Occurrences

Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 1, 24, 25.0 nāsyāsmiṃlloke pratyāpattir vidyate kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 28, 18.3 kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 29, 1.5 kalmaṣaṃ tu nirhaṇyate //
Mahābhārata
MBh, 1, 7, 25.2 agniśca paramāṃ prītim avāpa hatakalmaṣaḥ /
MBh, 1, 26, 45.2 bhānumantaḥ suragaṇāstasthur vigatakalmaṣāḥ //
MBh, 1, 57, 95.3 dharmārthakuśalo dhīmān medhāvī dhūtakalmaṣaḥ /
MBh, 1, 110, 17.2 samparityaktadharmātmā sunirṇiktātmakalmaṣaḥ //
MBh, 1, 195, 16.1 tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam /
MBh, 3, 45, 34.2 rājyaṃ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ //
MBh, 3, 187, 15.2 kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ //
MBh, 3, 211, 20.2 akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ //
MBh, 5, 10, 43.2 na prājñāyata devendrastvabhibhūtaḥ svakalmaṣaiḥ /
MBh, 5, 39, 30.1 tāṃstvaṃ pade pratiṣṭhāpya loke vigatakalmaṣaḥ /
MBh, 5, 173, 17.1 upadiṣṭam ihecchāmi tāpasyaṃ vītakalmaṣāḥ /
MBh, 6, BhaGī 4, 30.2 sarve 'pyete yajñavido yajñakṣapitakalmaṣāḥ //
MBh, 6, BhaGī 5, 17.2 gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ //
MBh, 6, BhaGī 5, 25.1 labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ /
MBh, 6, BhaGī 6, 28.1 yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ /
MBh, 6, 41, 47.1 āmantraye tvāṃ bhagavan yotsye vigatakalmaṣaḥ /
MBh, 6, 41, 64.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 41, 73.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 75, 47.1 aśvānmanojavāṃścāsya kalmāṣān vītakalmaṣaḥ /
MBh, 9, 16, 39.1 nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa /
MBh, 9, 38, 18.1 tataḥ sa virujo rājan pūtātmā vītakalmaṣaḥ /
MBh, 12, 9, 27.2 suparityaktasaṃkalpaḥ sunirṇiktātmakalmaṣaḥ //
MBh, 12, 47, 19.1 yam ananyo vyapetāśīr ātmānaṃ vītakalmaṣam /
MBh, 12, 70, 28.2 prajānāṃ kalmaṣe magno 'kīrtiṃ pāpaṃ ca vindati //
MBh, 12, 148, 35.1 tataḥ sa rājā vyapanītakalmaṣaḥ śriyā yutaḥ prajvalitāgnirūpayā /
MBh, 12, 197, 6.1 tarṣacchedo na bhavati puruṣasyeha kalmaṣāt /
MBh, 12, 236, 28.1 suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartum īhate /
MBh, 12, 237, 35.2 vinītamoho vyapanītakalmaṣo na ceha nāmutra ca yo 'rtham ṛcchati //
MBh, 12, 289, 12.2 prāpnuvanti tathā yogāstat padaṃ vītakalmaṣāḥ //
MBh, 13, 26, 44.2 dvādaśāhaṃ nirāhāraḥ kalmaṣād vipramucyate //
MBh, 13, 68, 18.1 kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ /
MBh, 13, 70, 50.1 gām apyekāṃ kapilāṃ sampradāya nyāyopetāṃ kalmaṣād vipramucyet /
MBh, 13, 75, 8.2 aikātmyagamanāt sadyaḥ kalmaṣād vipramucyate //
MBh, 13, 109, 58.1 svasthaḥ saphalasaṃkalpaḥ sukhī vigatakalmaṣaḥ /
MBh, 13, 127, 20.2 vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ //
MBh, 13, 151, 1.3 vipāpmā ca bhavet kena kiṃ vā kalmaṣanāśanam //
MBh, 13, 151, 2.3 dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ //
MBh, 14, 35, 17.2 dadṛśur brahmabhavane brahmāṇaṃ vītakalmaṣam //
MBh, 15, 41, 1.3 vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ //
MBh, 18, 3, 33.2 viśuddho 'si mahābhāga sukhī vigatakalmaṣaḥ //
Manusmṛti
ManuS, 4, 260.2 vyapetakalmaṣo nityaṃ brahmaloke mahīyate //
ManuS, 12, 18.2 vyapetakalmaṣo 'bhyeti tāv evobhau mahaujasau //
ManuS, 12, 22.1 yāmīs tā yātanāḥ prāpya sa jīvo vītakalmaṣaḥ /
Rāmāyaṇa
Rām, Bā, 13, 39.1 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam /
Rām, Bā, 42, 16.2 vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam //
Rām, Bā, 42, 18.2 kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ //
Rām, Bā, 51, 20.2 ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ //
Rām, Ār, 7, 4.1 udayantaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ /
Rām, Ār, 15, 6.2 kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ //
Rām, Ki, 18, 55.1 tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ /
Rām, Ki, 42, 32.1 vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ /
Rām, Utt, 58, 8.2 akurvaṃśca tato rakṣāṃ tayor vigatakalmaṣāḥ //
Rām, Utt, 86, 4.1 yadi śuddhasamācārā yadi vā vītakalmaṣā /
Rām, Utt, 100, 13.2 sādhu sādhviti tat sarvaṃ tridivaṃ gatakalmaṣam //
Amarakośa
AKośa, 1, 149.2 astrī paṅkaṃ pumānpāpmā pāpaṃ kilbiṣakalmaṣam //
Daśakumāracarita
DKCar, 1, 2, 8.4 itaḥprabhṛti vigalitakalmaṣasyāsya puṇyakarmakaraṇe rucirudeṣyati /
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
Harivaṃśa
HV, 5, 18.2 dhīvarān asṛjac cāpi venakalmaṣasaṃbhavān //
HV, 5, 19.2 adharmarucayas tāta viddhi tān venakalmaṣān //
HV, 18, 14.2 jātāḥ sapta mahātmānaḥ sarve vigatakalmaṣāḥ /
Kūrmapurāṇa
KūPur, 1, 10, 68.1 yayā saṃtarate māyāṃ yogī saṃkṣīṇakalmaṣaḥ /
KūPur, 1, 11, 165.2 kalikalmaṣahantrī ca guhyopaniṣaduttamā //
KūPur, 1, 11, 296.2 gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ //
KūPur, 1, 12, 7.1 tathaiva ca kanīyāṃsaṃ taponirdhūtakalmaṣam /
KūPur, 1, 13, 36.2 śiṣyatve parijagrāha tapasā kṣīṇakalmaṣam //
KūPur, 1, 19, 49.1 saṃvatsaraśataṃ sāgraṃ taponirdhūtakalmaṣaḥ /
KūPur, 1, 24, 13.1 sa tānanviṣya viśvātmā tāpasān vītakalmaṣān /
KūPur, 1, 29, 72.1 kalikalmaṣasambhūtā yeṣāmupahatā matiḥ /
KūPur, 2, 1, 39.1 ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ /
KūPur, 2, 4, 12.1 na madbhaktā vinaśyanti madbhaktā vītakalmaṣāḥ /
KūPur, 2, 22, 84.2 vyapetakalmaṣo nityaṃ yogināṃ vartate padam //
KūPur, 2, 36, 40.3 ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ //
KūPur, 2, 36, 47.1 badaryāśramamāsādya mucyate kalikalmaṣāt /
KūPur, 2, 37, 139.1 madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ /
Liṅgapurāṇa
LiPur, 1, 66, 52.1 pṛṣito hiṃsayitvā gāṃ guroḥ prāpa sukalmaṣam /
LiPur, 1, 80, 46.1 bho bho devā mahābhāgāḥ sarve nirdhūtakalmaṣāḥ /
LiPur, 1, 90, 15.2 tataḥ saṃvatsarasyānte bhūyaḥ prakṣīṇakalmaṣaḥ /
LiPur, 1, 92, 68.2 na durgatimavāpnoti kalmaṣaiś ca vimucyate //
LiPur, 1, 93, 12.1 śūlena śūlinā protaṃ dagdhakalmaṣakañcukam /
Matsyapurāṇa
MPur, 68, 12.2 aśeṣaduṣṭaśamanaṃ sadā kalmaṣanāśanam //
MPur, 68, 13.3 bhaviṣyati ciraṃjīvī kiṃtu kalmaṣanāśanam //
MPur, 97, 17.2 so 'dhirohati vinaṣṭakalmaṣaḥ sūryadhāma dhutacāmarāvaliḥ //
MPur, 108, 20.2 idānīṃ vedmi cātmānaṃ bhagavangatakalmaṣam //
MPur, 117, 16.2 yasya darśanamātreṇa sarvakalmaṣanāśanam //
MPur, 154, 201.2 munīnāṃ devatānāṃ ca svayaṃkartāpi kalmaṣam //
MPur, 154, 398.1 tvadīyamaṃśaṃ pravilokya kalmaṣātsvakaṃ śarīraṃ parimokṣyate hi yaḥ /
Sūryaśataka
SūryaŚ, 1, 10.2 yuṣmākaṃ te svacittaprathitapṛthutaraprārthanākalpavṛkṣāḥ kalpantāṃ nirvikalpaṃ dinakarakiraṇāḥ ketavaḥ kalmaṣasya //
SūryaŚ, 1, 11.2 nirvāṇodyogiyogipragamanijatanudvāri vetrāyamāṇās trāyantāṃ tīvrabhānor divasamukhasukhā raśmayaḥ kalmaṣādvaḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 15.1 śatarūpāṃ ca tāṃ nārīṃ taponirdhūtakalmaṣām /
ViPur, 1, 13, 37.2 niṣādās te tato jātā venakalmaṣanāśanāḥ //
ViPur, 6, 8, 21.1 kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām /
ViPur, 6, 8, 51.1 ity etat paramaṃ guhyaṃ kalikalmaṣanāśanam /
Viṣṇusmṛti
ViSmṛ, 1, 36.2 antarasthena hariṇā vigatāśeṣakalmaṣam //
ViSmṛ, 23, 60.1 gavām kaṇḍūyanaṃ caiva sarvakalmaṣanāśanam /
ViSmṛ, 52, 14.2 prāyaścittaṃ tataḥ kuryāt kalmaṣasyāpanuttaye //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 48.2 vidhūtakalmaṣā sthānaṃ virajenātmanaiva hi //
BhāgPur, 2, 4, 15.2 lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 4, 4, 27.2 dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā //
BhāgPur, 4, 14, 46.2 yenāharajjāyamāno venakalmaṣamulbaṇam //
BhāgPur, 10, 1, 14.3 pratyarcya kṛṣṇacaritaṃ kalikalmaṣaghnaṃ vyāhartumārabhata bhāgavatapradhānaḥ //
Bhāratamañjarī
BhāMañj, 1, 23.1 vedavedāṅgasaṃyuktaṃ bhārataṃ kalmaṣāpaham /
BhāMañj, 6, 81.1 samarpayanti nikhilaṃ jñānaṃ vigatakalmaṣāḥ /
BhāMañj, 13, 177.1 nijadharmaparityāgāttvaṃ tu rājansakalmaṣaḥ /
BhāMañj, 13, 1194.2 sa vibhurdṛśyate yuktairjñānanirdhūtakalmaṣaiḥ //
BhāMañj, 13, 1767.2 śuśrāva devarājarṣivaṃśān kalmaṣanāśanān //
BhāMañj, 14, 179.1 niḥśeṣakalmaṣaploṣadivyadīkṣākṛtakṣaṇaḥ /
Devīkālottarāgama
DevīĀgama, 1, 2.3 praviśanti yato mokṣaṃ jñānino dhvastakalmaṣam //
Garuḍapurāṇa
GarPur, 1, 5, 22.2 śatarūpāṃ ca tāṃ nārīṃ taponihatakalmaṣām //
GarPur, 1, 32, 34.1 kalikalmaṣahartre ca sureśāya namonamaḥ /
GarPur, 1, 65, 68.1 krūrāḥ kekaranetrāśca haritākṣāḥ sakalmaṣāḥ /
GarPur, 1, 89, 19.2 vanyaiḥ śrāddhairyatāhāraistaponirdhūtakalmaṣaiḥ //
Hitopadeśa
Hitop, 1, 21.2 sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 57.1 kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām /
Maṇimāhātmya
MaṇiMāh, 1, 2.3 yena siddhiṃ labhante 'tra sādhakā gatakalmaṣāḥ //
Skandapurāṇa
SkPur, 1, 4.1 munayaḥ saṃśitātmānastapasā kṣīṇakalmaṣāḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 1.0 dinakarakiraṇā ravipādā bhavatāṃ kalmaṣasya pāpasya ketavo vināśakāḥ kalpantāṃ saṃpadyantām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 1.0 tīvrabhānorādityasya mayūkhāḥ kalmaṣātpāpādvo yuṣmāṃstrāyantāṃ rakṣantu //
Tantrāloka
TĀ, 1, 89.1 kalmaṣakṣīṇamanasā smṛtimātranirodhanāt /
Haribhaktivilāsa
HBhVil, 3, 51.2 kalikalmaṣam atyugraṃ narakārtipradaṃ nṝṇām /
Janmamaraṇavicāra
JanMVic, 1, 148.1 duṣṭendriyavaśāc cittaṃ nṛṇāṃ yat kalmaṣeritam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 18.1 ātmānaṃ manyate śuddhaṃ na kiṃcit kalmaṣaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 60, 59.1 sadya eva tadā jātāḥ pāpiṣṭhā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 70.1 nirdhūtakalmaṣaṃ jātaṃ narmadātoyayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 99, 15.2 nirdhūtakalmaṣaḥ sarpaḥ saṃjāto narmadājale //
SkPur (Rkh), Revākhaṇḍa, 99, 17.2 vimuktakalmaṣaḥ sadyo jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 60.1 maddattaṃ pālayiṣyante ye nṛpā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 62.2 ye karmasthā vikarmasthā ye jātāḥ pretakalmaṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 20.1 śuklatīrthaṃ mahāpuṇyaṃ samprāptaṃ kalmaṣakṣayāt /
SkPur (Rkh), Revākhaṇḍa, 171, 22.2 teṣāṃ na loke bhayamasti kiṃcitsvabhāvaśuddhā gatakalmaṣā hi te //
SkPur (Rkh), Revākhaṇḍa, 173, 9.2 prāyaścittaṃ tataḥ kṛtvā babhūva gatakalmaṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 12.2 naiva yātrāphalaṃ tajjñāḥ śāstroktaṃ kalmaṣāpaham //