Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Rasaratnākara
Śārṅgadharasaṃhitādīpikā

Mahābhārata
MBh, 1, 16, 11.2 tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat //
MBh, 3, 87, 5.1 tasya śailasya śikhare saras tatra ca dhīmataḥ /
MBh, 3, 134, 4.2 tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ //
MBh, 3, 155, 15.1 uparyupari śailasya bahvīś ca saritaḥ śivāḥ /
MBh, 3, 155, 30.1 uparyupari śailasya guhāḥ paramadurgamāḥ /
MBh, 3, 156, 19.1 asya copari śailasya śrūyate parvasaṃdhiṣu /
MBh, 3, 156, 23.1 abhyatikramya śikharaṃ śailasyāsya yudhiṣṭhira /
MBh, 3, 263, 40.2 ṛśyamūkasya śailasya saṃnikarṣe taṭākinī //
MBh, 4, 40, 25.2 yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ //
MBh, 5, 108, 10.1 atra kāñcanaśailasya kāñcanāmbuvahasya ca /
MBh, 6, 7, 26.1 tasya śailasya śikharāt kṣīradhārā nareśvara /
MBh, 13, 126, 18.2 śikharaṃ tasya śailasya mathitaṃ dīptadarśanam //
MBh, 14, 8, 10.1 tasya śailasya pārśveṣu sarveṣu jayatāṃ vara /
Rāmāyaṇa
Rām, Ay, 88, 20.1 śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ /
Rām, Ay, 91, 15.2 samantāt tasya śailasya senāvāsam akalpayat //
Rām, Ār, 23, 11.2 guhām āśraya śailasya durgāṃ pādapasaṃkulām //
Rām, Ār, 59, 18.2 tasya śailasya sānūni guhāś ca śikharāṇi ca //
Rām, Ār, 69, 25.1 śayānaḥ puruṣo rāma tasya śailasya mūrdhani /
Rām, Ār, 69, 30.1 rāma tasya tu śailasya mahatī śobhate guhā /
Rām, Ki, 6, 12.1 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām /
Rām, Ki, 26, 4.1 tasya śailasya śikhare mahatīm āyatāṃ guhām /
Rām, Ki, 39, 56.1 śailasya tasya kuñjeṣu kandareṣu vaneṣu ca /
Rām, Ki, 39, 57.1 kāñcanasya ca śailasya sūryasya ca mahātmanaḥ /
Rām, Su, 33, 25.2 ṛśyamūkasya śailasya ramyaṃ deśam upāgatau //
Rām, Su, 36, 12.2 śailasya citrakūṭasya pāde pūrvottare tadā //
Rām, Yu, 20, 21.1 te suvelasya śailasya samīpe rāmalakṣmaṇau /
Rām, Utt, 5, 21.2 śikhare tasya śailasya madhyame 'mbudasaṃnibhe /
Rām, Utt, 16, 22.1 tataste pīḍitāstasya śailasyādho gatā bhujāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 102.2 sthitam anyāni śailasya kandarāsānumūrdhasu //
Liṅgapurāṇa
LiPur, 1, 49, 30.1 dakṣiṇasyāpi śailasya śikhare devasevitā /
LiPur, 1, 49, 31.2 vipulasyāpi śailasya paścime ca mahātmanaḥ //
LiPur, 1, 103, 45.1 madaṃśasyāsya śailasya mamāpi ca gururbhavān /
Matsyapurāṇa
MPur, 118, 65.2 kandarāṇi ca śailasya susevyāni pade pade //
MPur, 118, 70.2 sarvapāpakṣayakaraṃ śailasyeva prahārakam //
MPur, 125, 23.1 udagdhimavataḥ śailasyottare caiva dakṣiṇe /
MPur, 146, 68.2 śailasya duṣṭatāṃ matvā śāpaṃ dātuṃ vyavasthitā //
MPur, 146, 75.2 kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha //
MPur, 154, 432.1 rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ /
MPur, 154, 432.2 kiṃkarāstasya śailasya vyagrāścājñānuvartinaḥ //
MPur, 156, 1.3 kusumamodinīṃ nāma tasya śailasya devatām //
Viṣṇupurāṇa
ViPur, 2, 4, 80.2 mānasottaraśailasya devadaityādisevitam //
Rasaratnākara
RRĀ, Ras.kh., 8, 182.1 śailasyāgneyabhāge tu guṭikāsiddhakeśvaraḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.2 śailasya dhātoḥ svarasaṃ śilābhyaḥ sūryapratāpājjatusaṃprakāśam /