Occurrences

Vaitānasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Āyurvedadīpikā
Śukasaptati
Sātvatatantra

Vaitānasūtra
VaitS, 1, 4, 23.5 pravargyācchauryam āpnoti yājamānena cāśiṣaḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
Arthaśāstra
ArthaŚ, 1, 8, 26.1 tasmād abhijanaprajñāśaucaśauryānurāgayuktān amātyān kurvīta guṇaprādhānyāt iti //
Carakasaṃhitā
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 1, 82.2 tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca //
MBh, 1, 27, 14.1 indrācchataguṇaḥ śaurye vīrye caiva manojavaḥ /
MBh, 1, 95, 6.1 sa tu citrāṅgadaḥ śauryāt sarvāṃścikṣepa pārthivān /
MBh, 1, 96, 53.40 yāṃ yaḥ svayaṃvare kanyāṃ nirjayecchauryasaṃpadā /
MBh, 1, 119, 26.3 prāṇavān vikramī caiva śauryeṇa mahatānvitaḥ /
MBh, 1, 119, 43.12 prāṇahā vikramī cāpi śaurye ca mahati sthitaḥ /
MBh, 1, 159, 21.1 na hi kevalaśauryeṇa tāpatyābhijanena ca /
MBh, 1, 165, 40.19 yadi te 'sti paraṃ śauryaṃ tad darśaya mayi sthite /
MBh, 1, 207, 14.6 dharme satye dame śauce śaurye caiva viśeṣataḥ /
MBh, 1, 213, 70.1 kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau /
MBh, 2, 35, 15.2 yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe //
MBh, 2, 35, 19.1 dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtir buddhir uttamā /
MBh, 2, 49, 19.1 sattvasthāḥ śauryasampannā anyonyapriyakāriṇaḥ /
MBh, 3, 30, 20.1 dākṣyaṃ hyamarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ /
MBh, 3, 40, 52.3 śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ //
MBh, 3, 150, 21.2 vyapetabhīr giriṃ śauryād bhīmaseno vyagāhata //
MBh, 3, 241, 8.2 dhanurvede ca śaurye ca dharme vā dharmavatsala //
MBh, 4, 24, 2.2 śauryāddhi vallabho rājño mahāsattvaśca kīcakaḥ //
MBh, 5, 30, 13.1 yasmiñ śauryam ānṛśaṃsyaṃ tapaśca prajñā śīlaṃ śrutisattve dhṛtiśca /
MBh, 5, 35, 49.2 śauryaṃ ca citrabhāṣyaṃ ca daśa saṃsargayonayaḥ //
MBh, 5, 130, 22.1 yajño dānaṃ tapaḥ śauryaṃ prajāsaṃtānam eva ca /
MBh, 5, 131, 21.1 dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ /
MBh, 5, 153, 3.2 śauryaṃ ca nāma netṝṇāṃ spardhate ca parasparam //
MBh, 5, 157, 7.2 balaṃ vīryaṃ ca śauryaṃ ca paraṃ cāpyastralāghavam /
MBh, 6, 14, 8.1 mahendrasadṛśaḥ śaurye sthairye ca himavān iva /
MBh, 6, 15, 55.1 na cāstreṇa na śauryeṇa tapasā medhayā na ca /
MBh, 6, BhaGī 18, 43.1 śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam /
MBh, 6, 57, 3.1 nābhilakṣyatayā kaścinna śaurye na parākrame /
MBh, 6, 99, 22.1 devaputrasamā rūpe śaurye śakrasamā yudhi /
MBh, 6, 100, 13.1 jānanto 'pi raṇe śauryaṃ ghoraṃ gāṇḍīvadhanvanaḥ /
MBh, 6, 117, 12.2 brahmaṇyatāṃ ca śauryaṃ ca dāne ca paramāṃ gatim //
MBh, 7, 9, 30.1 satyaṃ dhṛtiśca śauryaṃ ca brahmacaryaṃ ca kevalam /
MBh, 7, 9, 34.1 satyaṃ dhṛtir damaḥ śauryaṃ brahmacaryam anuttamam /
MBh, 7, 33, 6.2 nakule 'prātirūpyaṃ ca śauryaṃ ca niyatāni ṣaṭ //
MBh, 7, 41, 9.1 atyadbhutam idaṃ manye balaṃ śauryaṃ ca saindhave /
MBh, 7, 163, 40.2 śauryam ekastham ācārye balaṃ śauryaṃ ca pāṇḍave //
MBh, 7, 163, 40.2 śauryam ekastham ācārye balaṃ śauryaṃ ca pāṇḍave //
MBh, 7, 165, 81.1 darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ /
MBh, 8, 48, 9.2 sūryasya bhāsā dhanadasya lakṣmyā śauryeṇa śakrasya balena viṣṇoḥ //
MBh, 8, 68, 11.2 vīryeṇa śauryeṇa balena caiva tais taiś ca yuktā vipulair guṇaughaiḥ //
MBh, 9, 23, 32.1 guṇato 'bhyadhikaṃ jñātvā balataḥ śauryato 'pi vā /
MBh, 9, 30, 19.2 vyarthaṃ tad bhavato manye śauryaṃ salilaśāyinaḥ //
MBh, 11, 12, 3.2 pāṇḍavān adhikāñ jānan bale śaurye ca kaurava //
MBh, 11, 20, 1.2 adhyardhaguṇam āhur yaṃ bale śaurye ca mādhava /
MBh, 11, 23, 14.1 yasya nāsti samo loke śaurye vīrye ca kaścana /
MBh, 12, 58, 6.1 satāṃ saṃgrahaṇaṃ śauryaṃ dākṣyaṃ satyaṃ prajāhitam /
MBh, 12, 76, 23.1 śauryaṃ balaṃ ca sattvaṃ ca pitā tava sadābravīt /
MBh, 12, 100, 18.1 na hi śauryāt paraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 12, 108, 30.2 na tu śauryeṇa buddhyā vā rūpadravyeṇa vā punaḥ //
MBh, 12, 120, 35.1 dhṛtir dākṣyaṃ saṃyamo buddhir agryā dhairyaṃ śauryaṃ deśakālo 'pramādaḥ /
MBh, 12, 137, 81.1 vidyā śauryaṃ ca dākṣyaṃ ca balaṃ dhairyaṃ ca pañcamam /
MBh, 12, 220, 14.1 daitya na vyathase śauryād athavā vṛddhasevayā /
MBh, 12, 266, 11.2 maunena bahubhāṣyaṃ ca śauryeṇa ca bhayaṃ jayet //
MBh, 12, 316, 36.1 vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram /
MBh, 14, 4, 19.1 avikṣinnāma dharmātmā śauryeṇendrasamo 'bhavat /
MBh, 14, 37, 3.1 balaṃ śauryaṃ mado roṣo vyāyāmakalahāvapi /
Manusmṛti
ManuS, 7, 211.1 āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā /
ManuS, 9, 264.2 śauryakarmāpadeśaiś ca kuryus teṣāṃ samāgamam //
Rāmāyaṇa
Rām, Ār, 51, 8.1 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā /
Rām, Ki, 14, 21.2 sūryātmajaḥ śauryavivṛddhatejāḥ saritpatir vānilacañcalormiḥ //
Rām, Yu, 2, 13.1 puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ /
Rām, Yu, 31, 59.1 yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa /
Rām, Utt, 35, 3.1 śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam /
Rām, Utt, 54, 10.1 bharatasya vacaḥ śrutvā śauryavīryasamanvitam /
Saundarānanda
SaundĀ, 2, 28.1 rakṣaṇāccaiva śauryācca nikhilāṃ gām avīvapat /
Amarakośa
AKośa, 2, 568.2 draviṇaṃ taraḥ sahobalaśauryāṇi sthāma śuṣmaṃ ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 3.1 kṣuttṛḍruciprabhāmedhādhīśauryatanumārdavaiḥ /
AHS, Sū., 29, 21.2 śauryam āśukriyā tīkṣṇaṃ śastram asvedavepathū //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 77.1 prītaś cāsmi tavānena śauryaśauṇḍena cetasā /
Daśakumāracarita
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
Kātyāyanasmṛti
KātySmṛ, 1, 1.1 vinītaḥ śāstrasampannaḥ kośaśauryasamanvitaḥ /
KātySmṛ, 1, 4.1 śauryavidyārthabāhulyāt prabhutvāc ca viśeṣataḥ /
KātySmṛ, 1, 876.2 śauryaprāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ //
KātySmṛ, 1, 878.3 tatra labdhaṃ tu yat kiṃcit dhanaṃ śauryeṇa tad bhavet //
KātySmṛ, 1, 879.1 śauryaprāptaṃ vidyayā ca strīdhanaṃ caiva yat smṛtam /
Kūrmapurāṇa
KūPur, 2, 20, 10.1 raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca /
Matsyapurāṇa
MPur, 148, 58.1 nānāśauryakathāsaktāstasminsainye mahāsurāḥ /
MPur, 153, 200.2 tārakasya susamprāpya śarīraṃ śauryaśālinaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 41.1 śrutaśauryatapaḥkanyāśiṣyayājyānvayāgatam /
NāSmṛ, 2, 13, 6.1 śauryabhāryādhane hitvā yac ca vidyādhanaṃ bhavet /
Nāṭyaśāstra
NāṭŚ, 6, 67.3 tasya sthairyadhairyaśauryatyāgavaiśāradyādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 5, 10.1 śauryamāśukriyā śastrataikṣṇyam asvedavepathu /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 4, 82.1 māhātmyaṃ śauryamājñā ca satataṃ śāstrabuddhitā /
Tantrākhyāyikā
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 30.1 balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā /
ViPur, 1, 9, 30.2 laṅghanīyaḥ samastasya balaśauryavivarjitaḥ /
ViPur, 4, 7, 27.1 mayā hi tatra carau sakalaiśvaryavīryaśauryabalasaṃpad āropitā tvadīyacarāvapy akhilaśāntijñānatitikṣādibrāhmaṇaguṇasaṃpat //
ViPur, 4, 14, 48.1 punar api akṣayavīryaśauryasaṃpatparākramaguṇaḥ samākrāntasakalatrailokeśvaraprabhāvo daśānano nāmābhūt //
ViPur, 5, 25, 13.1 so 'bravīd avajānāsi mama śauryabale nadi /
ViPur, 5, 35, 37.2 eṣa prabhāvo rāmasya balaśauryopalakṣaṇaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 265.1 svargaṃ hy apatyam ojaś ca śauryaṃ kṣetraṃ balaṃ tathā /
Śatakatraya
ŚTr, 1, 22.2 śauryaṃ śatrujane kṣamā gurujane kāntājane dhṛṣṭatā ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva lokasthitiḥ //
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
ŚTr, 1, 83.1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 29.1 jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ /
BhāgPur, 3, 19, 38.2 prāṇendriyāṇāṃ yudhi śauryavardhanaṃ nārāyaṇo 'nte gatir aṅga śṛṇvatām //
BhāgPur, 4, 24, 56.2 viśvaṃ vidhvaṃsayanvīryaśauryavisphūrjitabhruvā //
BhāgPur, 11, 6, 29.1 tad idaṃ yādavakulaṃ vīryaśauryaśriyoddhatam /
BhāgPur, 11, 17, 17.1 tejo balaṃ dhṛtiḥ śauryaṃ titikṣaudāryam udyamaḥ /
BhāgPur, 11, 19, 29.1 kā titikṣā dhṛtiḥ prabho kiṃ dānaṃ kiṃ tapaḥ śauryam /
BhāgPur, 11, 19, 37.2 svabhāvavijayaḥ śauryaṃ satyaṃ ca samadarśanam //
Bhāratamañjarī
BhāMañj, 1, 1019.2 tanayāvaraṇe cakre śauryaśulkaparaṃ paṇam //
BhāMañj, 1, 1084.1 so 'bravītphālguṇaṃ karṇaḥ śaṅkitaḥ śauryasaṃpadā /
BhāMañj, 1, 1088.2 jitvā nināya bhujayoḥ śaurye keyūratāmiva //
BhāMañj, 1, 1309.2 kṛṣṇayoḥ sadṛśaḥ śaurye vyavardhata mahābalaḥ //
BhāMañj, 5, 25.2 parāvamardakaṭhināḥ śauryādhmātā hi māninaḥ //
BhāMañj, 5, 34.2 sātyakiḥ śauryasadṛśaṃ dhanyaṃ kiṃ vā prabhāṣatām //
BhāMañj, 5, 574.2 śauryaṃ tejaśca śūrāṇāṃ vacasā gaṇyate katham //
BhāMañj, 6, 236.1 duryodhanasutaṃ vīraṃ lakṣmaṇaṃ śauryalakṣaṇam /
BhāMañj, 6, 444.1 sa praṇamyānujasakhaḥ śauryarāśiṃ pitāmaham /
BhāMañj, 7, 12.2 śauryoṣmaṇā pratigataḥ pratāpa iva piṇḍitaḥ //
BhāMañj, 7, 48.1 tataḥ śauryāmbudheḥ phenamaṭṭahāsaṃ raṇaśriyaḥ /
BhāMañj, 7, 63.1 tataḥ satyajitaḥ kāyādācāryaḥ śauryaśālinaḥ /
BhāMañj, 7, 373.1 ṛte tvāmujjvalācāraṃ pravaraṃ śauryaśālinām /
BhāMañj, 7, 618.1 nirvibhāge tato yuddhe pravṛtte śauryaśālini /
BhāMañj, 8, 141.2 etatprayaccha kasmaicidgāṇḍīvaṃ śauryaśāline //
BhāMañj, 12, 39.2 tvaṃ śakrasadṛśaḥ śaurye kathameko hataḥ paraiḥ //
BhāMañj, 13, 246.1 nidhānaṃ guṇaratnānāṃ śekharaṃ śauryaśālinām /
BhāMañj, 14, 153.2 vīrasaṃtānasaphalā śauryaśrīrabhimāninām //
Garuḍapurāṇa
GarPur, 1, 99, 40.2 svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā //
GarPur, 1, 112, 9.2 śauryavīryaguṇopeto dharmādhyakṣo vidhīyate //
GarPur, 1, 115, 32.1 śaurye tapasi dāne ca yasya na prathitaṃ yaśaḥ /
Hitopadeśa
Hitop, 0, 17.2 dāne tapasi śaurye ca yasya na prathitaṃ manaḥ /
Hitop, 1, 97.2 śucitvam tyāgitā śauryaṃ sāmānyaṃ sukhaduḥkhayoḥ /
Hitop, 1, 156.2 dānaṃ priyavāksahitaṃ jñānam agarvaṃ kṣamānvitaṃ śauryam /
Hitop, 3, 118.3 vibhūtayaḥ śakyam avāptum ūrjitā naye ca śaurye ca vasanti sampadaḥ //
Hitop, 3, 131.2 satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahāguṇāḥ /
Kathāsaritsāgara
KSS, 3, 4, 344.2 vibhavaiḥ saha śauryaikapatākāmiva tāṃ sutām //
Rājanighaṇṭu
RājNigh, 13, 170.2 yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //
RājNigh, Rogādivarga, 51.1 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /
RājNigh, Miśrakādivarga, 72.1 śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
Śukasaptati
Śusa, 21, 2.18 mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu /
Sātvatatantra
SātT, 2, 41.1 śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ /
SātT, 3, 21.1 śauryam audāryam āstikyaṃ sthairyaṃ dhairyaṃ prasannatā /