Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasendracintāmaṇi
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Abhinavacintāmaṇi
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 5, 31, 8.1 yāṃ te kṛtyām kūpe 'vadadhuḥ śmaśāne vā nicakhnuḥ /
AVŚ, 10, 1, 18.1 yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 5.1 paurṇamāsyaṣṭakāmāvāsyāgnyutpātabhūmikampaśmaśānadeśapatiśrotriyaikatīrthaprayāṇeṣv ahorātram anadhyāyaḥ //
BaudhDhS, 2, 1, 3.1 kapālī khaṭvāṅgī gardabhacarmavāsā araṇyaniketanaḥ śmaśāne dhvajaṃ śavaśiraḥ kṛtvā kuṭīṃ kārayet /
BaudhDhS, 2, 8, 2.2 śmaśānam āpo devagṛhaṃ goṣṭhaṃ yatra ca brāhmaṇā aprakṣālya pādau tan na praveṣṭavyam iti //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 31.0 yathā pitṛyajanaṃ tathā śmaśānakaraṇam //
BaudhŚS, 2, 2, 32.0 yathā śmaśānakaraṇaṃ tathābhicaraṇīyeṣv iṣṭipaśusomeṣu //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 11.0 caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti //
BhārGS, 1, 11, 16.0 yadi śmaśānaloṣṭam ādahanaśīkṣṇī parikhyāteti vidyāt //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 22.0 śmaśāne 'bhicaran //
Gautamadharmasūtra
GautDhS, 1, 1, 64.0 śmaśānābhyadhyayane caivam //
GautDhS, 2, 7, 18.1 śmaśānagrāmāntamahāpathāśauceṣu //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 32.0 suptvā bhuktvā kṣutvā snātvā pītvā viparidhāya ca rathyām ākramya śmaśānaṃ cācāntaḥ punar ācāmet //
GobhGS, 2, 4, 2.0 adhvani catuṣpathān pratimantrayeta nadīś ca viṣamāṇi ca mahāvṛkṣān śmaśānaṃ ca mā vidan paripanthina iti //
Gopathabrāhmaṇa
GB, 1, 2, 7, 9.0 na śmaśānam ātiṣṭhet //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 2.0 śmaśānakṛtaṃ svakṛtam aniriṇam apasalavakrodakaṃ kṛtvā yatra vauṣadhayo jāyante tatra śarīraṃ dagdhvodakakaraṇāya yānty anavekṣamāṇāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 38, 3.2 tasmād u ye na etad upāvādiṣur lomaśānīva teṣāṃ śmaśānāni bhavitāraḥ /
JUB, 3, 31, 3.1 sa ha tathaiva palyayamānaḥ śmaśāne vā vane vāvṛtīśayānam upādhāvayāṃcakāra /
Kauśikasūtra
KauśS, 5, 1, 10.0 śmaśānānna ciraṃ jīvati //
KauśS, 5, 10, 38.0 śmaśāne nivapati //
KauśS, 6, 2, 17.0 śmaśāne //
KauśS, 10, 3, 12.0 ye pitara iti śmaśāneṣu //
KauśS, 11, 5, 16.1 yathā citiṃ tathā śmaśānaṃ dakṣiṇāparāṃ diśam abhi pravaṇam //
KauśS, 11, 7, 16.0 sameteti aparasyāṃ śmaśānasraktyāṃ dhruvanāny upayacchante //
KauśS, 11, 7, 22.0 triḥ sapteti kūdyā padāni lopayitvā śmaśānāt //
KauśS, 14, 5, 38.1 apsu śmaśāne śayyāyām abhiśaste khileṣu ca /
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 25.0 grāmaśmaśānāntare maryādāloṣṭaṃ nidadhātīmaṃ jīvebhya iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 7.2 ye śmaśāneṣv iti śmaśāneṣu /
KāṭhGS, 26, 7.2 ye śmaśāneṣv iti śmaśāneṣu /
KāṭhGS, 26, 7.3 ye śmaśāneṣu puṇyajanāḥ śāvās teṣu śerate /
Kāṭhakasaṃhitā
KS, 21, 4, 66.0 śmaśānacitaṃ cinvīta yaḥ kāmayeta pitṛloka ṛdhnuyām iti //
KS, 21, 4, 67.0 śmaśānacitā vai yamo 'muṣmiṃl loka ārdhnot //
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 7, 10.2 yadi smaśānaloṣṭaṃ gṛhṇīyād adhvaloṣṭam iriṇaloṣṭaṃ vā nopayamet //
MānGS, 1, 13, 12.1 namo rudrāya śmaśānasada iti śmaśāne /
MānGS, 1, 13, 12.1 namo rudrāya śmaśānasada iti śmaśāne /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 12.1 vivāhaśmaśānayor grāmaṃ praviśatād iti vacanāt //
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
PārGS, 3, 10, 8.0 dvivarṣaprabhṛti pretam ā śmaśānāt sarve 'nugaccheyuḥ //
PārGS, 3, 15, 13.0 śmaśānamabhimantrayate namo rudrāya pitṛṣade svasti mā saṃpārayeti //
Taittirīyasaṃhitā
TS, 5, 2, 8, 50.1 śmaśānaṃ vā etat kriyate yan mṛtānām paśūnāṃ śīrṣāṇy upadhīyante //
TS, 5, 2, 8, 51.1 yaj jīvantaṃ kūrmam upadadhāti tenāśmaśānacit //
Vasiṣṭhadharmasūtra
VasDhS, 4, 39.1 yūpacitiśmaśānarajasvalāsūtikāśucīṃśca spṛṣṭvā saśirasko 'bhyupeyād apa ity apa iti //
VasDhS, 13, 13.1 śmaśānānte //
VasDhS, 18, 11.1 eke vā etacchmaśānaṃ ye śūdrāḥ //
VasDhS, 18, 13.2 śmaśānam etat pratyakṣaṃ ye śūdrāḥ pāpacāriṇaḥ /
Vārāhagṛhyasūtra
VārGS, 10, 9.2 caturo loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ gomayaloṣṭaṃ śmaśānaloṣṭaṃ ca //
VārGS, 10, 10.2 śmaśānaloṣṭaṃ ced gṛhṇīyān nopayaccheta //
VārGS, 15, 7.1 namo rudrāya śmaśānasada iti śmaśāne /
VārGS, 15, 7.1 namo rudrāya śmaśānasada iti śmaśāne /
Āpastambadharmasūtra
ĀpDhS, 1, 2, 5.0 atha yasya prapitāmahādi nānusmaryata upanayanaṃ te śmaśānasaṃstutāḥ //
ĀpDhS, 1, 9, 6.0 śmaśāne sarvataḥ śamyāprāsāt //
ĀpDhS, 1, 9, 9.0 śmaśānavacchūdrapatitau //
ĀpDhS, 2, 23, 4.2 dakṣiṇenāryamṇaḥ panthānaṃ te śmaśānāni bhejire //
ĀpDhS, 2, 23, 11.0 yat tu śmaśānam ucyate nānākarmaṇām eṣo 'nte puruṣasaṃskāro vidhīyate //
Āpastambagṛhyasūtra
ĀpGS, 3, 16.1 nānābījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrāl loṣṭaṃ śakṛcchmaśānaloṣṭam iti //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe vā riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
ĀśvGS, 4, 1, 12.0 abhita ākāśaṃ śmaśānam //
ĀśvGS, 4, 1, 15.0 yatra sarvata āpaḥ prasyanderann etad ādahanasya lakṣaṇaṃ śmaśānasya //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 13, 8, 1, 1.2 athāsmai śmaśānam kurvanti gṛhān vā prajñānam vā /
ŚBM, 13, 8, 1, 1.6 śavānnam ha vai tacchmaśānam ity ācakṣate parokṣam /
ŚBM, 13, 8, 1, 1.8 te hāmuṣmiṃl loke 'kṛtaśmaśānasya sādhukṛtyām upadambhayanti /
ŚBM, 13, 8, 1, 1.11 śmaśānnam ha vai tacchmaśānam ity ācakṣate parokṣam //
ŚBM, 13, 8, 1, 5.5 tasmād yā daivyaḥ prajāś catuḥsraktīni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni /
ŚBM, 13, 8, 1, 7.5 āmīvaddha nāma tacchmaśānakaraṇam /
ŚBM, 13, 8, 1, 9.8 taddhaitat pratimīvan nāma śmaśānakaraṇam jīvebhyo hitam /
ŚBM, 13, 8, 1, 17.1 athāta āvṛd eva agnividhayāgnicitaḥ śmaśānaṃ karoti /
ŚBM, 13, 8, 1, 17.3 etad u ha yajñiyaṃ karmāsaṃsthitam ā śmaśānakaraṇāt /
ŚBM, 13, 8, 1, 17.4 tad yad agnividhayāgnicitaḥ śmaśānaṃ karoty agnicityām eva tat saṃsthāpayati //
ŚBM, 13, 8, 2, 1.4 tasmād yā daivyaḥ prajā anantarhitāni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvad antarhitāni te camvāṃ tvad yasmiṃs tvat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 15.0 ye vadhva iti śmaśāne //
ŚāṅkhGS, 2, 12, 10.0 piśitāmaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanīm apahastakān śmaśānaṃ sarvāṇi ca śavarūpāṇi yāny āsye na praviśeyuḥ svasya vāsān nirasan //
ŚāṅkhGS, 4, 7, 22.0 śmaśāne //
ŚāṅkhGS, 4, 12, 30.0 na tv eva tu śmaśānam //
Arthaśāstra
ArthaŚ, 2, 4, 21.1 uttaraḥ pūrvo vā śmaśānabhāgo varṇottamānām dakṣiṇena śmaśānaṃ varṇāvarāṇām //
ArthaŚ, 2, 4, 21.1 uttaraḥ pūrvo vā śmaśānabhāgo varṇottamānām dakṣiṇena śmaśānaṃ varṇāvarāṇām //
ArthaŚ, 2, 4, 23.1 pāṣaṇḍacaṇḍālānāṃ śmaśānānte vāsaḥ //
ArthaŚ, 4, 3, 15.1 tīrthābhiṣecanaṃ mahākacchavardhanaṃ gavāṃ śmaśānāvadohanaṃ kabandhadahanaṃ devarātriṃ ca kārayet //
ArthaŚ, 4, 7, 25.2 na śmaśānavidhisteṣāṃ na sambandhikriyāstathā //
ArthaŚ, 14, 2, 44.1 sārvavarṇikāni garbhapatanānyuṣṭrikāyām abhiṣūya śmaśāne pretaśiśūn vā tatsamutthitaṃ medo yojanaśatāya //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Indr., 5, 31.2 śmaśānāyatane śvabhre svapne yaḥ prapatatyapi //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 23, 159.1 śmaśānacaityavalmīkayajñāśramasurālaye /
Lalitavistara
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
Mahābhārata
MBh, 1, 2, 130.2 virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm /
MBh, 1, 151, 1.40 ugragandham acakṣuṣyaṃ śmaśānam iva dāruṇam /
MBh, 1, 184, 15.2 kaccit padaṃ mūrdhni na me nidigdhaṃ kaccin mālā patitā na śmaśāne //
MBh, 3, 17, 3.1 varjayitvā śmaśānāni devatāyatanāni ca /
MBh, 3, 221, 22.2 vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā /
MBh, 3, 253, 19.1 purā tuṣāgnāviva hūyate haviḥ purā śmaśāne srag ivāpavidhyate /
MBh, 3, 265, 5.2 śmaśānacaityadrumavad bhūṣito 'pi bhayaṃkaraḥ //
MBh, 4, 5, 12.3 bhīmaśākhā durārohā śmaśānasya samīpataḥ //
MBh, 4, 5, 13.10 samīpe ca śmaśānasya gahanasya viśeṣataḥ //
MBh, 4, 22, 10.2 jagmur udyamya te sarve śmaśānam abhitastadā //
MBh, 4, 22, 18.2 śmaśānābhimukhaḥ prāyād yatra te kīcakā gatāḥ //
MBh, 4, 36, 4.3 śmaśānam abhito gatvā āsasāda kurūn atha //
MBh, 5, 149, 68.1 parihṛtya śmaśānāni devatāyatanāni ca /
MBh, 6, 58, 61.2 atiṣṭhat tumule bhīmaḥ śmaśāna iva śūlabhṛt //
MBh, 12, 11, 12.2 jīvato yo yathākālaṃ śmaśānanidhanād iti //
MBh, 12, 19, 14.2 ete kriyāvatāṃ lokā ye śmaśānāni bhejire //
MBh, 12, 112, 7.1 śmaśāne tasya cāvāso gomāyoḥ saṃmato 'bhavat /
MBh, 12, 112, 13.1 śmaśāne yadi vāso me samādhir me niśāmyatām /
MBh, 12, 149, 3.1 bālaṃ mṛtaṃ gṛhītvātha śmaśānābhimukhāḥ sthitāḥ /
MBh, 12, 149, 8.1 alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule /
MBh, 12, 149, 16.2 śmaśāne putram utsṛjya kasmād gacchatha nirghṛṇāḥ //
MBh, 12, 149, 24.1 kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca /
MBh, 12, 149, 89.3 śmaśānavāsinā nityaṃ rātriṃ mṛgayatā tadā //
MBh, 12, 149, 95.2 śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ //
MBh, 12, 259, 22.1 padmaṃ śmaśānād ādatte piśācāccāpi daivatam /
MBh, 12, 286, 38.2 yānena vai prāpaṇaṃ ca śmaśāne śaucena nūnaṃ vidhinā caiva dāhaḥ //
MBh, 12, 309, 73.1 anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ /
MBh, 12, 328, 18.1 kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ /
MBh, 13, 9, 9.2 śmaśānamadhye samprekṣya pūrvajātim anusmaran //
MBh, 13, 9, 10.2 yastvaṃ śmaśāne mṛtakān pūtikān atsi kutsitān //
MBh, 13, 17, 32.2 śmaśānacārī bhagavān khacaro gocaro 'rdanaḥ //
MBh, 13, 17, 84.1 mahānāso mahākambur mahāgrīvaḥ śmaśānadhṛk /
MBh, 13, 48, 28.2 śmaśānagocaraṃ sūte bāhyair api bahiṣkṛtam //
MBh, 13, 48, 32.1 catuṣpathaśmaśānāni śailāṃścānyān vanaspatīn /
MBh, 13, 65, 31.2 na śmaśānaparītāṃ ca na ca pāpaniṣevitām //
MBh, 13, 101, 32.1 na tu śmaśānasambhūtā na devāyatanodbhavāḥ /
MBh, 13, 128, 13.3 tāṃśca saṃtyajya bhagavañśmaśāne ramase katham //
MBh, 13, 128, 16.3 na ca medhyataraṃ kiṃcicchmaśānād iha vidyate //
MBh, 13, 128, 17.1 tena me sarvavāsānāṃ śmaśāne ramate manaḥ /
MBh, 13, 136, 22.1 śmaśāne hyapi tejasvī pāvako naiva duṣyati /
MBh, 13, 146, 19.1 eṣa eva śmaśāneṣu devo vasati nityaśaḥ /
Manusmṛti
ManuS, 2, 16.1 niṣekādiśmaśānānto mantrair yasyodito vidhiḥ /
ManuS, 4, 116.1 nādhīyīta śmaśānānte grāmānte govraje 'pi vā /
ManuS, 9, 315.1 śmaśāneṣv api tejasvī pāvako naiva duṣyati /
ManuS, 10, 39.2 śmaśānagocaraṃ sūte bāhyānām api garhitam //
ManuS, 10, 50.1 caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca /
Pāśupatasūtra
PāśupSūtra, 5, 29.0 śmaśānavāsī //
Rāmāyaṇa
Rām, Ār, 31, 3.2 lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ //
Rām, Su, 24, 24.3 acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet //
Rām, Yu, 82, 20.2 śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet //
Saundarānanda
SaundĀ, 10, 34.2 nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam //
Amarakośa
AKośa, 2, 585.1 śmaśānaṃ syāt pitṛvanaṃ kuṇapaḥ śavamastriyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 38.2 sūnāṭavīśūnyagṛhaśmaśānāni divāpi na //
AHS, Śār., 6, 51.1 śvabhraśmaśānaśayanaṃ patanaṃ pāṃsubhasmanoḥ /
AHS, Kalpasiddhisthāna, 6, 1.4 śmaśānacaityāyatanaśvabhravalmīkavarjite //
AHS, Utt., 4, 6.2 ekasya śūnye 'vasthānaṃ śmaśānādiṣu vā niśi //
AHS, Utt., 4, 37.2 śmaśānaśūnyāyatanarathyaikadrumasevinam //
AHS, Utt., 36, 30.2 śmaśānaciticaityādau pañcamīpakṣasaṃdhiṣu //
Bodhicaryāvatāra
BoCA, 8, 63.2 śmaśāne patitān ghorān kāyān paśyāparānapi //
BoCA, 8, 70.1 kaṅkālān katicid dṛṣṭvā śmaśāne kila te ghṛṇā /
BoCA, 8, 70.2 grāmaśmaśāne ramase calatkaṅkālasaṃkule //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 103.2 śmaśānam āgato 'smīti khedaṃ mā manaso gamaḥ //
BKŚS, 20, 104.1 śmaśāne bhagavān rudraḥ sarudrāṇīvināyakaḥ /
BKŚS, 20, 346.2 rājadvāre śmaśāne vā yas tiṣṭhati sa bāndhavaḥ //
Daśakumāracarita
DKCar, 2, 4, 33.0 śabaryā ca śmaśānābhyāśaṃ nītaḥ //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 6, 242.1 dṛṣṭvā cātyārūḍhamanmatho nirgatya pauramukhyebhyaḥ śmaśānarakṣāmayācata //
DKCar, 2, 6, 271.1 lubdhāśca kadācinmaddarśanabhīravo niśi daheyurapi śavānīti niśāsvapi śmaśānam adhiśaye //
DKCar, 2, 6, 279.1 bhartrā ca parityaktā tasminn eva śmaśāne bahu vilapya pāśenodbadhya kartukāmā tena dhūrtena naktamagṛhyata //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Divyāvadāna
Divyāv, 2, 100.0 tair nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā saṃskāreṇa śmaśānaṃ nītvā dhmāpitaḥ //
Divyāv, 8, 24.0 dharmatā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṃcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṃ caranti nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapadacārikāṃ caranti //
Divyāv, 19, 55.1 sā tairvikrośadbhir nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya śītavanaṃ śmaśānamabhinirhṛtā //
Divyāv, 19, 58.1 sā ca kālagatā śītavanaśmaśānamabhinirhṛtā //
Divyāv, 19, 83.1 gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavaḥ śmaśānacārikāṃ gantukāmaḥ //
Divyāv, 19, 84.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu //
Divyāv, 19, 85.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmantaḥ śmaśānacārikāṃ gantukāmaḥ //
Divyāv, 19, 86.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu //
Divyāv, 19, 94.1 sā ca mṛtā kālagatā śītavanaṃ śmaśānaṃ nirhṛtā mā haiva bhagavatā bhāṣitaṃ vitathaṃ syāditi //
Divyāv, 19, 97.1 sa ca brāhmaṇadārakaḥ kathayati vayasya yadyevaṃ gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmaḥ vayasya gacchāmaḥ //
Divyāv, 19, 105.1 sā ca mṛtā kālagatā śītavanaṃ śmaśānamabhinirhṛtā //
Gaṇakārikā
GaṇaKār, 1, 6.2 gurujanaguhādeśaḥ śmaśānaṃ rudra eva ca //
Kumārasaṃbhava
KumSaṃ, 5, 73.2 apekṣyate sādhujanena vaidikī śmaśānaśūlasya na yūpasatkriyā //
Kūrmapurāṇa
KūPur, 1, 29, 25.2 śmaśānasaṃsthitānyeva divyabhūmigatāni ca //
KūPur, 1, 29, 27.1 śmaśānam etad vikhyātamavimuktamiti śrutam /
KūPur, 2, 11, 48.1 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe /
KūPur, 2, 13, 3.1 catvaraṃ vā śmaśānaṃ vā samākramya dvijottamaḥ /
KūPur, 2, 13, 36.2 agnau caiva śmaśāne ca viṇmūtre na samācaret //
Liṅgapurāṇa
LiPur, 1, 2, 21.2 śmaśānanilayaścaiva candrarekhāsamudbhavaḥ //
LiPur, 1, 8, 79.2 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe //
LiPur, 1, 18, 5.1 īśānāya śmaśānāya ativegāya vegine /
LiPur, 1, 21, 61.2 śmaśānaratinityāya namo 'stūlmukadhāriṇe //
LiPur, 1, 24, 128.1 śmaśāne mṛtam utsṛṣṭaṃ dṛṣṭvā kāyam anāthakam /
LiPur, 1, 34, 20.1 dakṣiṇena ca panthānaṃ ye śmaśānāni bhejire /
LiPur, 1, 34, 21.2 īkṣaṇena ca panthānaṃ ye śmaśānāni bhejire /
LiPur, 1, 98, 40.2 śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ //
LiPur, 1, 106, 21.1 bhavo'pi bālarūpeṇa śmaśāne pretasaṃkule /
LiPur, 2, 50, 33.1 śmaśānāṅgāramānīya tuṣeṇa saha dāhayet /
Matsyapurāṇa
MPur, 124, 103.2 kriyāvatāṃ prasaṃkhyaiṣā ye śmaśānāni bhejire //
MPur, 124, 105.2 ityetaiḥ kāraṇaiḥ siddhāḥ śmaśānānīha bhejire //
MPur, 153, 140.2 na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ narasya tajjahātyasau praśasya kiṃnarānanam //
MPur, 154, 334.1 śmaśānavāsino raudrapramathānugātsati /
MPur, 155, 23.2 śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 29, 1.0 āha śūnyāgāraguhām utsṛjya prayojanābhāvāt śmaśāne saṃkrāntirayukteti cet //
PABh zu PāśupSūtra, 5, 29, 8.0 tathehāpi śmaśāne vasatyarthaḥ vasan dharmātmā //
PABh zu PāśupSūtra, 5, 29, 15.1 vāsārtho lokaśca śūnyāgāraṃ tathā śmaśānaṃ ca /
PABh zu PāśupSūtra, 5, 29, 17.0 sa eva prāguktaḥ sambandhaḥ śmaśānavāsī iti //
PABh zu PāśupSūtra, 5, 29, 18.0 atra śmaśānaṃ nāma yad etal lokādiprasiddhaṃ laukikānāṃ mṛtāni śavāni parityajanti tat //
PABh zu PāśupSūtra, 5, 29, 19.0 śavasambandhāt śmaśānam tasminn ākāśe vṛkṣamūle yathānabhiṣvaṅgamaryādayā jitadvaṃdvena smṛtikriyāniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 29, 20.0 vasatisaṃyogāt śmaśānavāsī bhavati pulinavāsivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 31, 4.0 tad yathālabdhamannapānaṃ śmaśānādanirgacchatā divase divase jīvanāya sthityarthaṃ tadupajīvan yathālabdhopajīvako bhavatītyarthaḥ //
PABh zu PāśupSūtra, 5, 37, 3.0 vā iti śmaśānādyavasthasya smṛtikarmaṇo niṣṭhā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 11.0 caturthāvasthasya śmaśānadeśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 12.0 śmaśānaṃ ca prasiddhameva grāhyam //
Suśrutasaṃhitā
Su, Sū., 2, 10.1 śmaśānayānādyatanāhaveṣu mahotsavautpātikadarśaneṣu /
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Su, Ka., 3, 38.1 aśvatthadevāyatanaśmaśānavalmīkasandhyāsu catuṣpatheṣu /
Tantrākhyāyikā
TAkhy, 2, 162.1 ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.5 paramahaṃsā nāma vṛkṣaikamūle śūnyāgāre śmaśāne āvāsinaḥ sāmbarā digambarā vā /
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 13.1 nāpsu naivāmbhasastīre śmaśāne na samācaret /
ViPur, 3, 11, 121.2 naiva śmaśānopavane salileṣu mahīpate //
ViPur, 3, 12, 13.1 catuṣpathaṃ caityataruṃ śmaśānopavanāni ca /
Viṣṇusmṛti
ViSmṛ, 2, 3.1 teṣāṃ niṣekādyaḥ śmaśānānto mantravat kriyāsamūhaḥ //
ViSmṛ, 30, 15.1 na devatāyatanaśmaśānacatuṣpatharathyāsu //
ViSmṛ, 69, 7.1 na devāyatanaśmaśānaśūnyālayeṣu //
ViSmṛ, 70, 13.1 na śmaśānaśūnyālayadevatāyataneṣu //
Yājñavalkyasmṛti
YāSmṛ, 1, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
YāSmṛ, 1, 148.2 amedhyaśavaśūdrāntyaśmaśānapatitāntike //
YāSmṛ, 2, 228.1 caityaśmaśānasīmāsu puṇyasthāne surālaye /
YāSmṛ, 3, 1.2 ā śmaśānād anuvrajya itaro jñātibhir vṛtaḥ //
Śatakatraya
ŚTr, 3, 3.2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako 'pi na mayā tṛṣṇe sakāmā bhava //
ŚTr, 3, 97.1 kaupīnaṃ śatakhaṇḍajarjarataraṃ kanthā punas tādṛśī naiścintyaṃ nirapekṣabhaikṣyam aśanaṃ nidrā śmaśāne vane /
Bhāgavatapurāṇa
BhāgPur, 3, 32, 20.2 prajām anu prajāyante śmaśānāntakriyākṛtaḥ //
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
BhāgPur, 8, 7, 33.2 katthanta ugraparuṣaṃ nirataṃ śmaśāne te nūnamūtimavidaṃstava hātalajjāḥ //
BhāgPur, 11, 7, 48.1 visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ /
Bhāratamañjarī
BhāMañj, 5, 350.2 udvejayanti hṛdayaṃ śmaśānāgniśikhā iva //
BhāMañj, 7, 648.2 vyoma śmaśāne tasyāsanmattavetālakoṭayaḥ //
BhāMañj, 13, 6.2 śmaśānasadṛśe rājye ko 'sminmodeta mādṛśaḥ //
BhāMañj, 13, 411.1 śmaśānanilayaṃ kopāttaṃ vilokya śucivratam /
BhāMañj, 13, 412.1 vasatāpi śmaśāne 'sminhāritaṃ jaḍabuddhinā /
BhāMañj, 13, 634.1 mā tiṣṭhata ciraṃ ghore śmaśāne pretabāndhavāḥ /
BhāMañj, 13, 637.1 kiṃ vo bhayaṃ śmaśāne 'sminyāto 'staṃ na divākaraḥ /
BhāMañj, 13, 649.1 dinānte dāruṇatarā bhavatyeṣā śmaśānabhūḥ /
BhāMañj, 13, 1295.2 jātismarau dadṛśatuḥ śmaśānaṃ suhṛdau mithaḥ //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 93, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
GarPur, 1, 96, 51.2 amedhyaśavaśūdrāntyaśmaśānapatitāntike //
GarPur, 1, 106, 2.1 ā śmaśānādanuvrajya itarairjñātibhiryutaḥ /
GarPur, 1, 114, 29.1 bālātapaś cāpy atimaithunaṃ ca śmaśānadhūmaḥ karatāpanaṃ ca /
Hitopadeśa
Hitop, 1, 74.3 rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ //
Hitop, 4, 68.12 rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ //
Kathāsaritsāgara
KSS, 1, 2, 8.2 ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te //
KSS, 1, 2, 9.1 kapāleṣu śmaśāneṣu kasmāddeva ratistava /
KSS, 1, 2, 14.2 ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me //
KSS, 2, 4, 47.2 ujjayinyāṃ mahākālaśmaśānaṃ prāpa sa kramāt //
KSS, 3, 4, 104.2 pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam //
KSS, 3, 4, 107.2 śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ //
KSS, 3, 4, 139.2 itaḥ śmaśāne śūlāyāṃ trayaścaurā niṣūditāḥ //
KSS, 3, 4, 143.2 ānayāmi niśi chittvā nāsāsteṣāṃ śmaśānataḥ //
KSS, 3, 4, 145.2 āmantrya viprān prayayau śmaśānaṃ sa vidūṣakaḥ //
KSS, 3, 4, 152.2 pravrājakaṃ śmaśāne 'tra japantaṃ sa vidūṣakaḥ //
KSS, 3, 4, 201.1 svayaṃ śmaśāne gatvā ca dṛṣṭvā tāṃśchinnanāsikān /
KSS, 3, 4, 226.1 jāne śmaśānabāhyaṃ taṃ gato 'sau devatāgṛham /
KSS, 3, 6, 142.2 gatvā smaśāne cikrīḍa ḍākinīcakramadhyagā //
KSS, 5, 2, 96.1 śmaśānam etad eṣā ca citā jvalati tat katham /
KSS, 5, 2, 104.2 śmaśānavahninā naktaṃcarīsiddhirivārpitā //
KSS, 5, 2, 108.2 iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ //
KSS, 5, 2, 129.1 kṛtārcanastato naktaṃ śmaśānasyāntikena saḥ /
KSS, 5, 2, 136.2 śmaśānaṃ kṛṣṇarajanīnivāsabhavanopamam //
KSS, 5, 2, 155.1 tataḥ śmaśānatastasmāt sa jagāmāttanūpuraḥ /
KSS, 5, 2, 179.2 gṛhītvā nūpuraṃ tacca śmaśānaṃ sa punar yayau //
KSS, 5, 2, 202.2 jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā //
KSS, 5, 2, 214.2 śmaśānaṃ prāpitaḥ so 'bhūnnijasiddhiprabhāvataḥ //
KSS, 5, 2, 239.2 aśokadattaḥ sa yayau śmaśānaṃ punareva tat //
KSS, 5, 2, 272.1 tadā śmaśāne yāminyāṃ rākṣasatvaṃ gatasya te /
KSS, 5, 3, 205.1 anyedyuśca śmaśānānte gatvā vaṭataroradhaḥ /
KSS, 6, 2, 14.2 śmaśānaṃ śiśriyuḥ pṛṣṭā jagaduśca paricchadam //
KSS, 6, 2, 42.2 śmaśāne prāṇinām arthe vinyasyāmaḥ śarīrakam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 217.1 ūrdhvapuṇḍravihīnasya śmaśānasadṛśaṃ mukham /
Mātṛkābhedatantra
MBhT, 12, 60.1 svapne 'pi mantrakathane śmaśāne caiva śailaje /
MBhT, 12, 63.1 śmaśānasādhanaṃ vakṣye śṛṇu caikāgracetasā /
MBhT, 13, 7.1 śmaśāne dhusturair mālāṃ japed dhūmāvatīvidhau /
Narmamālā
KṣNarm, 3, 56.1 śmaśānakośaśapathaiḥ kṣīṇajihvākarādharā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.4 niṣekādiśmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
Rasaratnākara
RRĀ, Ras.kh., 4, 115.1 asthimudrādharo mantrī lakṣamekaṃ śmaśānataḥ /
RRĀ, Ras.kh., 7, 27.1 śvetāparājitāmūlaṃ nīlīmūlaṃ śmaśānajam /
Rasendracintāmaṇi
RCint, 8, 5.1 valmīkakūpatarutalarathyādevālayaśmaśāneṣu /
Skandapurāṇa
SkPur, 2, 23.1 bhasmasomodbhavaścaiva śmaśānavasatistathā /
SkPur, 7, 28.2 dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam /
SkPur, 9, 8.3 varadāya variṣṭhāya śmaśānarataye namaḥ //
SkPur, 14, 13.2 namaḥ śmaśānarataye śmaśānavaradāya ca //
SkPur, 14, 13.2 namaḥ śmaśānarataye śmaśānavaradāya ca //
Tantrasāra
TantraS, 12, 7.0 vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ //
Tantrāloka
TĀ, 8, 129.1 ye vidyāpauruṣe ye ca śmaśānādiprasādhane /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 51.2 vidmahe iti saṃlikhya śmaśānaṃ ca samuddharet //
Vetālapañcaviṃśatikā
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
VetPV, Intro, 37.1 tadanantaraṃ sarvopaskaradravyāṇi gṛhītvā digambaraś caturdaśyāṃ mahāśmaśāne gataḥ //
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
VetPV, Intro, 43.1 rājā śmaśānaṃ samprāpya niḥśaṅko dhūmasaṃkulam /
VetPV, Intro, 43.2 sarvopaskarasaṃyuktaṃ śmaśānaṃ bhāti bhūtale //
Ānandakanda
ĀK, 1, 16, 109.2 śmaśāne salile mārge gṛhe devālaye tathā //
Śukasaptati
Śusa, 7, 5.1 ityavadhārya sa medinyāṃ babhrāma devatīrthaśmaśānanagareṣu dhanārtham /
Śusa, 7, 5.2 anyadā sa nirjane pradeśe prasiddhe śivacatvare karālāyāḥ śmaśāne ca paribhramya pariśrāntaḥ kapilakamaṭham apaśyat /
Abhinavacintāmaṇi
ACint, 1, 55.1 vālmīkasikatānūpaśmaśānakharamārgajāḥ /
ACint, 1, 56.1 vālmīkakūparathyātarutaladevālayaśmaśāneṣu /
Haribhaktivilāsa
HBhVil, 3, 160.1 nāpsu naivāmbhasas tīre na śmaśāne samācaret /
HBhVil, 3, 197.1 catvaraṃ vā śmaśānaṃ vā samabhyasya dvijottamaḥ /
HBhVil, 4, 182.3 draṣṭavyaṃ naiva tat tāvat śmaśānasadṛśaṃ bhavet //
HBhVil, 4, 284.1 kṛṣṇāyudhāṅkito yas tu śmaśāne mriyate yadi /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 4.2 śmaśānaṃ śāmbhavī madhyamārgaś cety ekavācakāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 22.1 sampraṇītaḥ śmaśāneṣu dīpto 'gniḥ sarvabhakṣakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 34.1 śūlī dhanuṣmānkavacī kirīṭī śmaśānabhasmokṣitasarvagātraḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 17.2 aputriṇāṃ gṛhāṇīha śmaśānasadṛśāni hi //
Uḍḍāmareśvaratantra
UḍḍT, 1, 42.2 śmaśānabhasmasaṃyuktaṃ kapāle mānuṣe nyaset //
UḍḍT, 3, 1.2 śmaśānabhasmasaṃyuktaṃ śatror uccāṭanaṃ bhavet //
UḍḍT, 5, 2.2 śmaśānabhasmasaṃyuktaṃ prayogaṃ māraṇāntakam //
UḍḍT, 9, 11.2 mahāṣṭamīdine yas tu śmaśāne naramastake /
UḍḍT, 9, 49.3 lakṣadvayaṃ japen mantraṃ śmaśāne nibhṛte niśi /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 6.2 śmaśāne gatvā ulūkakapotakāñjīrāṇām atisatvaraṃ stanyaṃ gṛhītvā japet saptāhena //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //