Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.2 mahāmbhodhimahāśailamekhalaiva mahāmahī //
BKŚS, 3, 102.2 sthitam anyāni śailasya kandarāsānumūrdhasu //
BKŚS, 9, 6.1 tryasraiḥ catuṣpadaśailā niṣpadyante gṛhādi ca /
BKŚS, 13, 13.2 taruprāsādaśailādīn sthāvarān api jaṅgamān //
BKŚS, 16, 32.1 sā cāhaṃ ca tataḥ prītau śaile śaile vane vane /
BKŚS, 16, 32.1 sā cāhaṃ ca tataḥ prītau śaile śaile vane vane /
BKŚS, 18, 257.2 yatrākrāntāḥ saritvantaḥ śailopāntāḥ samantataḥ //
BKŚS, 18, 445.2 sa tataḥ patito gacchec chailasthiraśarīratām //
BKŚS, 18, 527.2 laṅghitāś ca sudurlaṅghyāḥ śailakāntāranimnagāḥ //
BKŚS, 18, 563.1 mama tv āsīd ayaṃ śailo hiraṇmayaśilaḥ sphuṭam /
BKŚS, 19, 85.2 śailaṃ śrīkuñjanāmānaṃ yakṣāvāsaṃ vrajer iti //
BKŚS, 19, 88.1 yady asau durgamaḥ śailas tatas taṃ sukumārikā /
BKŚS, 19, 112.2 tena śailāgram ārohad dharmeneva tripiṣṭapam //
BKŚS, 20, 418.2 ākrāmantaḥ prayāmaḥ sma svacchaśailasarijjalām //
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //