Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Suśrutasaṃhitā
Sūryaśataka
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Sūryaśatakaṭīkā
Āyurvedadīpikā

Avadānaśataka
AvŚat, 3, 3.7 mātā kalyā bhavati ṛtumatī /
AvŚat, 21, 2.10 mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati /
Buddhacarita
BCar, 11, 53.2 unmattacittāya ca kalyacittaḥ spṛhāṃ sa kuryādviṣayātmakāya //
Carakasaṃhitā
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Mahābhārata
MBh, 1, 38, 37.5 asmadgurukaṭākṣeṇa kalyo 'haṃ viṣanāśane //
MBh, 1, 216, 20.2 babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi //
MBh, 1, 216, 21.2 āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā //
MBh, 1, 216, 27.1 kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ /
MBh, 1, 216, 30.2 kāmaṃ samprajvalādyaiva kalyau svaḥ sāhyakarmaṇi /
MBh, 2, 12, 34.1 taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam /
MBh, 3, 95, 19.3 yathāvidhāni kalyāṇi pitus tava sumadhyame //
MBh, 5, 81, 7.2 sphītasasyasukhe kāle kalyaḥ sattvavatāṃ varaḥ //
MBh, 7, 166, 42.2 yad idaṃ mayi kauravya sakalyaṃ sanivartanam //
MBh, 8, 48, 1.2 śrutvā karṇaṃ kalyam udāravīryaṃ kruddhaḥ pārthaḥ phalgunasyāmitaujāḥ /
MBh, 9, 64, 28.2 svastiyuktāṃś ca kalyāṃś ca tan me priyam anuttamam //
MBh, 11, 13, 6.1 sa snuṣām abravīt kāle kalyavādī mahātapāḥ /
MBh, 12, 69, 20.1 yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī /
MBh, 12, 172, 3.1 carantaṃ brāhmaṇaṃ kaṃcit kalyacittam anāmayam /
MBh, 13, 134, 44.1 kalyotthānaratā nityaṃ guruśuśrūṣaṇe ratā /
Amarakośa
AKośa, 2, 322.1 vārto nirāmayaḥ kalya ullāgho nirgato gadāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 6.1 kalyasyodagravayaso vājīkaraṇasevinaḥ /
AHS, Utt., 40, 70.2 kaḥ prāptaḥ kalyatāṃ pathyād ṛte rohiṇikādiṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 91.2 kalyā gandharvadattā vā sva eva kriyatām iti //
BKŚS, 17, 88.1 samāptapratikarmā vā kalyā vā yadi sā tataḥ /
BKŚS, 21, 53.1 ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ /
Divyāvadāna
Divyāv, 1, 12.0 katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati //
Divyāv, 2, 38.0 sā apareṇa samayena kalyā saṃvṛttā ṛtumatī //
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Harivaṃśa
HV, 1, 22.1 tasmāt kalyāya te kalyaḥ samagraṃ śucaye śuciḥ /
HV, 1, 22.1 tasmāt kalyāya te kalyaḥ samagraṃ śucaye śuciḥ /
Suśrutasaṃhitā
Su, Cik., 26, 3.1 kalyasyodagravayaso vājīkaraṇasevinaḥ /
Sūryaśataka
SūryaŚ, 1, 2.2 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya //
Yājñavalkyasmṛti
YāSmṛ, 1, 28.1 kṛtajñādrohimedhāviśucikalyānasūyakāḥ /
Śatakatraya
ŚTr, 3, 44.2 itthaṃ nayau rajanidivasau lolayan dvāv ivākṣau kālaḥ kalyo bhuvanaphalake krīḍati prāṇiśāraiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 187.2 aśubhā vākśubhā kalyā carcarī carbhaṭī same //
Bhāgavatapurāṇa
BhāgPur, 11, 11, 30.2 amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ //
Garuḍapurāṇa
GarPur, 1, 89, 44.1 kalyāṇaḥ kalyadaḥ kartā kalyaḥ kalyatarāśrayaḥ /
GarPur, 1, 89, 44.1 kalyāṇaḥ kalyadaḥ kartā kalyaḥ kalyatarāśrayaḥ /
Hitopadeśa
Hitop, 3, 115.2 dakṣaḥ śriyam adhigacchati pathyāśī kalyatāṃ sukham arogī /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 15.0 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 3.0 kalyaḥ nīrogaḥ //