Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 1019.2 tanayāvaraṇe cakre śauryaśulkaparaṃ paṇam //
BhāMañj, 1, 1084.1 so 'bravītphālguṇaṃ karṇaḥ śaṅkitaḥ śauryasaṃpadā /
BhāMañj, 1, 1088.2 jitvā nināya bhujayoḥ śaurye keyūratāmiva //
BhāMañj, 1, 1309.2 kṛṣṇayoḥ sadṛśaḥ śaurye vyavardhata mahābalaḥ //
BhāMañj, 5, 25.2 parāvamardakaṭhināḥ śauryādhmātā hi māninaḥ //
BhāMañj, 5, 34.2 sātyakiḥ śauryasadṛśaṃ dhanyaṃ kiṃ vā prabhāṣatām //
BhāMañj, 5, 574.2 śauryaṃ tejaśca śūrāṇāṃ vacasā gaṇyate katham //
BhāMañj, 6, 236.1 duryodhanasutaṃ vīraṃ lakṣmaṇaṃ śauryalakṣaṇam /
BhāMañj, 6, 444.1 sa praṇamyānujasakhaḥ śauryarāśiṃ pitāmaham /
BhāMañj, 7, 12.2 śauryoṣmaṇā pratigataḥ pratāpa iva piṇḍitaḥ //
BhāMañj, 7, 48.1 tataḥ śauryāmbudheḥ phenamaṭṭahāsaṃ raṇaśriyaḥ /
BhāMañj, 7, 63.1 tataḥ satyajitaḥ kāyādācāryaḥ śauryaśālinaḥ /
BhāMañj, 7, 373.1 ṛte tvāmujjvalācāraṃ pravaraṃ śauryaśālinām /
BhāMañj, 7, 618.1 nirvibhāge tato yuddhe pravṛtte śauryaśālini /
BhāMañj, 8, 141.2 etatprayaccha kasmaicidgāṇḍīvaṃ śauryaśāline //
BhāMañj, 12, 39.2 tvaṃ śakrasadṛśaḥ śaurye kathameko hataḥ paraiḥ //
BhāMañj, 13, 246.1 nidhānaṃ guṇaratnānāṃ śekharaṃ śauryaśālinām /
BhāMañj, 14, 153.2 vīrasaṃtānasaphalā śauryaśrīrabhimāninām //