Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 8.2 ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te //
KSS, 1, 2, 9.1 kapāleṣu śmaśāneṣu kasmāddeva ratistava /
KSS, 1, 2, 14.2 ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me //
KSS, 2, 4, 47.2 ujjayinyāṃ mahākālaśmaśānaṃ prāpa sa kramāt //
KSS, 3, 4, 104.2 pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam //
KSS, 3, 4, 107.2 śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ //
KSS, 3, 4, 139.2 itaḥ śmaśāne śūlāyāṃ trayaścaurā niṣūditāḥ //
KSS, 3, 4, 143.2 ānayāmi niśi chittvā nāsāsteṣāṃ śmaśānataḥ //
KSS, 3, 4, 145.2 āmantrya viprān prayayau śmaśānaṃ sa vidūṣakaḥ //
KSS, 3, 4, 152.2 pravrājakaṃ śmaśāne 'tra japantaṃ sa vidūṣakaḥ //
KSS, 3, 4, 201.1 svayaṃ śmaśāne gatvā ca dṛṣṭvā tāṃśchinnanāsikān /
KSS, 3, 4, 226.1 jāne śmaśānabāhyaṃ taṃ gato 'sau devatāgṛham /
KSS, 3, 6, 142.2 gatvā smaśāne cikrīḍa ḍākinīcakramadhyagā //
KSS, 5, 2, 96.1 śmaśānam etad eṣā ca citā jvalati tat katham /
KSS, 5, 2, 104.2 śmaśānavahninā naktaṃcarīsiddhirivārpitā //
KSS, 5, 2, 108.2 iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ //
KSS, 5, 2, 129.1 kṛtārcanastato naktaṃ śmaśānasyāntikena saḥ /
KSS, 5, 2, 136.2 śmaśānaṃ kṛṣṇarajanīnivāsabhavanopamam //
KSS, 5, 2, 155.1 tataḥ śmaśānatastasmāt sa jagāmāttanūpuraḥ /
KSS, 5, 2, 179.2 gṛhītvā nūpuraṃ tacca śmaśānaṃ sa punar yayau //
KSS, 5, 2, 202.2 jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā //
KSS, 5, 2, 214.2 śmaśānaṃ prāpitaḥ so 'bhūnnijasiddhiprabhāvataḥ //
KSS, 5, 2, 239.2 aśokadattaḥ sa yayau śmaśānaṃ punareva tat //
KSS, 5, 2, 272.1 tadā śmaśāne yāminyāṃ rākṣasatvaṃ gatasya te /
KSS, 5, 3, 205.1 anyedyuśca śmaśānānte gatvā vaṭataroradhaḥ /
KSS, 6, 2, 14.2 śmaśānaṃ śiśriyuḥ pṛṣṭā jagaduśca paricchadam //
KSS, 6, 2, 42.2 śmaśāne prāṇinām arthe vinyasyāmaḥ śarīrakam //