Occurrences

Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 12, 17.0 prācīm āpātikebhyaḥ sampātikebhya ṛkṣebhyo yakṣebhyaḥ pipīlikābhyaḥ piśācebhyo 'psarobhyo gandharvebhyo guhyakebhyaḥ śailebhyaḥ pannagebhyaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 19, 26.1 nadīkakṣavanadāhaśailopabhogā niṣkarāḥ syuḥ //
VasDhS, 28, 21.1 sasuvarṇaguhā tena saśailavanakānanā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 3.1 nāsya prajā duṣyati jāyamānā na śailago bhavati na pāpakṛtyā /
Ṛgvedakhilāni
ṚVKh, 2, 1, 3.2 prakampitā mahī sarvā saśailavanakānanā //
Arthaśāstra
ArthaŚ, 2, 1, 3.1 nadīśailavanabhṛṣṭidarīsetubandhaśamīśālmalīkṣīravṛkṣān anteṣu sīmnāṃ sthāpayet //
ArthaŚ, 2, 3, 8.1 pṛthuśilāsaṃhataṃ vā śailaṃ kārayet na tveva kāṣṭhamayam //
ArthaŚ, 2, 19, 10.1 pratimānānyayomayāni māgadhamekalaśailamayāni yāni vā nodakapradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam //
Avadānaśataka
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
Buddhacarita
BCar, 1, 36.2 matān pṛthivyāṃ bahumānametaḥ rājeta śaileṣu yathā sumeruḥ //
BCar, 5, 26.1 atha kāñcanaśailaśṛṅgavarṣmā gajamegharṣabhabāhunisvanākṣaḥ /
BCar, 7, 39.1 brahmarṣirājarṣisurarṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ /
BCar, 10, 2.1 śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivaistapodaiḥ /
BCar, 10, 17.1 sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā /
BCar, 10, 17.1 sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā /
Carakasaṃhitā
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Śār., 1, 8.1 na paśyati vibhuḥ kasmāc chailakuḍyatiraskṛtam /
Ca, Indr., 12, 82.2 gṛhaprāsādaśailānāṃ nāgānāmṛṣabhasya ca //
Ca, Cik., 1, 38.1 oṣadhīnāṃ parā bhūmir himavāñśailasattamaḥ /
Ca, Cik., 2, 2, 31.1 yadyacca kiṃcin manasaḥ priyaṃ syādramyā vanāntāḥ pulināni śailāḥ /
Mahābhārata
MBh, 1, 16, 11.2 tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat //
MBh, 1, 17, 7.1 tacchailaśṛṅgapratimaṃ dānavasya śiro mahat /
MBh, 1, 26, 7.1 śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam /
MBh, 1, 26, 17.1 tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram /
MBh, 1, 32, 19.1 imāṃ mahīṃ śailavanopapannāṃ sasāgarāṃ sākarapattanāṃ ca /
MBh, 1, 52, 21.1 mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ /
MBh, 1, 58, 11.2 adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām //
MBh, 1, 67, 14.10 idaṃ śailakuśākīrṇaṃ pallavair upasevitam /
MBh, 1, 68, 13.9 te vanāni nadīḥ śailān giriprasravaṇāni ca /
MBh, 1, 92, 24.29 sa vaneṣu ca ramyeṣu śailaprasravaṇeṣu ca /
MBh, 1, 92, 24.31 sa vaneṣu vāraṇyeṣu śailaprasravaṇeṣu ca //
MBh, 1, 96, 40.3 te vanāni ca ramyāṇi śailāṃśca saritastathā /
MBh, 1, 96, 42.2 vanāni saritaścaiva śailāṃśca vividhadrumān //
MBh, 1, 114, 11.13 śailābhyāśena gacchantyāstadā bharatasattama /
MBh, 1, 114, 11.18 dṛṣṭvā śailam upāroḍhum aicchat kuntī bhayāt tadā /
MBh, 1, 123, 19.6 yathā śailaṃ śilotthābhiḥ saptārcibhir ariṃdamaiḥ //
MBh, 1, 141, 22.11 śailāṃśca gaṇḍapāṣāṇān utkhāyādāya vairiṇau /
MBh, 1, 142, 16.2 vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau /
MBh, 1, 143, 21.1 śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca /
MBh, 1, 212, 1.127 kathaṃ deśāḥ kathaṃ śailā nānājanapadāḥ katham /
MBh, 1, 212, 6.1 subhadrā tvatha śailendram abhyarcya saha raivatam /
MBh, 1, 213, 12.30 atītya śailaṃ raivatakaṃ śrutvā tu vipṛthor vacaḥ /
MBh, 1, 213, 12.37 prekṣyāvartaṃ tataḥ śailam arbudaṃ ca nagottamam /
MBh, 1, 213, 12.43 sa vanāni nadīḥ śailān giriprasravaṇāni ca /
MBh, 1, 218, 50.1 tenāvākpatatā dāve śailena mahatā bhṛśam /
MBh, 1, 219, 1.2 tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ /
MBh, 2, 11, 55.1 sa vijitya mahīṃ sarvāṃ saśailavanakānanām /
MBh, 2, 19, 2.1 vaihāro vipulaḥ śailo varāho vṛṣabhastathā /
MBh, 2, 19, 26.1 śailastambhanibhāsteṣāṃ candanāgurubhūṣitāḥ /
MBh, 2, 48, 19.2 śailābhānnityamattāṃśca abhitaḥ kāmyakaṃ saraḥ //
MBh, 2, 57, 9.1 bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ /
MBh, 3, 40, 14.2 mūkasya gātre vistīrṇe śailasaṃhanane tadā //
MBh, 3, 43, 21.2 mandaraṃ śailarājaṃ tam āpraṣṭum upacakrame //
MBh, 3, 43, 22.2 tvaṃ sadā saṃśrayaḥ śaila svargamārgābhikāṅkṣiṇām //
MBh, 3, 43, 23.1 tvatprasādāt sadā śaila brāhmaṇāḥ kṣatriyā viśaḥ /
MBh, 3, 43, 24.1 adrirāja mahāśaila munisaṃśraya tīrthavan /
MBh, 3, 43, 26.1 evam uktvārjunaḥ śailam āmantrya paravīrahā /
MBh, 3, 58, 21.1 eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā /
MBh, 3, 61, 45.1 niṣadheṣu mahāśaila śvaśuro me nṛpottamaḥ /
MBh, 3, 78, 19.2 tīrthaśailavarebhyaś ca sametebhyo dṛḍhavrataḥ //
MBh, 3, 83, 24.2 saritaḥ sāgarāḥ śailā upāsanta umāpatim //
MBh, 3, 85, 2.2 diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa //
MBh, 3, 85, 22.1 tīrthāni saritaḥ śailāḥ puṇyānyāyatanāni ca /
MBh, 3, 86, 16.2 āśramān saritaḥ śailān sarāṃsi ca narādhipa //
MBh, 3, 87, 5.1 tasya śailasya śikhare saras tatra ca dhīmataḥ /
MBh, 3, 88, 17.2 kirātakiṃnarāvāsaṃ śailaṃ śikhariṇāṃ varam //
MBh, 3, 99, 14.2 yathā mahāñśailavaraḥ purastāt sa mandaro viṣṇukarāt pramuktaḥ //
MBh, 3, 101, 15.2 vacas tavānatikrāman vindhyaḥ śailo na vardhate //
MBh, 3, 102, 2.2 adrirājaṃ mahāśailaṃ maruṃ kanakaparvatam /
MBh, 3, 102, 3.1 taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt /
MBh, 3, 102, 4.2 nāham ātmecchayā śaila karomyenaṃ pradakṣiṇam /
MBh, 3, 102, 8.3 śailarājo vṛṇotyeṣa vindhyaḥ krodhavaśānugaḥ //
MBh, 3, 102, 10.2 tacchrutvā vacanaṃ vipraḥ surāṇāṃ śailam abhyagāt /
MBh, 3, 102, 12.2 nivṛtte mayi śailendra tato vardhasva kāmataḥ //
MBh, 3, 111, 11.2 mamāśramaḥ kāśyapaputra ramyas triyojanaṃ śailam imaṃ pareṇa /
MBh, 3, 117, 14.2 asmin mahendre śailendre vasatyamitavikramaḥ //
MBh, 3, 119, 22.2 duryodhane cāpi vivardhamāne kathaṃ na sīdatyavaniḥ saśailā //
MBh, 3, 134, 4.2 tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ //
MBh, 3, 140, 14.3 bhavasva śarma pravivikṣato 'sya śailān imāñśailasute nṛpasya //
MBh, 3, 141, 11.2 śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca //
MBh, 3, 141, 15.1 yadyaśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ /
MBh, 3, 146, 16.2 vyapetabhayasammohaḥ śailam abhyapatad balī //
MBh, 3, 146, 40.2 uparyupari śailāgram ārurukṣur iva dvipaḥ /
MBh, 3, 146, 57.2 śrutvā śailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ //
MBh, 3, 147, 31.2 dṛṣṭavāñśailaśikhare sugrīvaṃ vānararṣabham //
MBh, 3, 148, 7.1 bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ /
MBh, 3, 154, 52.2 mahābhrair iva śailendrau yuyudhāte mahābalau //
MBh, 3, 155, 15.1 uparyupari śailasya bahvīś ca saritaḥ śivāḥ /
MBh, 3, 155, 27.1 nānādrumanirodheṣu vasantaḥ śailasānuṣu /
MBh, 3, 155, 28.2 maṇikāñcanaramyaṃ ca śailaṃ nānāsamucchrayam //
MBh, 3, 155, 30.1 uparyupari śailasya guhāḥ paramadurgamāḥ /
MBh, 3, 155, 62.2 mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca //
MBh, 3, 155, 67.1 sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu //
MBh, 3, 155, 68.3 atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu //
MBh, 3, 155, 76.2 sārasāḥ pratidṛśyante śailaprasravaṇeṣvapi //
MBh, 3, 155, 79.1 bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ /
MBh, 3, 155, 80.2 śobhayanti mahāśailaṃ nānārajatadhātavaḥ //
MBh, 3, 155, 83.2 ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ //
MBh, 3, 155, 84.2 dṛśyante śailaśṛṅgeṣu pārtha kimpuruṣaiḥ saha //
MBh, 3, 156, 16.2 dṛśyante śailaśṛṅgasthās tathā kimpuruṣā nṛpa //
MBh, 3, 156, 19.1 asya copari śailasya śrūyate parvasaṃdhiṣu /
MBh, 3, 156, 23.1 abhyatikramya śikharaṃ śailasyāsya yudhiṣṭhira /
MBh, 3, 157, 15.1 prākampata mahāśailaḥ prāmṛdyanta mahādrumāḥ /
MBh, 3, 157, 16.1 tataḥ śailottamasyāgrāt pāṇḍavān prati mārutaḥ /
MBh, 3, 157, 22.2 hitvā śailaṃ prapadyantāṃ bhīmasena diśo daśa //
MBh, 3, 157, 23.1 tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam /
MBh, 3, 157, 24.2 draṣṭum icchāmi śailāgraṃ tvadbāhubalam āśritā //
MBh, 3, 157, 29.2 vyapetabhayasammohaḥ śailam abhyapatad balī //
MBh, 3, 157, 31.2 vyapetabhayasammohaḥ śailarājaṃ samāviśat //
MBh, 3, 158, 3.2 sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā //
MBh, 3, 158, 4.1 tataḥ samprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ /
MBh, 3, 158, 18.1 pramṛdya tarasā śailaṃ mānuṣeṇa dhaneśvara /
MBh, 3, 158, 20.1 labdhaḥ śailo vayaṃ muktā maṇimāṃs te sakhā hataḥ /
MBh, 3, 158, 41.2 nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ //
MBh, 3, 159, 12.1 sāhaseṣu ca saṃtiṣṭhann iha śaile vṛkodaraḥ /
MBh, 3, 159, 33.2 apākṛṣyanta śailāgrād dhanādhipatiśāsanāt //
MBh, 3, 160, 4.2 śailarājo mahārāja mandaro 'bhivirājate //
MBh, 3, 161, 20.1 sa śailam āsādya kirīṭamālī mahendravāhād avaruhya tasmāt /
MBh, 3, 163, 32.2 śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām /
MBh, 3, 169, 24.2 śilānām iva śaileṣu patantīnām abhūt tadā //
MBh, 3, 172, 8.2 śailāścāpi vyaśīryanta na vavau ca samīraṇaḥ //
MBh, 3, 173, 2.3 tasmiṃśca śailapravare suramye dhaneśvarākrīḍagatā vijahruḥ //
MBh, 3, 173, 11.2 svargopamaṃ śailam imaṃ caradbhiḥ śakyo vihantuṃ naradeva śokaḥ //
MBh, 3, 173, 19.2 śailendra bhūyas tapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra //
MBh, 3, 193, 21.3 yadā tadā bhūś calati saśailavanakānanā //
MBh, 3, 213, 6.1 sa śailaṃ mānasaṃ gatvā dhyāyann artham imaṃ bhṛśam /
MBh, 3, 213, 13.1 athāsya śailaśikharaṃ keśī kruddho vyavāsṛjat /
MBh, 3, 213, 13.2 tad āpatantaṃ samprekṣya śailaśṛṅgaṃ śatakratuḥ /
MBh, 3, 214, 12.1 sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam /
MBh, 3, 214, 31.1 bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam /
MBh, 3, 214, 32.1 sa viśīrṇo 'patacchailo bhṛśam ārtasvarān ruvan /
MBh, 3, 214, 32.2 tasmin nipatite tvanye neduḥ śailā bhṛśaṃ bhayāt //
MBh, 3, 215, 23.2 ramayāmāsa śailasthaṃ bālaṃ krīḍanakair iva //
MBh, 3, 220, 21.2 śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ //
MBh, 3, 220, 22.1 tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ /
MBh, 3, 263, 40.2 ṛśyamūkasya śailasya saṃnikarṣe taṭākinī //
MBh, 3, 264, 6.1 abhigacchāva sugrīvaṃ śailasthaṃ haripuṃgavam /
MBh, 4, 2, 19.1 himavān iva śailānāṃ samudraḥ saritām iva /
MBh, 4, 2, 20.12 samudra iva sindhūnāṃ śailānāṃ himavān iva /
MBh, 4, 40, 25.2 yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ //
MBh, 4, 40, 25.2 yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ //
MBh, 4, 60, 9.2 vidārya śailapravaraprakāśaṃ yathāśaniḥ parvatam indrasṛṣṭaḥ //
MBh, 5, 17, 19.2 sarāṃsi saritaḥ śailāḥ sāgarāśca viśāṃ pate //
MBh, 5, 47, 71.2 vegeneva śailam abhihatya jambhaḥ śete sa kṛṣṇena hataḥ parāsuḥ //
MBh, 5, 80, 48.1 caleddhi himavāñ śailo medinī śatadhā bhavet /
MBh, 5, 98, 11.2 śailānīva ca dṛśyante tārakāṇīva cāpyuta //
MBh, 5, 98, 15.1 jaladābhāṃstathā śailāṃstoyaprasravaṇānvitān /
MBh, 5, 108, 10.1 atra kāñcanaśailasya kāñcanāmbuvahasya ca /
MBh, 5, 109, 7.2 atra kāmaśca roṣaśca śailaścomā ca saṃbabhuḥ //
MBh, 5, 110, 7.1 sasāgaravanām urvīṃ saśailavanakānanām /
MBh, 5, 116, 18.1 kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca /
MBh, 5, 118, 3.2 śailadrumavanaukānām āsīt tatra samāgamaḥ //
MBh, 5, 140, 5.1 na sajjate śailavanaspatibhya ūrdhvaṃ tiryag yojanamātrarūpaḥ /
MBh, 6, 1, 9.2 paryākrāmanta deśāṃśca nadīḥ śailān vanāni ca //
MBh, 6, 7, 16.2 apsarogaṇasaṃyuktāḥ śaile krīḍanti nityaśaḥ //
MBh, 6, 7, 26.1 tasya śailasya śikharāt kṣīradhārā nareśvara /
MBh, 6, 7, 49.2 gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa /
MBh, 6, 20, 9.2 śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena śvetair aśvaiḥ śvetaśailaprakāśaḥ //
MBh, 6, 55, 8.2 śilānām iva śaileṣu patitānām abhūt svanaḥ //
MBh, 6, 58, 50.2 vihvalanto gatā bhūmiṃ śailā iva dharātale //
MBh, 6, 70, 19.2 prāvṛṣīva mahāśailaṃ siṣicur jaladā nṛpa //
MBh, 6, 105, 36.2 avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ //
MBh, 7, 19, 50.1 teṣāṃ śailopamaiḥ kāyair nipatadbhiḥ samantataḥ /
MBh, 7, 48, 49.1 śarīrasaṃghāṭavahā asṛgjalā rathoḍupā kuñjaraśailasaṃkaṭā /
MBh, 7, 54, 4.2 cacāla cāpi pṛthivī saśailavanakānanā //
MBh, 7, 57, 29.1 vṛṣadaṃśaṃ ca śailendraṃ mahāmandaram eva ca /
MBh, 7, 57, 30.1 tāṃśca śailān vrajan pārthaḥ prekṣate sahakeśavaḥ /
MBh, 7, 57, 34.1 samāsādya tu taṃ śailaṃ śailāgre samavasthitam /
MBh, 7, 57, 34.1 samāsādya tu taṃ śailaṃ śailāgre samavasthitam /
MBh, 7, 63, 32.1 saśailasāgaravanāṃ nānājanapadākulām /
MBh, 7, 67, 11.2 droṇameghaḥ pārthaśailaṃ vavarṣa śaravṛṣṭibhiḥ //
MBh, 7, 68, 51.2 śerate bhūmim āsādya śailā vajrahatā iva //
MBh, 7, 73, 16.2 ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatām iva //
MBh, 7, 74, 16.2 upariṣṭād atikrāntāḥ śailābhānāṃ sahasraśaḥ //
MBh, 7, 78, 43.2 saśailā sārṇavadvīpā sapātālā viśāṃ pate //
MBh, 7, 97, 32.1 tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ /
MBh, 7, 104, 24.2 dhātuprasyandinaḥ śailād yathā gairikarājayaḥ //
MBh, 7, 120, 15.1 vinaṣṭaiḥ pāṇḍaveyaiśca saśailavanakānanām /
MBh, 7, 131, 29.1 śūlamudgaradhāriṇyā śailapādapahastayā /
MBh, 7, 131, 70.2 sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata //
MBh, 7, 149, 20.2 kṣitikampe yathā śailaḥ savṛkṣagaṇagulmavān //
MBh, 7, 150, 32.1 śūlamudgaradhāriṇyā śailapādapahastayā /
MBh, 7, 150, 69.2 tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata //
MBh, 7, 154, 9.1 tad uddhataṃ śaila ivāprakampyo varṣaṃ mahacchailasamānasāraḥ /
MBh, 7, 154, 9.1 tad uddhataṃ śaila ivāprakampyo varṣaṃ mahacchailasamānasāraḥ /
MBh, 7, 154, 35.1 te dīptajihvānanatīkṣṇadaṃṣṭrā vibhīṣaṇāḥ śailanikāśakāyāḥ /
MBh, 7, 154, 59.2 tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ //
MBh, 7, 166, 31.2 mayi śailapratīkāśe putre śiṣye ca jīvati //
MBh, 7, 170, 12.1 yathā śiloccaye śailaḥ sāgare sāgaro yathā /
MBh, 8, 12, 40.1 paścāt tu śailavat petus te gajāḥ saha sādibhiḥ /
MBh, 8, 12, 44.1 punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ /
MBh, 8, 24, 103.1 tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman /
MBh, 8, 33, 51.1 pravarāṇīva śailānāṃ śikharāṇi dvipottamāḥ /
MBh, 8, 68, 58.1 tau śaṅkhaśabdena ninādayantau vanāni śailān sarito diśaś ca /
MBh, 9, 8, 30.1 bhujanakrā dhanuḥsrotā hastiśailā hayopalā /
MBh, 9, 9, 16.2 rathād avātarad vīraḥ śailāgrād iva kesarī //
MBh, 9, 20, 3.2 śailopamaṃ sthitaṃ rājan kīryamāṇaṃ śarair yudhi //
MBh, 9, 43, 14.2 sa śailaḥ kāñcanaḥ sarvaḥ saṃbabhau kurusattama //
MBh, 9, 43, 28.1 kecicchailāmbudaprakhyāś cakrālātagadāyudhāḥ /
MBh, 9, 50, 32.2 jajñe śailaguruḥ prāṃśur mahimnā prathitaḥ prabhuḥ /
MBh, 10, 7, 15.2 dvipaśailapratīkāśāḥ prādurāsanmahānanāḥ //
MBh, 10, 8, 128.1 karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ /
MBh, 11, 5, 9.1 pañcaśīrṣadharair nāgaiḥ śailair iva samunnataiḥ /
MBh, 11, 9, 11.2 guhābhya iva śailānāṃ pṛṣatyo hatayūthapāḥ //
MBh, 11, 23, 10.1 eṣa śailālayo rājā bhagadattaḥ pratāpavān /
MBh, 12, 8, 23.2 dhanāddhi dharmaḥ sravati śailād girinadī yathā //
MBh, 12, 26, 10.1 nākālamattāḥ khagapannagāśca mṛgadvipāḥ śailamahāgrahāśca /
MBh, 12, 27, 7.2 ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat //
MBh, 12, 28, 33.2 jyotīṃṣi saritaḥ śailān kaḥ karoti bibharti vā //
MBh, 12, 29, 6.2 śailastambhopamaṃ śaurir uvācābhivinodayan //
MBh, 12, 45, 15.2 udyatevodayaṃ śailaṃ sūryeṇāptakirīṭinam /
MBh, 12, 49, 34.2 dadāha kārtavīryasya śailān atha vanāni ca //
MBh, 12, 59, 103.1 tasmānniṣādāḥ sambhūtāḥ krūrāḥ śailavanāśrayāḥ /
MBh, 12, 120, 8.2 śailavarṣodakānīva dvijān siddhān samāśrayet //
MBh, 12, 125, 29.1 himavān vā mahāśailaḥ samudro vā mahodadhiḥ /
MBh, 12, 144, 4.1 kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca /
MBh, 12, 160, 60.2 samākīrṇā mahābāho śailair iva sakiṃśukaiḥ //
MBh, 12, 164, 19.1 tato meruvrajaṃ nāma nagaraṃ śailatoraṇam /
MBh, 12, 164, 19.2 śailaprākāravapraṃ ca śailayantrārgalaṃ tathā //
MBh, 12, 164, 19.2 śailaprākāravapraṃ ca śailayantrārgalaṃ tathā //
MBh, 12, 175, 2.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 7.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 17.1 śailāstasyāsthisaṃjñāstu medo māṃsaṃ ca medinī /
MBh, 12, 179, 13.1 vihagair upayuktasya śailāgrāt patitasya vā /
MBh, 12, 193, 10.2 nadyaḥ śailāḥ samudrāśca tīrthāni vividhāni ca //
MBh, 12, 224, 46.1 lokānnadīḥ samudrāṃśca diśaḥ śailān vanaspatīn /
MBh, 12, 276, 43.2 pradīptam iva śailāntaṃ kastaṃ deśaṃ na saṃtyajet //
MBh, 12, 289, 60.2 śailāṃśca kṛtsnān udadhīṃśca ghorān nadīśca sarvāḥ savanān ghanāṃśca //
MBh, 12, 290, 48.2 kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā //
MBh, 12, 292, 20.2 upāsīnaśca pāṣaṇḍān guhāḥ śailāṃstathaiva ca //
MBh, 12, 314, 13.2 medinī kampitā sarvā saśailavanakānanā //
MBh, 12, 314, 27.1 asajjamānaṃ vṛkṣeṣu śaileṣu viṣameṣu ca /
MBh, 12, 315, 4.1 śailād asmānmahīṃ gantuṃ kāṅkṣitaṃ no mahāmune /
MBh, 12, 319, 24.1 so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām /
MBh, 12, 319, 28.2 samudrāḥ saritaḥ śailāḥ pratyūcustaṃ samantataḥ //
MBh, 12, 320, 12.2 gandharvāṇām ṛṣīṇāṃ ca ye ca śailanivāsinaḥ //
MBh, 13, 3, 11.2 rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā //
MBh, 13, 11, 15.1 śaileṣu goṣṭheṣu tathā vaneṣu saraḥsu phullotpalapaṅkajeṣu /
MBh, 13, 14, 161.1 kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ /
MBh, 13, 15, 7.3 nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam //
MBh, 13, 20, 29.1 tān atītya mahāśailān kairātaṃ sthānam uttamam /
MBh, 13, 20, 30.1 sa taṃ pradakṣiṇaṃ kṛtvā triḥ śailaṃ cottarāmukhaḥ /
MBh, 13, 20, 32.2 śailāṃśca vividhākārān kāñcanān ratnabhūṣitān /
MBh, 13, 27, 20.1 imāṃ kaścit parikramya pṛthivīṃ śailabhūṣitām /
MBh, 13, 27, 35.1 yathā hīnaṃ nabho 'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā /
MBh, 13, 48, 32.1 catuṣpathaśmaśānāni śailāṃścānyān vanaspatīn /
MBh, 13, 61, 67.1 sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ /
MBh, 13, 61, 69.2 kānanopalaśailāṃśca dadāti vasudhāṃ dadat //
MBh, 13, 62, 49.2 bhakṣyabhojyamayāḥ śailā vāsāṃsyābharaṇāni ca //
MBh, 13, 70, 24.1 bhakṣyabhojyamayāñ śailān vāsāṃsi śayanāni ca /
MBh, 13, 84, 71.1 paryadhāvata śailāṃśca nadīḥ prasravaṇāni ca /
MBh, 13, 126, 17.1 so 'gnir dadāha taṃ śailaṃ sadrumaṃ salatākṣupam /
MBh, 13, 126, 18.2 śikharaṃ tasya śailasya mathitaṃ dīptadarśanam //
MBh, 13, 126, 43.2 ciraṃ tiṣṭhati medinyāṃ śaile lekhyam ivārpitam //
MBh, 13, 127, 36.1 taṃ dṛṣṭvā mathitaṃ śailaṃ śailarājasutā tataḥ /
MBh, 13, 138, 16.2 aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam //
MBh, 13, 140, 17.2 hantum icchanti śailābhāḥ khalino nāma dānavāḥ //
MBh, 13, 141, 21.2 udyamya vipulaṃ śailaṃ cyavanaṃ samupādravat /
MBh, 14, 8, 10.1 tasya śailasya pārśveṣu sarveṣu jayatāṃ vara /
MBh, 14, 15, 4.1 śaileṣu ramaṇīyeṣu palvaleṣu nadīṣu ca /
MBh, 14, 15, 29.2 sthitā samudravasanā saśailavanakānanā /
MBh, 14, 58, 6.2 vāsobhiśca mahāśailaḥ kalpavṛkṣaiśca sarvaśaḥ //
MBh, 14, 58, 14.2 śakrasadmapratīkāśo babhūva sa hi śailarāṭ //
MBh, 14, 74, 20.2 himavān iva śailendro bahuprasravaṇastadā //
MBh, 14, 75, 7.2 samukṣata mahārāja śailaṃ nīla ivāmbudaḥ //
MBh, 14, 75, 19.2 viśann iva mahāśailo mahīṃ vajraprapīḍitaḥ //
MBh, 16, 8, 35.1 kuñjaraiśca gajārohā yayuḥ śailanibhaistathā /
MBh, 17, 1, 33.1 agniṃ te dadṛśustatra sthitaṃ śailam ivāgrataḥ /
MBh, 17, 2, 2.2 avaikṣanta mahāśailaṃ meruṃ śikhariṇāṃ varam //
MBh, 18, 2, 20.2 sūcīmukhaistathā pretair vindhyaśailopamair vṛtam //
Manusmṛti
ManuS, 1, 24.2 saritaḥ sāgarānśailān samāni viṣamāni ca //
ManuS, 10, 50.1 caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca /
Rāmāyaṇa
Rām, Bā, 15, 11.2 śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam //
Rām, Bā, 16, 14.1 vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān /
Rām, Bā, 16, 18.2 anye nānāvidhāñ śailān kānanāni ca bhejire //
Rām, Bā, 31, 6.2 ete śailavarāḥ pañca prakāśante samantataḥ //
Rām, Bā, 31, 7.2 pañcānāṃ śailamukhyānāṃ madhye māleva śobhate //
Rām, Bā, 34, 18.1 yā cānyā śailaduhitā kanyāsīd raghunandana /
Rām, Bā, 34, 19.1 ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām /
Rām, Ay, 3, 9.1 mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ /
Rām, Ay, 24, 13.1 icchāmi saritaḥ śailān palvalāni vanāni ca /
Rām, Ay, 31, 34.1 mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām /
Rām, Ay, 42, 10.1 kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati /
Rām, Ay, 50, 11.2 ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam //
Rām, Ay, 79, 19.1 dhyānanirdaraśailena viniḥśvasitadhātunā /
Rām, Ay, 79, 20.2 ākrānto duḥkhaśailena mahatā kaikayīsutaḥ //
Rām, Ay, 87, 17.2 etam āviśataḥ śailam adhivāsaṃ patatriṇām //
Rām, Ay, 88, 7.2 aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ //
Rām, Ay, 88, 11.1 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān /
Rām, Ay, 88, 13.2 sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ //
Rām, Ay, 88, 20.1 śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ /
Rām, Ay, 89, 1.1 atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ /
Rām, Ay, 91, 15.2 samantāt tasya śailasya senāvāsam akalpayat //
Rām, Ay, 93, 10.2 śailapārśve parikrāntam anyonyam abhigarjatām //
Rām, Ār, 6, 2.2 dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam //
Rām, Ār, 10, 2.1 tau paśyamānau vividhāñ śailaprasthān vanāni ca /
Rām, Ār, 10, 83.2 saṃdeśaṃ pālayaṃs tasya vindhyaḥ śailo na vardhate //
Rām, Ār, 21, 15.1 matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ /
Rām, Ār, 22, 15.2 pracacāla mahī cāpi saśailavanakānanā //
Rām, Ār, 23, 11.2 guhām āśraya śailasya durgāṃ pādapasaṃkulām //
Rām, Ār, 30, 16.2 nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ //
Rām, Ār, 33, 11.1 saśailaṃ sāgarānūpaṃ vīryavān avalokayan /
Rām, Ār, 52, 7.1 vanāni saritaḥ śailān sarāṃsi ca vihāyasā /
Rām, Ār, 58, 34.1 sa vanāni nadīḥ śailān giriprasravaṇāni ca /
Rām, Ār, 59, 18.2 tasya śailasya sānūni guhāś ca śikharāṇi ca //
Rām, Ār, 59, 19.2 vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt //
Rām, Ār, 60, 43.1 vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam /
Rām, Ār, 60, 52.2 sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham //
Rām, Ār, 61, 11.1 saritaḥ sāgarāḥ śailā devagandharvadānavāḥ /
Rām, Ār, 68, 20.1 sa nadīr vipulāñ śailān giridurgāṇi kandarān /
Rām, Ār, 69, 5.1 caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam /
Rām, Ār, 69, 5.1 caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam /
Rām, Ār, 69, 25.1 śayānaḥ puruṣo rāma tasya śailasya mūrdhani /
Rām, Ār, 69, 30.1 rāma tasya tu śailasya mahatī śobhate guhā /
Rām, Ār, 70, 2.1 tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān /
Rām, Ār, 70, 3.1 kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau /
Rām, Ki, 1, 3.2 yatra rājanti śailābhā drumāḥ saśikharā iva //
Rām, Ki, 1, 10.2 saṃsaktaśikharāḥ śailā virājanti mahādrumaiḥ //
Rām, Ki, 1, 33.1 adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ /
Rām, Ki, 6, 9.1 ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam /
Rām, Ki, 6, 12.1 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām /
Rām, Ki, 11, 5.1 agrāṇy āruhya śailānāṃ śikharāṇi mahānty api /
Rām, Ki, 13, 6.1 kandarāṇi ca śailāṃś ca nirdarāṇi guhās tathā /
Rām, Ki, 18, 6.1 ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā /
Rām, Ki, 25, 3.1 tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ /
Rām, Ki, 26, 3.2 megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam //
Rām, Ki, 26, 4.1 tasya śailasya śikhare mahatīm āyatāṃ guhām /
Rām, Ki, 27, 9.1 eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ /
Rām, Ki, 27, 18.2 mayūrakekābhir anuprayātaṃ śailāpagāḥ śīghrataraṃ vahanti //
Rām, Ki, 27, 29.1 mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya /
Rām, Ki, 27, 31.2 davāgnidagdheṣu davāgnidagdhāḥ śaileṣu śailā iva baddhamūlāḥ //
Rām, Ki, 27, 31.2 davāgnidagdheṣu davāgnidagdhāḥ śaileṣu śailā iva baddhamūlāḥ //
Rām, Ki, 29, 23.1 snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ /
Rām, Ki, 30, 18.1 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān /
Rām, Ki, 32, 14.1 pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam /
Rām, Ki, 35, 8.2 śailaś ca vasudhā caiva bāṇenaikena dāritāḥ //
Rām, Ki, 35, 9.2 saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai //
Rām, Ki, 36, 27.2 te vīrā himavacchailaṃ dadṛśus taṃ mahādrumam //
Rām, Ki, 36, 36.1 sarve parigatāḥ śailāḥ samudrāś ca vanāni ca /
Rām, Ki, 38, 9.2 cacāla ca mahī sarvā saśailavanakānanā //
Rām, Ki, 38, 15.1 tataḥ kāñcanaśailābhas tārāyā vīryavān pitā /
Rām, Ki, 39, 15.3 śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram //
Rām, Ki, 39, 17.2 adhigaccha diśaṃ pūrvāṃ saśailavanakānanām //
Rām, Ki, 39, 20.2 mahīṃ kālamahīṃ caiva śailakānanaśobhitām //
Rām, Ki, 39, 36.1 tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ /
Rām, Ki, 39, 36.2 śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ //
Rām, Ki, 39, 56.1 śailasya tasya kuñjeṣu kandareṣu vaneṣu ca /
Rām, Ki, 39, 57.1 kāñcanasya ca śailasya sūryasya ca mahātmanaḥ /
Rām, Ki, 39, 59.1 śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca /
Rām, Ki, 40, 30.2 praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ //
Rām, Ki, 41, 27.1 tam atikramya śailendraṃ kāñcanāntaranirdaraḥ /
Rām, Ki, 41, 30.1 tam atikramya śailendraṃ mahendraparipālitam /
Rām, Ki, 41, 32.2 ādityena prasannena śailo dattavaraḥ purā //
Rām, Ki, 42, 9.1 imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca /
Rām, Ki, 42, 16.1 tam atikramya śailendraṃ hemavargaṃ mahāgirim /
Rām, Ki, 42, 19.2 kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha //
Rām, Ki, 44, 14.1 bhūtale sāgare vāpi śaileṣu ca vaneṣu ca /
Rām, Ki, 46, 2.2 nadīdurgāṃs tathā śailān vicinvanti samantataḥ //
Rām, Ki, 46, 3.2 pradeśān pravicinvanti saśailavanakānanān //
Rām, Ki, 47, 16.1 taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam /
Rām, Ki, 48, 13.1 punar mārgāmahe śailān kandarāṃś ca darīs tathā /
Rām, Ki, 48, 19.1 te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram /
Rām, Ki, 52, 12.2 eṣa prasravaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ //
Rām, Ki, 57, 17.1 sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam /
Rām, Ki, 59, 6.1 tatastu sāgarāñ śailānnadīḥ sarvāḥ sarāṃsi ca /
Rām, Ki, 65, 22.1 tataḥ śailāgraśikhare vāmo hanur abhajyata /
Rām, Ki, 65, 30.1 trivikrame mayā tāta saśailavanakānanā /
Rām, Ki, 66, 38.1 pādābhyāṃ pīḍitastena mahāśailo mahātmanā /
Rām, Ki, 66, 41.2 śailaśṛṅgaśilodghātastadābhūt sa mahāgiriḥ //
Rām, Su, 1, 12.2 sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā //
Rām, Su, 1, 14.3 mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ //
Rām, Su, 1, 16.1 sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ /
Rām, Su, 1, 65.1 sāgarasyormijālānām urasā śailavarṣmaṇām /
Rām, Su, 1, 82.1 tiryag ūrdhvam adhaścaiva śaktiste śaila vardhitum /
Rām, Su, 1, 118.1 ityuktvā pāṇinā śailam ālabhya haripuṃgavaḥ /
Rām, Su, 1, 120.1 athordhvaṃ dūram utpatya hitvā śailamahārṇavau /
Rām, Su, 1, 125.1 hiraṇyanābha śailendra parituṣṭo 'smi te bhṛśam /
Rām, Su, 1, 129.1 sa vai dattavaraḥ śailo babhūvāvasthitastadā /
Rām, Su, 2, 7.1 śailāṃśca tarusaṃchannān vanarājīśca puṣpitāḥ /
Rām, Su, 6, 9.1 mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ /
Rām, Su, 11, 34.1 na vaneṣu na śaileṣu na nirodheṣu vā punaḥ /
Rām, Su, 11, 35.2 śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca //
Rām, Su, 21, 17.2 śailāśca subhru pānīyaṃ jaladāśca yadecchati //
Rām, Su, 25, 12.2 ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ //
Rām, Su, 33, 25.2 ṛśyamūkasya śailasya ramyaṃ deśam upāgatau //
Rām, Su, 36, 12.2 śailasya citrakūṭasya pāde pūrvottare tadā //
Rām, Su, 37, 49.1 śailāmbudanikāśānāṃ laṅkāmalayasānuṣu /
Rām, Su, 45, 22.2 rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ //
Rām, Su, 51, 35.1 puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam /
Rām, Su, 51, 36.1 sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān /
Rām, Su, 54, 16.1 sa tam āruhya śailendraṃ vyavardhata mahākapiḥ /
Rām, Su, 58, 8.1 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā /
Rām, Su, 63, 1.1 tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam /
Rām, Su, 66, 27.1 śailāmbudanikāśānāṃ laṅkāmalayasānuṣu /
Rām, Yu, 3, 21.1 śailāgre racitā durgā sā pūr devapuropamā /
Rām, Yu, 4, 80.1 avagāḍhaṃ mahāsattvair nānāśailasamākulam /
Rām, Yu, 8, 4.1 sarvāṃ sāgaraparyantāṃ saśailavanakānanām /
Rām, Yu, 11, 6.2 sālān udyamya śailāṃśca idaṃ vacanam abruvan //
Rām, Yu, 15, 1.2 udayan hi mahāśailānmeror iva divākaraḥ /
Rām, Yu, 15, 21.1 śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām /
Rām, Yu, 17, 11.2 laṅkā pravepate sarvā saśailavanakānanā //
Rām, Yu, 18, 18.1 yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate /
Rām, Yu, 18, 42.1 sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ /
Rām, Yu, 18, 42.2 sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām //
Rām, Yu, 20, 21.1 te suvelasya śailasya samīpe rāmalakṣmaṇau /
Rām, Yu, 21, 1.2 suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan //
Rām, Yu, 21, 11.1 eṣa śailaiḥ śilābhiśca pūrayitvā mahārṇavam /
Rām, Yu, 21, 35.2 suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ //
Rām, Yu, 22, 1.2 suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan //
Rām, Yu, 22, 33.1 sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca /
Rām, Yu, 29, 3.1 suvelaṃ sādhu śailendram imaṃ dhātuśataiścitam /
Rām, Yu, 31, 14.1 avatīrya tu dharmātmā tasmācchailāt sa rāghavaḥ /
Rām, Yu, 31, 19.1 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃśca mahīruhān /
Rām, Yu, 31, 23.1 laṅkāyāstūttaradvāraṃ śailaśṛṅgam ivonnatam /
Rām, Yu, 31, 35.2 gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire //
Rām, Yu, 31, 46.2 laṅkā pracalitā sarvā saśailavanakānanā //
Rām, Yu, 31, 75.2 prāsādaṃ śailasaṃkāśam utpapātāṅgadastadā //
Rām, Yu, 31, 77.1 tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam /
Rām, Yu, 32, 3.1 sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām /
Rām, Yu, 34, 5.2 samprādṛśyanta śailendrā dīptauṣadhivanā iva //
Rām, Yu, 43, 11.2 drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata //
Rām, Yu, 44, 4.2 drumaśailapraharaṇāstiṣṭhanti pramukhe mama //
Rām, Yu, 44, 11.1 akampanastu śailābhaṃ hanūmantam avasthitam /
Rām, Yu, 44, 15.2 śailam utpāṭayāmāsa vegena haripuṃgavaḥ //
Rām, Yu, 44, 16.1 taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ /
Rām, Yu, 47, 9.1 sa śailajīmūtanikāśarūpair māṃsāśanaiḥ pāvakadīptanetraiḥ /
Rām, Yu, 47, 10.2 mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam //
Rām, Yu, 47, 35.1 tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya /
Rām, Yu, 47, 40.2 śailān samudyamya vivṛddhakāyāḥ pradudruvustaṃ prati rākṣasendram //
Rām, Yu, 47, 68.2 kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat //
Rām, Yu, 48, 33.1 taṃ śailaśṛṅgair musalair gadābhir vṛkṣaistalair mudgaramuṣṭibhiśca /
Rām, Yu, 49, 34.1 śailaśṛṅgāṇi vṛkṣāṃśca śilāścāpyupasaṃharan /
Rām, Yu, 49, 34.2 tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ //
Rām, Yu, 49, 36.2 śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ //
Rām, Yu, 49, 36.2 śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ //
Rām, Yu, 49, 37.1 tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam /
Rām, Yu, 53, 35.1 saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān /
Rām, Yu, 55, 8.1 hanūmāñ śailaśṛṅgāṇi vṛkṣāṃśca vividhān bahūn /
Rām, Yu, 55, 11.1 sa kumbhakarṇaṃ kupito jaghāna vegena śailottamabhīmakāyam /
Rām, Yu, 55, 15.1 nīlaścikṣepa śailāgraṃ kumbhakarṇāya dhīmate /
Rām, Yu, 55, 16.1 muṣṭiprahārābhihataṃ tacchailāgraṃ vyaśīryata /
Rām, Yu, 55, 18.1 śailair vṛkṣaistalaiḥ pādair muṣṭibhiśca mahābalāḥ /
Rām, Yu, 55, 24.1 taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ /
Rām, Yu, 55, 24.1 taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ /
Rām, Yu, 55, 43.1 sa kumbhakarṇasya vaco niśamya vyāvidhya śailaṃ sahasā mumoca /
Rām, Yu, 55, 43.2 tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena //
Rām, Yu, 55, 44.1 tacchailaśṛṅgaṃ sahasā vikīrṇaṃ bhujāntare tasya tadā viśāle /
Rām, Yu, 55, 45.1 sa śailaśṛṅgābhihataścukopa nanāda kopācca vivṛtya vaktram /
Rām, Yu, 55, 49.1 sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ /
Rām, Yu, 55, 59.2 śailaprahārābhihataḥ kumbhakarṇena saṃyuge //
Rām, Yu, 55, 116.2 viveṣṭamāno nijaghāna vṛkṣāñ śailāñ śilā vānararākṣasāṃśca //
Rām, Yu, 57, 23.2 himavān iva śailendrastribhiḥ kāñcanaparvataiḥ //
Rām, Yu, 57, 42.2 samudyatamahāśailāḥ sampraṇedur muhur muhuḥ //
Rām, Yu, 57, 44.2 vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā //
Rām, Yu, 57, 46.1 te pādapaśilāśailaiścakrur vṛṣṭim anuttamām /
Rām, Yu, 57, 49.2 śailaśṛṅganipātaiśca muṣṭibhir vāntalocanāḥ /
Rām, Yu, 57, 50.1 tataḥ śailaiśca khaḍgaiśca visṛṣṭair harirākṣasaiḥ /
Rām, Yu, 57, 54.1 nijaghnuḥ śailaśūlāstrair bibhiduśca parasparam /
Rām, Yu, 57, 66.1 yāvad utpāṭayāmāsur vṛkṣāñśailān vanaukasaḥ /
Rām, Yu, 57, 71.2 vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva //
Rām, Yu, 57, 78.1 śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ /
Rām, Yu, 58, 20.1 tataścikṣepa śailāgraṃ nīlastriśirase tadā /
Rām, Yu, 58, 27.1 tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam /
Rām, Yu, 58, 28.1 tataḥ sa śailābhinipātabhagno mahodarastena saha dvipena /
Rām, Yu, 59, 39.1 teṣāṃ vṛkṣāṃśca śailāṃśca śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 59, 47.1 pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ /
Rām, Yu, 61, 42.1 padbhyāṃ tu śailam āpīḍya vaḍavāmukhavanmukham /
Rām, Yu, 61, 46.1 sa vṛkṣaṣaṇḍāṃstarasā jahāra śailāñ śilāḥ prākṛtavānarāṃśca /
Rām, Yu, 61, 55.1 kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam /
Rām, Yu, 61, 57.2 divyauṣadhidharaṃ śailaṃ vyacaranmārutātmajaḥ //
Rām, Yu, 61, 64.1 sa tena śailena bhṛśaṃ rarāja śailopamo gandhavahātmajastu /
Rām, Yu, 61, 64.1 sa tena śailena bhṛśaṃ rarāja śailopamo gandhavahātmajastu /
Rām, Yu, 61, 66.1 tato mahātmā nipapāta tasmiñ śailottame vānarasainyamadhye /
Rām, Yu, 61, 68.1 tato harir gandhavahātmajastu tam oṣadhīśailam udagravīryaḥ /
Rām, Yu, 63, 30.2 śailasānucaraṃ nāgaṃ vegavān iva kesarī //
Rām, Yu, 63, 31.1 utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn /
Rām, Yu, 63, 53.2 mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa //
Rām, Yu, 69, 5.2 śailaśṛṅgān drumāṃścaiva jagṛhur hṛṣṭamānasāḥ //
Rām, Yu, 82, 18.1 ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ /
Rām, Yu, 84, 8.2 anujahrur mahāśailān vividhāṃśca mahādrumān //
Rām, Yu, 84, 11.1 rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha /
Rām, Yu, 84, 12.1 kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ /
Rām, Yu, 86, 18.1 taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham /
Rām, Yu, 87, 18.2 āsasāda tato rāmaṃ sthitaṃ śailam ivācalam //
Rām, Yu, 89, 14.1 saumya śīghram ito gatvā śailam oṣadhiparvatam /
Rām, Yu, 91, 2.1 siṃhaśārdūlavāñśailaḥ saṃcacālācaladrumaḥ /
Rām, Yu, 91, 10.2 śailaśṛṅganibhaiḥ kūṭaiścitaṃ dṛṣṭibhayāvaham //
Rām, Yu, 96, 17.1 cakampe medinī kṛtsnā saśailavanakānanā /
Rām, Yu, 100, 19.1 tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam /
Rām, Yu, 111, 12.1 hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili /
Rām, Yu, 111, 26.1 asau sutanu śailendraś citrakūṭaḥ prakāśate /
Rām, Utt, 5, 21.2 śikhare tasya śailasya madhyame 'mbudasaṃnibhe /
Rām, Utt, 7, 14.2 nipetū rākṣasā bhīmāḥ śailā vajrahatā iva //
Rām, Utt, 7, 47.2 asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ //
Rām, Utt, 14, 3.1 purāṇi sa nadīḥ śailān vanānyupavanāni ca /
Rām, Utt, 15, 11.2 saṃnādaḥ sumahān rāma tasmiñśaile vyavardhata //
Rām, Utt, 16, 8.1 nivartasva daśagrīva śaile krīḍati śaṃkaraḥ //
Rām, Utt, 16, 10.2 ko 'yaṃ śaṃkara ityuktvā śailamūlam upāgamat //
Rām, Utt, 16, 18.2 tad etacchailam unmūlaṃ karomi tava gopate //
Rām, Utt, 16, 20.2 tolayāmāsa taṃ śailaṃ samṛgavyālapādapam //
Rām, Utt, 16, 21.2 pādāṅguṣṭhena taṃ śailaṃ pīḍayāmāsa līlayā //
Rām, Utt, 16, 22.1 tataste pīḍitāstasya śailasyādho gatā bhujāḥ /
Rām, Utt, 16, 25.1 tataḥ prīto mahādevaḥ śailāgre viṣṭhitastadā /
Rām, Utt, 17, 29.2 samupāśritya śailābhaṃ tava vīryam amānuṣam //
Rām, Utt, 21, 23.1 parivārya ca taṃ sarve śailaṃ meghotkarā iva /
Rām, Utt, 25, 50.1 tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam /
Rām, Utt, 26, 5.2 śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ //
Rām, Utt, 32, 46.2 nipapāta sthitaḥ śailo vajrivajrahato yathā //
Rām, Utt, 35, 39.2 anena ca sa vai dṛṣṭa ādhāvañśailakūṭavat //
Rām, Utt, 39, 21.2 rarāja hemaśailendraścandreṇākrāntamastakaḥ //
Rām, Utt, 79, 22.1 atra kiṃ puruṣā bhadrā avasañśailarodhasi /
Rām, Utt, 79, 24.2 upāsāṃcakrire śailaṃ bahvyastā bahudhā tadā //
Saundarānanda
SaundĀ, 1, 42.2 śailakalpamahāvapraṃ girivrajamivāparam //
SaundĀ, 7, 34.2 cacāla dhairyānmunir ṛṣyaśṛṅgaḥ śailo mahīkampa ivoccaśṛṅgaḥ //
SaundĀ, 9, 27.2 niyaccha tacchailanadīrayopamaṃ drutaṃ hi gacchatyanivarti yauvanam //
Saṅghabhedavastu
SBhedaV, 1, 203.2 siṃhaikaḥ pramathati naikaśvāpadaughān vajraiko vilikhati naikaśṛṅgaśailān /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Agnipurāṇa
AgniPur, 9, 31.2 kṛtena taruśailādyair gataḥ pāraṃ mahodadheḥ //
AgniPur, 19, 25.2 himavāṃś caiva śailānāṃ nadīnāṃ sāgaraḥ prabhuḥ //
Amarakośa
AKośa, 2, 42.1 adrigotragirigrāvācalaśailaśiloccayāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 13.1 vidyāt kūpataḍāgādīn jāṅgalānūpaśailataḥ /
AHS, Śār., 3, 88.2 unmīlitānīva bhavanti supte śailadrumāṃs te gaganaṃ ca yānti //
AHS, Śār., 6, 57.1 pātaḥ prāsādaśailāder matsyena grasanaṃ tathā /
AHS, Śār., 6, 68.2 śailaprāsādasaphalavṛkṣasiṃhanaradvipān //
AHS, Cikitsitasthāna, 17, 4.1 athavā gugguluṃ tadvajjatu vā śailasaṃbhavam /
AHS, Kalpasiddhisthāna, 6, 29.2 himavadvindhyaśailābhyāṃ prāyo vyāptā vasuṃdharā /
AHS, Utt., 4, 15.1 śuklamālyāmbarasaricchailoccabhavanapriyam /
AHS, Utt., 24, 38.1 nasyaṃ śailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.2 mahāmbhodhimahāśailamekhalaiva mahāmahī //
BKŚS, 3, 102.2 sthitam anyāni śailasya kandarāsānumūrdhasu //
BKŚS, 9, 6.1 tryasraiḥ catuṣpadaśailā niṣpadyante gṛhādi ca /
BKŚS, 13, 13.2 taruprāsādaśailādīn sthāvarān api jaṅgamān //
BKŚS, 16, 32.1 sā cāhaṃ ca tataḥ prītau śaile śaile vane vane /
BKŚS, 16, 32.1 sā cāhaṃ ca tataḥ prītau śaile śaile vane vane /
BKŚS, 18, 257.2 yatrākrāntāḥ saritvantaḥ śailopāntāḥ samantataḥ //
BKŚS, 18, 445.2 sa tataḥ patito gacchec chailasthiraśarīratām //
BKŚS, 18, 527.2 laṅghitāś ca sudurlaṅghyāḥ śailakāntāranimnagāḥ //
BKŚS, 18, 563.1 mama tv āsīd ayaṃ śailo hiraṇmayaśilaḥ sphuṭam /
BKŚS, 19, 85.2 śailaṃ śrīkuñjanāmānaṃ yakṣāvāsaṃ vrajer iti //
BKŚS, 19, 88.1 yady asau durgamaḥ śailas tatas taṃ sukumārikā /
BKŚS, 19, 112.2 tena śailāgram ārohad dharmeneva tripiṣṭapam //
BKŚS, 20, 418.2 ākrāmantaḥ prayāmaḥ sma svacchaśailasarijjalām //
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //
Daśakumāracarita
DKCar, 2, 4, 32.0 mṛtajāta iti so 'paviddho rahasyanirbhedabhayātparijanena krīḍāśaile //
DKCar, 2, 4, 158.0 ata iyamarātivyasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām //
DKCar, 2, 6, 97.1 tatra cāsīnmahāśailaḥ //
DKCar, 2, 6, 290.1 tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām //
DKCar, 2, 7, 31.0 tadanenāścaryaratnena nalinākṣasya te ratnaśailaśilātalasthiraṃ rāgataralenālaṃkriyatāṃ hṛdayam //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Divyāvadāna
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Harivaṃśa
HV, 4, 6.2 śailānāṃ himavantaṃ ca nadīnām atha sāgaram //
HV, 6, 9.3 dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ //
HV, 6, 35.1 śailaiś ca śrūyate dugdhā punar devī vasuṃdharā /
HV, 6, 36.2 pātraṃ tu śailam evāsīt tena śailāḥ pratiṣṭhitāḥ //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 5, 52.2 akṛśam akṛśalakṣmīś cetasāśaṃsitaṃ sa svam iva puruṣakāraṃ śailam abhyāsasāda //
Kir, 8, 2.1 yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ /
Kir, 9, 7.2 astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu //
Kir, 9, 15.1 rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu /
Kir, 9, 19.1 nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ /
Kir, 10, 14.1 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā /
Kir, 12, 7.2 dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ //
Kir, 12, 21.1 sthitam unnate tuhinaśailaśirasi bhuvanātivartinā /
Kir, 13, 16.2 adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ //
Kir, 13, 67.2 gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ //
Kir, 14, 1.1 tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila ivārṇavāmbubhiḥ /
Kir, 14, 10.2 anādṛtasyāmarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ //
Kir, 14, 50.2 muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ //
Kir, 15, 18.1 vetraśākakuje śaile 'leśaije 'kukaśātrave /
Kir, 17, 46.1 vibodhitasya dhvaninā ghanānāṃ harer apetasya ca śailarandhrāt /
Kir, 18, 4.1 vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ /
Kumārasaṃbhava
KumSaṃ, 1, 2.1 yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe /
KumSaṃ, 1, 17.2 prajāpatiḥ kalpitayajñabhāgaṃ śailādhipatyaṃ svayam anvatiṣṭhat //
KumSaṃ, 1, 21.2 satī satī yogavisṛṣṭadehā tāṃ janmane śailavadhūṃ prapede //
KumSaṃ, 3, 75.1 śailātmajāpi pitur ucchiraso 'bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca /
KumSaṃ, 6, 85.1 śailaḥ sampūrṇakāmo 'pi menāmukham udaikṣata /
KumSaṃ, 7, 30.1 tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam /
Kāvyādarśa
KāvĀ, 1, 16.1 nagarārṇavaśailartucandrārkodayavarṇanaiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 188.1 vahann api mahīṃ kṛtsnāṃ saśailadvīpasāgarām /
Kūrmapurāṇa
KūPur, 1, 7, 31.2 nadyaḥ samudrāḥ śailāśca vṛkṣā vīrudha eva ca //
KūPur, 1, 11, 62.2 vyājahāra mahāśailaṃ yogināmabhayapradā //
KūPur, 1, 11, 213.1 evamuktātha sā devī tena śailena pārvatī /
KūPur, 1, 11, 218.1 tadīdṛśaṃ samālokya svarūpaṃ śailasattamaḥ /
KūPur, 1, 22, 25.2 jagāma śailapravaraṃ hemakūṭamiti śrutam //
KūPur, 1, 43, 8.2 bhūpadmasyāsya śailo 'sau karṇikātvena saṃsthitaḥ //
KūPur, 1, 43, 38.1 eteṣāṃ śailamukhyānāmantareṣu yathākramam /
KūPur, 1, 44, 30.1 pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣataḥ /
KūPur, 1, 44, 30.1 pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣataḥ /
KūPur, 1, 44, 35.2 patrāṇi lokapadmasya maryādāśailabāhyataḥ //
KūPur, 1, 46, 37.1 pāriyātre mahāśaile mahālakṣmyāḥ puraṃ śubham /
KūPur, 1, 46, 52.1 anyacca bhavanaṃ divyaṃ haṃsaśaile maharṣayaḥ /
KūPur, 1, 46, 56.1 sugandhaśailaśikhare saridbhirupaśobhitam /
KūPur, 1, 46, 58.1 sarveṣveteṣu śaileṣu tathānyeṣu munīśvarāḥ /
KūPur, 1, 48, 12.1 tasyāḥ pareṇa śailastu maryādātmātmamaṇḍalaḥ /
KūPur, 1, 48, 14.1 samāvṛtya tu taṃ śailaṃ sarvato vai tamaḥ sthitam /
KūPur, 2, 43, 28.1 tataḥ saṃvartakaḥ śailānatikramya mahāṃstathā /
Liṅgapurāṇa
LiPur, 1, 21, 77.1 dīptiḥ sūrye vapuścandre sthairyaṃ śaile 'nile balam /
LiPur, 1, 49, 14.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
LiPur, 1, 49, 30.1 dakṣiṇasyāpi śailasya śikhare devasevitā /
LiPur, 1, 49, 31.2 vipulasyāpi śailasya paścime ca mahātmanaḥ //
LiPur, 1, 49, 46.2 śailaś ca viśirāścaiva śikharaścācalottamaḥ //
LiPur, 1, 49, 51.2 pārijātaś ca śailendraḥ śrīśṛṅgaścācalottamaḥ //
LiPur, 1, 49, 56.2 jārudhiścaiva śailendra eta uttarasaṃsthitāḥ //
LiPur, 1, 49, 57.1 teṣu śaileṣu divyeṣu devadevasya śūlinaḥ /
LiPur, 1, 49, 58.1 eteṣāṃ śailamukhyānāmantareṣu yathākramam /
LiPur, 1, 50, 3.2 mahānīle'pi śailendre purāṇi daśa pañca ca //
LiPur, 1, 50, 4.2 veṇusaudhe mahāśaile vidyādharapuratrayam //
LiPur, 1, 50, 13.2 sahasraśikhare śaile daityānāmugrakarmaṇām //
LiPur, 1, 50, 15.2 takṣake caiva śailendre catvāryāyatanāni ca //
LiPur, 1, 53, 32.1 tasyāḥ pareṇa śailastu maryādāpāramaṇḍalaḥ /
LiPur, 1, 54, 15.1 mānasottaraśaile tu mahātejā vibhāvasuḥ /
LiPur, 1, 70, 179.2 samudrāṃś ca nadīścaiva tathā śailavanaspatīn //
LiPur, 1, 74, 14.1 śailajaṃ prathamaṃ proktaṃ taddhi sākṣāccaturvidham /
LiPur, 1, 74, 17.1 śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam /
LiPur, 1, 74, 18.2 śailajaṃ cottamaṃ proktaṃ madhyamaṃ caiva dhātujam //
LiPur, 1, 74, 21.2 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam //
LiPur, 1, 74, 26.1 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam /
LiPur, 1, 77, 19.2 mahendraśailanāmānaṃ prāsādaṃ rudrasaṃmatam //
LiPur, 1, 98, 110.2 śailo nagastanurdeho dānavārirarindamaḥ //
LiPur, 1, 103, 45.1 madaṃśasyāsya śailasya mamāpi ca gururbhavān /
LiPur, 2, 3, 7.2 mānasottaraśaile tu gānabandhuriti smṛtaḥ //
LiPur, 2, 3, 9.1 mānasottaraśaile tu gānabandhuṃ jagāma vai /
Matsyapurāṇa
MPur, 1, 29.2 bhaviṣyati jale magnā saśailavanakānanā //
MPur, 10, 26.2 vatso 'bhūddhimavāṃs tatra pātraṃ śailamayaṃ punaḥ //
MPur, 24, 13.1 saptadvīpā vasumatī saśailavanakānanā /
MPur, 83, 19.2 itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa //
MPur, 83, 24.1 saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram /
MPur, 83, 24.1 saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram /
MPur, 83, 40.1 svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate /
MPur, 83, 41.1 vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu nārada /
MPur, 86, 3.2 viṣkambhaśailāstadvacca ṛtvigbhyaḥ pratipādayet //
MPur, 87, 5.2 bhavāduddhara śailendra tilācala namo'stu te //
MPur, 88, 5.1 iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau /
MPur, 91, 7.1 viṣkambhaśailānṛtvigbhyaḥ pūjyavastravibhūṣaṇaiḥ /
MPur, 92, 1.2 athātaḥ sampravakṣyāmi śarkarāśailamuttamam /
MPur, 92, 6.2 niveśyau sarvaśaileṣu viśeṣāccharkarācale //
MPur, 92, 9.3 ṛtvigbhyaś caturaḥ śailānimānmantrānudīrayan //
MPur, 92, 12.2 tanmayo'si mahāśaila pāhi saṃsārasāgarāt //
MPur, 92, 13.1 yo dadyāccharkarāśailamanena vidhinā naraḥ /
MPur, 92, 16.1 bhojanaṃ śaktitaḥ kuryātsarvaśaileṣvamatsaraḥ /
MPur, 92, 35.1 duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ /
MPur, 93, 57.2 saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ /
MPur, 106, 18.1 sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye /
MPur, 113, 25.1 aśītirhimavāñchaila āyataḥ pūrvapaścime /
MPur, 113, 35.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
MPur, 117, 4.2 meghottarīyakaṃ śailaṃ dadṛśe sa narādhipaḥ //
MPur, 117, 12.1 tapasviśaraṇaṃ śailaṃ kāmināmatidurlabham /
MPur, 118, 65.2 kandarāṇi ca śailasya susevyāni pade pade //
MPur, 118, 70.2 sarvapāpakṣayakaraṃ śailasyeva prahārakam //
MPur, 118, 72.2 śailavāṭaiḥ parivṛtamagamyaṃ manujaiḥ sadā //
MPur, 119, 7.1 samantāt sarasastasya śailalagnā tu vedikā /
MPur, 121, 21.2 śṛṅgavān sumahādivyo durgaḥ śailo mahācitaḥ //
MPur, 121, 76.1 āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati /
MPur, 122, 16.2 hiraṇyākṣo varāheṇa tasmiñchaile niṣūditaḥ //
MPur, 123, 46.2 svādūdakasya paritaḥ śailastu parimaṇḍalaḥ //
MPur, 125, 23.1 udagdhimavataḥ śailasyottare caiva dakṣiṇe /
MPur, 130, 28.1 tadāsurairdarpitavairimardanair janārdanaiḥ śailakarīndrasaṃnibhaiḥ /
MPur, 135, 33.3 khaṇḍaśailaśilāvṛkṣair bibhidur daityadānavān //
MPur, 135, 58.2 drumaśailamahāvṛṣṭiṃ payodāḥ sasṛjuryathā //
MPur, 138, 28.1 utpātya cotpāṭya gṛhāṇi teṣāṃ saśailamālāsamavedikāni /
MPur, 140, 67.1 yathā dahati śailāgniḥ sāmbujaṃ jalajākaram /
MPur, 146, 68.2 śailasya duṣṭatāṃ matvā śāpaṃ dātuṃ vyavasthitā //
MPur, 146, 69.1 sa śāpābhimukhāṃ dṛṣṭvā śailaḥ puruṣavigrahaḥ /
MPur, 146, 75.2 kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha //
MPur, 148, 15.2 prāpya taṃ śailarājānaṃ sa gireḥ kandarasthitam /
MPur, 150, 17.1 saṃghaṭṭamabhavattābhyāṃ śailābhyāmiva duḥsaham /
MPur, 150, 106.1 bhuśuṇḍīṃ bhairavākārāṃ gṛhītvā śailagauravām /
MPur, 153, 41.1 jaghnuḥ śūlaiśca daityendraṃ śailavarṣmāṇamāhave /
MPur, 153, 65.2 srutarakto babhau śailo ghanadhātuhrado yathā //
MPur, 153, 93.1 śailāstraṃ mumuce jambho yantrasaṃghātatāḍanam /
MPur, 153, 95.1 yantrāṇi tilaśaḥ kṛtvā śailāstraṃ paramūrdhasu /
MPur, 153, 97.1 tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ /
MPur, 153, 108.1 tadā jambho'bhavacchailo daśayojanavistṛtaḥ /
MPur, 153, 111.2 tataḥ sā dānavendrasya śailamāyā nyavartata //
MPur, 153, 112.1 nivṛttaśailamāyo'tha dānavendro madotkaṭaḥ /
MPur, 153, 112.2 babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ //
MPur, 154, 109.1 devagandharvanāgendraśailaśīlāvanīguṇaiḥ /
MPur, 154, 122.2 yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat //
MPur, 154, 124.1 kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ /
MPur, 154, 127.1 na lakṣayāmaḥ śailendra śiṣyate kandarodarāt /
MPur, 154, 130.1 aho dhanyo'si śailendra yasya te kandaraṃ haraḥ /
MPur, 154, 133.1 tatra sthito munivaraḥ śailena sahito vaśī /
MPur, 154, 133.2 dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā //
MPur, 154, 144.1 jñātvā tadiṅgitaṃ śailo mahiṣyā hṛdayena tu /
MPur, 154, 145.1 coditaḥ śailamahiṣīsakhyā munivarastadā /
MPur, 154, 175.1 ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt /
MPur, 154, 177.2 samāhito mahāśaila mayoktasya vicāraṇe //
MPur, 154, 188.1 ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate /
MPur, 154, 190.2 asyāḥ śṛṇu mamātrāpi vāgyuktiṃ śailasattama //
MPur, 154, 275.2 śarābhyāṃ saṃyutāṃ śailo gṛhītvā svasutāṃ tataḥ //
MPur, 154, 286.1 ityuktastu tadā ratyā śailaḥ saṃbhramabhīṣitaḥ /
MPur, 154, 299.2 anujñāya sutāṃ śailo jagāmāśu svamandiram //
MPur, 154, 300.2 śailajāpi yayau śailamagamyamapi daivataiḥ /
MPur, 154, 412.1 ityuktastaistadā śailo harṣāviṣṭo'vadanmunīn /
MPur, 154, 430.2 cintāmaṇiprabhṛtayo ratnāḥ śailaṃ samantataḥ //
MPur, 154, 432.1 rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ /
MPur, 154, 432.2 kiṃkarāstasya śailasya vyagrāścājñānuvartinaḥ //
MPur, 154, 466.1 iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare /
MPur, 154, 524.2 ete gaṇeśāḥ krīḍante śaile'sminmatpriyāḥ sadā //
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
MPur, 155, 29.1 śailāgrātpatituṃ naiva na cāgantuṃ mayā saha /
MPur, 156, 1.3 kusumamodinīṃ nāma tasya śailasya devatām //
MPur, 157, 19.1 ityuktā kauśikī devī vindhyaśailaṃ jagāma ha /
MPur, 162, 3.1 te dṛṣṭvā rukmaśailābhamapūrvāṃ tanumāśritam /
MPur, 163, 5.1 śailasaṃvarṣmaṇas tasya śarīre śaravṛṣṭibhiḥ /
MPur, 163, 65.2 mahānadaṃ ca lauhityaṃ śailakānanaśobhitam //
MPur, 163, 69.1 udayaśca mahāśaila ucchritaḥ śatayojanam /
MPur, 163, 84.2 hemagarbho mahāśailastathā hemasakho giriḥ //
MPur, 163, 85.1 kailāsaścaiva śailendro dānavendreṇa kampitaḥ /
MPur, 163, 89.1 krauñcaḥ saptarṣiśailaśca dhūmravarṇaśca parvataḥ /
MPur, 163, 95.2 nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt //
MPur, 169, 11.2 te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ //
MPur, 172, 25.2 viṣṇuśailaṃ kṣamāmūlaṃ śrīvṛkṣaṃ śārṅgaśṛṅgiṇam //
MPur, 172, 32.1 jantumatsyagaṇākīrṇaṃ śailaśaṅkhakulairyutam /
MPur, 173, 9.2 śailākāramasaṃbādhaṃ nīlāñjanacayopamam //
MPur, 173, 19.2 śvetaśailapratīkāśo yuddhāyābhimukhe sthitaḥ //
MPur, 173, 30.1 gaṇḍaśailaiśca śailaiśca parighaiścottamāyasaiḥ /
MPur, 173, 32.1 tadadbhutaṃ daityasahasragāḍhaṃ vāyvagniśailāmbudatoyakalpam /
Meghadūta
Megh, Pūrvameghaḥ, 12.1 āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadairaṅkitaṃ mekhalāsu /
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Megh, Uttarameghaḥ, 13.1 patraśyāmā dinakarahayaspardhino yatra vāhāḥ śailodagrās tvam iva kariṇo vṛṣṭimantaḥ prabhedāt /
Megh, Uttarameghaḥ, 17.1 tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ /
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Megh, Uttarameghaḥ, 54.1 āśvāsyaivaṃ prathamavirahodagraśokāṃ sakhīṃ te śailād āśu trinayanavṛṣotkhātakūṭān nivṛttaḥ /
Nāṭyaśāstra
NāṭŚ, 2, 84.2 kāryaḥ śailaguhākāro dvibhūmirnāṭyamaṇḍapaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 272.2 kṛtsnāṃ mahīṃ paryaṭataḥ saśailavanakānanām /
Suśrutasaṃhitā
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 46, 321.1 ūṣasūtaṃ vālukailaṃ śailamūlākarodbhavam /
Su, Cik., 13, 4.1 māse śukre śucau caiva śailāḥ sūryāṃśutāpitāḥ /
Su, Cik., 30, 40.1 nadīṣu śaileṣu saraḥsu cāpi puṇyeṣvaraṇyeṣu tathāśrameṣu /
Su, Utt., 18, 92.1 dantasphaṭikavaidūryaśaṅkhaśailāsanodbhave /
Sūryasiddhānta
SūrSiddh, 1, 62.1 rākṣasālayadevaukaḥśailayor madhyasūtragāḥ /
SūrSiddh, 2, 64.1 bhabhogo 'ṣṭaśatīliptāḥ khāśviśailās tathā titheḥ /
Sūryaśataka
SūryaŚ, 1, 8.2 śailānāṃ śekharatvaṃ śritaśikhariśikhāstanvate ye diśantu preṅkhantaḥ khe kharāṃśoḥ khacitadinamukhāste mayūkhāḥ sukhaṃ vaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 18.1 krimiśailastu valmīkaḥ śakramūrdhātha saṃcaraḥ /
TriKŚ, 2, 32.1 śaile sthāvaradhātubhṛddharakukīlo vyaṃśakaḥ sānumāñjīmūtaḥ pṛthuśekharaśca kaṭakī dantī nago nirjharī /
TriKŚ, 2, 33.2 śailāgre śikharaṃ śṛṅgaṃ dantaḥ prāgbhāra ityapi //
Viṣṇupurāṇa
ViPur, 1, 9, 88.1 upary ākrāntavāñchailaṃ bṛhadrūpeṇa keśavaḥ /
ViPur, 1, 13, 36.1 tatas tatsaṃbhavā jātā vindhyaśailanivāsinaḥ /
ViPur, 1, 13, 82.2 tata utsārayāmāsa śailāñchatasahasraśaḥ /
ViPur, 1, 13, 82.3 dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ //
ViPur, 1, 15, 148.1 śailair ākrāntadeho 'pi yaḥ smaran puruṣottamam /
ViPur, 1, 16, 4.1 śailair ākrāntadeho 'pi na mamāra ca yaḥ purā /
ViPur, 1, 19, 58.2 daiteyāḥ sakalaiḥ śailair atraiva varuṇālaye /
ViPur, 1, 20, 5.2 cacāla ca mahī sarvā saśailavanakānanā //
ViPur, 1, 20, 6.1 sa ca taṃ śailasaṃghātaṃ daityair nyastam athopari /
ViPur, 2, 2, 10.1 bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ //
ViPur, 2, 2, 33.1 pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣagā /
ViPur, 2, 2, 33.1 pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣagā /
ViPur, 2, 2, 38.2 patrāṇi lokapadmasya maryādāśailabāhyataḥ //
ViPur, 2, 2, 44.3 śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ //
ViPur, 2, 2, 46.2 krīḍanti tāsu ramyāsu śailadroṇīṣvaharniśam //
ViPur, 2, 4, 7.2 somakaḥ sumanāḥ śailo vaibhrājaścaiva saptamaḥ //
ViPur, 2, 4, 12.1 ete śailāstathā nadyaḥ pradhānāḥ kathitāstava /
ViPur, 2, 4, 12.2 kṣudranadyastathā śailāstatra santi sahasraśaḥ /
ViPur, 2, 4, 51.2 dundubhiś ca mahāśailo dviguṇās te parasparam /
ViPur, 2, 4, 51.3 dvīpā dvīpeṣu ye śailā yathā dvīpāni te tathā //
ViPur, 2, 4, 52.1 varṣeṣveteṣu ramyeṣu varṣaśailavareṣu ca /
ViPur, 2, 4, 80.2 mānasottaraśailasya devadaityādisevitam //
ViPur, 2, 4, 81.2 na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite //
ViPur, 2, 4, 94.1 lokālokastataḥ śailo yojanāyutavistṛtaḥ /
ViPur, 2, 4, 95.1 tatastamaḥ samāvṛtya taṃ śailaṃ sarvataḥ sthitam /
ViPur, 2, 7, 3.3 sasamudrasaricchailā tāvatī pṛthivī smṛtā //
ViPur, 2, 8, 8.1 mānasottaraśaile tu pūrvato vāsavī purī /
ViPur, 2, 8, 73.1 yaḥ śvetasyottare śailaḥ śṛṅgavāniti viśrutaḥ /
ViPur, 2, 8, 82.1 lokālokastu yaḥ śailaḥ prāgukto bhavato mayā /
ViPur, 2, 12, 39.2 tato hi śailābdhidharādibhedāñjānīhi vijñānavijṛmbhitāni //
ViPur, 2, 13, 70.2 śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi vā //
ViPur, 4, 24, 94.1 evaṃ cātilubdhakarājāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti //
ViPur, 5, 1, 57.1 eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā /
ViPur, 5, 1, 80.1 kaṃsaśca tvāmupādāya devi śailaśilātale /
ViPur, 5, 9, 18.1 saṃkarṣaṇastu taṃ dṛṣṭvā dagdhaśailopamākṛtim /
ViPur, 5, 10, 36.2 kimasmākaṃ mahendreṇa gāvaḥ śailāśca devatāḥ //
ViPur, 5, 10, 38.1 tasmādgovardhanaḥ śailo bhavadbhirvividhārhaṇaiḥ /
ViPur, 5, 10, 44.3 dadhipāyasamāṃsādyairdaduḥ śailabaliṃ tataḥ //
ViPur, 5, 10, 46.1 gāvaḥ śailaṃ tataścakrurarcitāstāḥ pradakṣiṇam /
ViPur, 5, 10, 47.1 girimūrdhani kṛṣṇo 'pi śailo 'hamiti mūrtimān /
ViPur, 5, 11, 20.1 kṛṣṇo 'pi taṃ dadhāraiva śailamatyantaniścalam /
ViPur, 5, 11, 21.2 saṃstūyamānacaritaḥ kṛṣṇaḥ śailamadhārayat //
ViPur, 5, 11, 23.1 tato dhṛte mahāśaile paritrāte ca gokule /
ViPur, 5, 12, 1.2 dhṛte govardhane śaile paritrāte ca gokule /
ViPur, 5, 23, 31.1 tvaṃ payonidhayaḥ śailāḥ saritastvaṃ vanāni ca /
ViPur, 5, 36, 7.1 śailānutpāṭya toyeṣu mumocāmbunidhau tathā /
ViPur, 5, 36, 16.2 so 'pi śailaśilāṃ bhīmāṃ jagrāha plavagottamaḥ //
ViPur, 6, 3, 19.1 samudrān saritaḥ śailān śailaprasravaṇāni ca /
ViPur, 6, 3, 19.1 samudrān saritaḥ śailān śailaprasravaṇāni ca /
ViPur, 6, 7, 57.2 manuṣyāḥ paśavaḥ śailāḥ samudrāḥ sarito drumāḥ //
Viṣṇusmṛti
ViSmṛ, 1, 10.1 mahīṃ sāgaraparyantāṃ saśailavanakānanāṃ /
ViSmṛ, 1, 16.1 sthānapālān lokapālān nadīḥ śailavanaspatīn /
ViSmṛ, 87, 9.1 sasamudraguhā tena saśailavanakānanā /
Śatakatraya
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
ŚTr, 1, 66.2 āpatsu ca mahāśailaśilāsaṅghātakarkaśam //
ŚTr, 2, 86.2 apy ete navapāṭalāparimalaprāgbhārapāṭaccarā vāntiklāntivitānatānavakṛtaḥ śrīkhaṇḍaśailānilāḥ //
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 22.2 dhyātur manaḥśamalaśailanisṛṣṭavajraṃ dhyāyec ciraṃ bhagavataś caraṇāravindam //
BhāgPur, 11, 18, 24.2 puṇyadeśasaricchailavanāśramavatīṃ mahīm //
Bhāratamañjarī
BhāMañj, 5, 83.1 nadīstrīvṛkṣaśaileṣu guruvākyātpuraṃdaraḥ /
BhāMañj, 5, 527.1 karavālā babhustasya gajaśailākule bale /
BhāMañj, 6, 353.2 vātenonmathitaḥ śailādutphulla iva kiṃśukaḥ //
BhāMañj, 6, 416.1 samudīrya ca śailāstraṃ drauṇena kṣapite 'nale /
BhāMañj, 7, 212.2 vajrapātavinirbhinnaśailamaṇḍalasaṃnibham //
BhāMañj, 7, 248.2 saindhavārthinamāyāntaṃ velāśaila ivodadhim //
BhāMañj, 7, 481.2 unmamātha rathāgrebhyaḥ śailebhyaḥ pādapāniva //
BhāMañj, 7, 632.2 tamaḥśailaśikhāsajjo babhau vighaṭayanniva //
BhāMañj, 7, 654.1 visṛṣṭā rākṣasendreṇa śailasaṃghapramāthinī /
BhāMañj, 13, 1137.2 yukto vimiśratāṃ yāti śaileṣu salileṣu ca //
BhāMañj, 13, 1425.1 na te deśā na te śailā na te janapadāḥ kṣitau /
BhāMañj, 14, 118.1 sa gatvā sānujaḥ śailaṃ śrīkaṇṭhadayitaṃ śanaiḥ /
BhāMañj, 14, 187.2 babhuśca kulaśailābhā bhakṣyā modakarāśayaḥ //
BhāMañj, 19, 17.1 jale śaile ca tasyābhūdabhagnapraṇayā gatiḥ /
BhāMañj, 19, 34.1 parvatairmerumādāya dogdhāraṃ śailabhājane /
Garuḍapurāṇa
GarPur, 1, 6, 7.1 niṣādastena vai jāto vindhyaśailanivāsakaḥ /
GarPur, 1, 19, 2.1 citāvalmīkaśailādau kape ca vivare taroḥ /
GarPur, 1, 56, 3.2 somakaḥ sumanāḥ śailo vaibhrājaścātra saptamaḥ //
GarPur, 1, 56, 21.2 lokālokastataḥ śailo yojanāyutāvistṛtaḥ /
GarPur, 1, 57, 3.1 kṛṣṇā śuklāruṇā pītā śarkarā śailakāñcanā /
GarPur, 1, 65, 105.1 dhvajacāmaramālābhiḥ śailakuṇḍalavedibhiḥ /
GarPur, 1, 81, 27.1 sarvā nadyaḥ sarvaśailāḥ tīrthaṃ devādisevitam /
GarPur, 1, 144, 4.1 dhṛto govardhanaḥ śaila indreṇa paripūjitaḥ /
Gītagovinda
GītGov, 1, 54.1 adya utsaṅgavasadbhujaṅgakavalakleśāt iva īśācalam prāleyaplavanecchayā anusarati śrīkhaṇḍaśailānilaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.2 viśleṣeṇa kṣubhitamanasāṃ meghaśailadrumādau yācñādainyaṃ bhavati kimuta kvāpi saṃvedanārhe //
Haṃsasaṃdeśa, 1, 17.1 aṅgīkurvann amṛtarucirām utpatiṣṇoḥ salīlaṃ chāyām antas tava maṇimayo mālyavān eṣa śailaḥ /
Hitopadeśa
Hitop, 2, 47.2 āropyate śilā śaile yatnena mahatā yathā /
Hitop, 3, 54.2 sayantraṃ sajalaṃ śailasarinmaruvanāśrayam //
Hitop, 3, 77.1 śaileṣu durgamārgeṣu vidheyaṃ nṛparakṣaṇam /
Kathāsaritsāgara
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
KSS, 3, 4, 41.2 adhastāttāvaduttasthau yakṣaḥ śailamayākṛtiḥ //
KSS, 3, 5, 112.2 pratīpaḥ śuśruve nādaḥ śailarandhreṣu kevalam //
KSS, 3, 5, 114.2 adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva //
KSS, 4, 2, 255.2 malayācalād agacchan nijanilayaṃ tuhinaśailataṭam //
KSS, 5, 2, 43.2 āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 104.1 śālagrāmodbhavo devaḥ śailaṃ cakrāṅkamaṇḍitam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 10.2 śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt //
Narmamālā
KṣNarm, 2, 118.2 yasya haste sthitā bhūmiḥ saśailavanakānanā //
Rasahṛdayatantra
RHT, 5, 27.1 gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam /
Rasamañjarī
RMañj, 2, 43.2 etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
Rasaprakāśasudhākara
RPSudh, 1, 28.1 mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ /
Rasaratnasamuccaya
RRS, 1, 61.1 śaile 'smiñ śivayoḥ prītyā parasparajigīṣayā /
RRS, 2, 73.1 suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ /
RRS, 2, 141.1 śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 182.1 śailasyāgneyabhāge tu guṭikāsiddhakeśvaraḥ /
RRĀ, V.kh., 18, 112.2 tripañcaguṇite jīrṇe saśailavanakānanām //
RRĀ, V.kh., 18, 129.2 tenaiva vedhayetsarvāṃ saśailavanakānanām /
Rasendracūḍāmaṇi
RCūM, 15, 24.1 bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /
Rasendrasārasaṃgraha
RSS, 1, 75.2 etaddhanti ca vatsarādhikaviṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
Rasārṇava
RArṇ, 2, 59.1 mākṣiko vimalaḥ śailaścapalo rasakastathā /
RArṇ, 4, 50.2 śaile tu dhūsarā devi āyase kapilaprabhā //
RArṇ, 4, 59.2 pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //
RArṇ, 7, 2.2 mākṣiko vimalaḥ śailaś capalo rasakastathā /
RArṇ, 7, 18.1 patito 'patitaśceti dvividhaḥ śaila īśvari /
RArṇ, 7, 20.2 jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ //
RArṇ, 8, 33.2 kāntābhraśailavimalā milanti sakalān kṣaṇāt //
RArṇ, 12, 237.2 tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //
RArṇ, 12, 315.2 yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ //
RArṇ, 12, 370.3 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //
Ratnadīpikā
Ratnadīpikā, 1, 4.2 nirmathya jñānaśailena navaratnasudhā //
Rājanighaṇṭu
RājNigh, Gr., 11.2 apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ //
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, Dharaṇyādivarga, 15.1 atha giridharaṇīdhragotrabhūbhṛtśikhariśiloccayaśailasānumantaḥ /
RājNigh, Dharaṇyādivarga, 16.2 śṛṅgī ca vṛkṣavāṃś ceti śabdāḥ śailārthavācakāḥ //
RājNigh, Kar., 206.1 sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ /
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
Skandapurāṇa
SkPur, 11, 20.2 brūhi tuṣṭo 'smi te śaila tapasānena suvrata //
SkPur, 12, 14.2 tacchrutvā śailavacanaṃ bhagavāngovṛṣadhvajaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 8.0 ye śailānāṃ parvatānāṃ śekharatvaṃ mukuṭatvaṃ tanvate vistārayanti //
Tantrāloka
TĀ, 11, 98.1 nagarārṇavaśailādyās tadicchānuvidhāyinaḥ /
Ānandakanda
ĀK, 1, 4, 204.1 kāntābhraśailavimalāḥ milanti sakalāḥ kṣaṇāt /
ĀK, 1, 12, 148.1 bhṛgupātanaśailāgrāt krośe dadhikavāṭakam /
ĀK, 1, 12, 183.2 pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam //
ĀK, 1, 23, 449.2 tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //
ĀK, 1, 23, 480.1 kardamāpo mahīśailaśilā ceti caturvidham /
ĀK, 1, 23, 511.2 jale kṣiptāni lohāni śailabhūtāni bhakṣayet //
ĀK, 1, 23, 516.2 yadā bhavati tacchailaṃ gṛhītvā cūrṇayettataḥ //
ĀK, 1, 23, 569.2 kṣiptam āmalakakāṣṭhakodare bhūmiśailanihitaṃ samuddhṛtam //
ĀK, 1, 23, 570.1 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ /
Āryāsaptaśatī
Āsapt, 2, 1.2 durlaṅghyavartmaśailau stanau pidhehi prapāpāli //
Āsapt, 2, 195.2 vānakaropanītaḥ śailo makarālayasyeva //
Āsapt, 2, 351.1 pramadavanaṃ tava ca stanaśailaṃ mūlaṃ gabhīrasarasāṃ ca /
Āsapt, 2, 361.1 paritaḥ sphuritamahauṣadhimaṇinikare kelitalpa iva śaile /
Āsapt, 2, 362.1 prāvṛṣi śailaśreṇīnitambam uhhan digantare bhramasi /
Āsapt, 2, 608.2 te śailāḥ sthitimanto hanta laghimnaiva bahumānaḥ //
Āsapt, 2, 659.2 nijapakṣarakṣaṇamanāḥ sujano mainākaśaila iva //
Āsapt, 2, 671.2 śailo 'ṅgāny ānamayati premṇaḥ śeṣo jvarasyeva //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 4.2 pūrvaṃ dvijā mandaraśailasaṃsthā kaparddinaścaṇḍaparākramasya //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 12.2 tatra dakṣiṇaśaile 'rkaśeṣād alpaguṇaṃ hi tat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.2 atha cottaraśailotthaṃ bahusatvaṃ guṇādhikam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.2 śailasya dhātoḥ svarasaṃ śilābhyaḥ sūryapratāpājjatusaṃprakāśam /
Abhinavacintāmaṇi
ACint, 1, 1.1 ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūler lavaṃ śailatām /
ACint, 1, 1.2 śailo mṛtkaṇatāṃ tṛṇaṃ dahanatāṃ vajraṃ tṛṇakṣīṇatām /
Bhāvaprakāśa
BhPr, 6, 8, 123.1 abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 26.2 krīḍāśailād adhobhāge haram ārādhayan svayaṃ //
Haribhaktivilāsa
HBhVil, 2, 129.1 saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ /
HBhVil, 4, 68.3 dahanāt khananād vāpi śailānām ambhasāpi vā //
HBhVil, 5, 309.3 śālagrāmasamudbhūtaṃ śailaṃ doṣāvahaṃ na hi //
HBhVil, 5, 382.2 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 417.2 skandhe kṛtvā tu yo 'dhvānaṃ vahate śailanāyakam /
HBhVil, 5, 423.3 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 424.3 yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe //
Kaiyadevanighaṇṭu
KaiNigh, 2, 39.2 suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ //
Kokilasaṃdeśa
KokSam, 1, 39.1 krīḍantīnāṃ mukharitalatāmandiraṃ khecarīṇāṃ bhūṣānādairbhuvanaviditaṃ sahyaśailaṃ śrayethāḥ /
KokSam, 1, 41.1 dṛṣṭvā tatrāmalakadharaṇīmandiraṃ śārṅgapāṇiṃ tasmācchailāttaṭamavataran kiṃcidākuñcya pakṣau /
KokSam, 2, 21.1 sāndrāmodastimiranikaraścandramā niṣkalaṅkaḥ śailau haimau bhramarapaṭalīkīlito vyomabhāgaḥ /
KokSam, 2, 29.1 krīḍāśailau madananṛpateḥ kāntipūrasya kokau syātāṃ tasyā dhruvamurasijau kiṃcidāpāṇḍumūlau /
Mugdhāvabodhinī
MuA zu RHT, 5, 27.2, 2.0 gandhakatālakaśailā iti gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śailaḥ śilājatuḥ dvaṃdvaḥ samāsaḥ tena tathoktāḥ samabhāgāḥ kāryāḥ //
MuA zu RHT, 5, 27.2, 2.0 gandhakatālakaśailā iti gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śailaḥ śilājatuḥ dvaṃdvaḥ samāsaḥ tena tathoktāḥ samabhāgāḥ kāryāḥ //
Rasakāmadhenu
RKDh, 1, 2, 15.2 śaile tu dhūsarā devi āyase kapilaprabhā //
RKDh, 1, 5, 79.2 rūkma vyoma khagaṃ śailaṃ rūkma vyoma khagaṃ trapu //
RKDh, 1, 5, 82.1 rūkma coraṃ khagaṃ śailaṃ rūkma coraṃ ca mākṣikam /
RKDh, 1, 5, 87.2 rāśulvaṃ rasakaṃ haṃsaṃ rāścoraṃ śailahiṃgulam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 8.2, 5.0 vālmīkī kṛmiśailodbhavā mṛd uimāṭī iti vaṅgabhāṣā //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.1 saritaḥ sāgarāḥ śailāḥ kṣayaṃ prāptā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.1 ṛkṣaśailaṃ samāruhya tapastepe sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 51.1 tataḥ sā ṛkṣaśailendrāt phenapuñjāṭṭahāsinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.1 saptadvīpasamudrāntāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 15.1 tataścānyo mahāśailo dṛśyate bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 26.1 ṛkṣaśailendramāsādya candramauler anugrahāt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 37.1 bhittvā śailaṃ ca vipulaṃ prayātyevaṃ mahārṇavam /
SkPur (Rkh), Revākhaṇḍa, 7, 16.1 tasmin viśīrṇaśailāgre saritsarovivarjite /
SkPur (Rkh), Revākhaṇḍa, 10, 23.2 saritsāgaraśailāntaṃ jagatsaṃśuṣyate dvija //
SkPur (Rkh), Revākhaṇḍa, 10, 40.2 yāvadvṛkṣā mahāśailā yāvatsāgarasaṃbhavā //
SkPur (Rkh), Revākhaṇḍa, 11, 25.1 yathā dinakaraspṛṣṭaṃ himaṃ śailād viśīryante /
SkPur (Rkh), Revākhaṇḍa, 14, 63.2 vistīrṇaṃ śailasaṅghātaṃ vighūrṇitagiridrumam //
SkPur (Rkh), Revākhaṇḍa, 15, 38.2 pādāgravikṣepaviśīrṇaśailaḥ kurvañjagat so 'pi jagāma tatra //
SkPur (Rkh), Revākhaṇḍa, 17, 24.2 viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat //
SkPur (Rkh), Revākhaṇḍa, 17, 34.1 dvādaśādityanirdagdhāḥ śailāḥ śīrṇaśilāḥ pṛthak /
SkPur (Rkh), Revākhaṇḍa, 19, 43.1 viśīrṇaśailopalaśṛṅgakūṭāṃ vasuṃdharāṃ tāṃ pralaye pralīnām /
SkPur (Rkh), Revākhaṇḍa, 19, 47.1 śīrṇāṃśca śailānsa cakāra bhūyo dvīpānsamastāṃśca tathārṇavāṃśca /
SkPur (Rkh), Revākhaṇḍa, 19, 47.2 śailopalairye vicitāḥ samantācchiloccayāṃstānsa cakāra kalpe //
SkPur (Rkh), Revākhaṇḍa, 20, 11.1 pṛthivīmadahansarvāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, 23, 3.1 śailendraṃ yaḥ samāsādya ātmānaṃ muñcate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 109.1 dvitīyaṃ patitaṃ rājañchaile hyamarakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 39, 23.2 cacāra pṛthivīṃ sarvāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 39, 25.2 pṛthvī tena bhaveddattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 39, 34.1 pradakṣiṇā kṛtā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 42, 27.2 ākampitā mahotpātaiḥ saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 48, 36.1 kimarthaṃ kampate śailaḥ kimarthaṃ kampate dharā /
SkPur (Rkh), Revākhaṇḍa, 51, 57.2 pṛthvī dattā bhavet tena saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 56, 116.3 pṛthvī tena bhaved dattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 83, 14.1 kailāsākhyaṃ gataḥ śailaṃ praṇāmāya maheśituḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 117.2 dharaṇī calitā sarvā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 119, 6.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 125, 24.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 128, 7.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 172, 61.1 bhūṣitā tena rājendra saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 193, 11.2 samudrāḥ sakalāḥ śailāḥ saritaḥ kānanāni ca //
SkPur (Rkh), Revākhaṇḍa, 193, 30.1 amī samudrāstava deva dehe maurvālayaḥ śailadharās tathāmī /
SkPur (Rkh), Revākhaṇḍa, 193, 50.2 sa ca sarveśvaraḥ śailānpādapānsāgarānbhuvam //
SkPur (Rkh), Revākhaṇḍa, 207, 4.1 tenaiva dattā pṛthivī saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 218, 37.2 saptadvīpārṇavayutāṃ saśailavanakānanām //