśalyau ca yaiścakampe jagattrayī //
BhāMañj, 11, 92.1 tataḥ praśānte brahmāstre pāṇḍavāḥ saha śauriṇā /
BhāMañj, 13, 195.2 uvāca vihasañśauriramṛtaṃ vikiranniva //
BhāMañj, 13, 241.2 sānugaḥ śaurirabhyetya svāṃśujālairivāvṛtam //
BhāMañj, 13, 252.1 uṣitvā rajanīṃ śauriḥ pārthāśca nijaveśmani /
BhāMañj, 13, 1545.2 śauridarśanaparyantāmādideśa svayaṃ yamaḥ //
BhāMañj, 13, 1726.2 purā tapaḥsthitaṃ śauriṃ munayo draṣṭumāyayuḥ //
BhāMañj, 13, 1738.2 sarvadevamayaḥ śauriḥ kaṃsakeśiniṣūdanaḥ /
BhāMañj, 14, 92.1 taṃ dṛṣṭvā sādaraṃ śauriḥ praṇamya racitāñjaliḥ /
BhāMañj, 14, 130.2 viveśa sūtikāveśma śauriḥ kalaśabhūṣitam //
BhāMañj, 14, 133.1 tato jaladagambhīraghoṣaḥ śaurirabhāṣata /
BhāMañj, 16, 22.2 tataḥ śaurirhaladharaṃ draṣṭuṃ duḥkhākulo vrajan //