Occurrences

Baudhāyanadharmasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Amarakośa
Gaṇakārikā
Kūrmapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Kathāsaritsāgara
Skandapurāṇa
Vetālapañcaviṃśatikā
Haṭhayogapradīpikā

Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 2.2 śmaśānam āpo devagṛhaṃ goṣṭhaṃ yatra ca brāhmaṇā aprakṣālya pādau tan na praveṣṭavyam iti //
Taittirīyasaṃhitā
TS, 5, 2, 8, 50.1 śmaśānaṃ vā etat kriyate yan mṛtānām paśūnāṃ śīrṣāṇy upadhīyante //
Vasiṣṭhadharmasūtra
VasDhS, 18, 11.1 eke vā etacchmaśānaṃ ye śūdrāḥ //
VasDhS, 18, 13.2 śmaśānam etat pratyakṣaṃ ye śūdrāḥ pāpacāriṇaḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 23, 11.0 yat tu śmaśānam ucyate nānākarmaṇām eṣo 'nte puruṣasaṃskāro vidhīyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 1, 12.0 abhita ākāśaṃ śmaśānam //
Arthaśāstra
ArthaŚ, 2, 4, 21.1 uttaraḥ pūrvo vā śmaśānabhāgo varṇottamānām dakṣiṇena śmaśānaṃ varṇāvarāṇām //
Amarakośa
AKośa, 2, 585.1 śmaśānaṃ syāt pitṛvanaṃ kuṇapaḥ śavamastriyām /
Gaṇakārikā
GaṇaKār, 1, 6.2 gurujanaguhādeśaḥ śmaśānaṃ rudra eva ca //
Kūrmapurāṇa
KūPur, 1, 29, 27.1 śmaśānam etad vikhyātamavimuktamiti śrutam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 29, 15.1 vāsārtho lokaśca śūnyāgāraṃ tathā śmaśānaṃ ca /
PABh zu PāśupSūtra, 5, 29, 18.0 atra śmaśānaṃ nāma yad etal lokādiprasiddhaṃ laukikānāṃ mṛtāni śavāni parityajanti tat //
PABh zu PāśupSūtra, 5, 29, 19.0 śavasambandhāt śmaśānam tasminn ākāśe vṛkṣamūle yathānabhiṣvaṅgamaryādayā jitadvaṃdvena smṛtikriyāniviṣṭena vastavyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 12.0 śmaśānaṃ ca prasiddhameva grāhyam //
Kathāsaritsāgara
KSS, 5, 2, 96.1 śmaśānam etad eṣā ca citā jvalati tat katham /
Skandapurāṇa
SkPur, 7, 28.2 dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam /
Vetālapañcaviṃśatikā
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
VetPV, Intro, 43.2 sarvopaskarasaṃyuktaṃ śmaśānaṃ bhāti bhūtale //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 4.2 śmaśānaṃ śāmbhavī madhyamārgaś cety ekavācakāḥ //