Occurrences

Mahābhārata
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Tantrāloka
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 195, 16.1 tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam /
MBh, 13, 151, 1.3 vipāpmā ca bhavet kena kiṃ vā kalmaṣanāśanam //
MBh, 13, 151, 2.3 dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ //
Daśakumāracarita
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
Harivaṃśa
HV, 5, 18.2 dhīvarān asṛjac cāpi venakalmaṣasaṃbhavān //
Kūrmapurāṇa
KūPur, 1, 11, 165.2 kalikalmaṣahantrī ca guhyopaniṣaduttamā //
KūPur, 1, 29, 72.1 kalikalmaṣasambhūtā yeṣāmupahatā matiḥ /
Liṅgapurāṇa
LiPur, 1, 93, 12.1 śūlena śūlinā protaṃ dagdhakalmaṣakañcukam /
Matsyapurāṇa
MPur, 68, 12.2 aśeṣaduṣṭaśamanaṃ sadā kalmaṣanāśanam //
MPur, 68, 13.3 bhaviṣyati ciraṃjīvī kiṃtu kalmaṣanāśanam //
MPur, 117, 16.2 yasya darśanamātreṇa sarvakalmaṣanāśanam //
Viṣṇupurāṇa
ViPur, 1, 13, 37.2 niṣādās te tato jātā venakalmaṣanāśanāḥ //
ViPur, 6, 8, 51.1 ity etat paramaṃ guhyaṃ kalikalmaṣanāśanam /
Viṣṇusmṛti
ViSmṛ, 23, 60.1 gavām kaṇḍūyanaṃ caiva sarvakalmaṣanāśanam /
Bhāgavatapurāṇa
BhāgPur, 10, 1, 14.3 pratyarcya kṛṣṇacaritaṃ kalikalmaṣaghnaṃ vyāhartumārabhata bhāgavatapradhānaḥ //
Bhāratamañjarī
BhāMañj, 1, 23.1 vedavedāṅgasaṃyuktaṃ bhārataṃ kalmaṣāpaham /
BhāMañj, 13, 1767.2 śuśrāva devarājarṣivaṃśān kalmaṣanāśanān //
BhāMañj, 14, 179.1 niḥśeṣakalmaṣaploṣadivyadīkṣākṛtakṣaṇaḥ /
Garuḍapurāṇa
GarPur, 1, 32, 34.1 kalikalmaṣahartre ca sureśāya namonamaḥ /
Hitopadeśa
Hitop, 1, 21.2 sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī /
Tantrāloka
TĀ, 1, 89.1 kalmaṣakṣīṇamanasā smṛtimātranirodhanāt /
Janmamaraṇavicāra
JanMVic, 1, 148.1 duṣṭendriyavaśāc cittaṃ nṛṇāṃ yat kalmaṣeritam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 20.1 śuklatīrthaṃ mahāpuṇyaṃ samprāptaṃ kalmaṣakṣayāt /
SkPur (Rkh), Revākhaṇḍa, 228, 12.2 naiva yātrāphalaṃ tajjñāḥ śāstroktaṃ kalmaṣāpaham //