Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Hitopadeśa
Kṛṣiparāśara
Rasaratnasamuccaya
Rasārṇava
Śārṅgadharasaṃhitādīpikā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 141, 11.2 śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca //
MBh, 3, 159, 12.1 sāhaseṣu ca saṃtiṣṭhann iha śaile vṛkodaraḥ /
MBh, 3, 220, 21.2 śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ //
MBh, 6, 7, 16.2 apsarogaṇasaṃyuktāḥ śaile krīḍanti nityaśaḥ //
MBh, 6, 7, 49.2 gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa /
MBh, 13, 126, 43.2 ciraṃ tiṣṭhati medinyāṃ śaile lekhyam ivārpitam //
Rāmāyaṇa
Rām, Yu, 21, 1.2 suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan //
Rām, Yu, 21, 35.2 suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ //
Rām, Yu, 22, 1.2 suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan //
Rām, Yu, 82, 18.1 ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ /
Rām, Utt, 15, 11.2 saṃnādaḥ sumahān rāma tasmiñśaile vyavardhata //
Rām, Utt, 16, 8.1 nivartasva daśagrīva śaile krīḍati śaṃkaraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 32.1 sā cāhaṃ ca tataḥ prītau śaile śaile vane vane /
BKŚS, 16, 32.1 sā cāhaṃ ca tataḥ prītau śaile śaile vane vane /
Daśakumāracarita
DKCar, 2, 4, 32.0 mṛtajāta iti so 'paviddho rahasyanirbhedabhayātparijanena krīḍāśaile //
Kirātārjunīya
Kir, 15, 18.1 vetraśākakuje śaile 'leśaije 'kukaśātrave /
Kumārasaṃbhava
KumSaṃ, 7, 30.1 tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam /
Kūrmapurāṇa
KūPur, 1, 46, 37.1 pāriyātre mahāśaile mahālakṣmyāḥ puraṃ śubham /
KūPur, 1, 46, 52.1 anyacca bhavanaṃ divyaṃ haṃsaśaile maharṣayaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 77.1 dīptiḥ sūrye vapuścandre sthairyaṃ śaile 'nile balam /
LiPur, 1, 50, 4.2 veṇusaudhe mahāśaile vidyādharapuratrayam //
LiPur, 1, 50, 13.2 sahasraśikhare śaile daityānāmugrakarmaṇām //
LiPur, 1, 54, 15.1 mānasottaraśaile tu mahātejā vibhāvasuḥ /
LiPur, 2, 3, 7.2 mānasottaraśaile tu gānabandhuriti smṛtaḥ //
LiPur, 2, 3, 9.1 mānasottaraśaile tu gānabandhuṃ jagāma vai /
Matsyapurāṇa
MPur, 122, 16.2 hiraṇyākṣo varāheṇa tasmiñchaile niṣūditaḥ //
MPur, 154, 524.2 ete gaṇeśāḥ krīḍante śaile'sminmatpriyāḥ sadā //
Meghadūta
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 32.1 śaile sthāvaradhātubhṛddharakukīlo vyaṃśakaḥ sānumāñjīmūtaḥ pṛthuśekharaśca kaṭakī dantī nago nirjharī /
Viṣṇupurāṇa
ViPur, 2, 8, 8.1 mānasottaraśaile tu pūrvato vāsavī purī /
ViPur, 5, 11, 23.1 tato dhṛte mahāśaile paritrāte ca gokule /
ViPur, 5, 12, 1.2 dhṛte govardhane śaile paritrāte ca gokule /
Hitopadeśa
Hitop, 2, 47.2 āropyate śilā śaile yatnena mahatā yathā /
Kṛṣiparāśara
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
Rasaratnasamuccaya
RRS, 1, 61.1 śaile 'smiñ śivayoḥ prītyā parasparajigīṣayā /
Rasārṇava
RArṇ, 4, 50.2 śaile tu dhūsarā devi āyase kapilaprabhā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 12.2 tatra dakṣiṇaśaile 'rkaśeṣād alpaguṇaṃ hi tat //
Rasakāmadhenu
RKDh, 1, 2, 15.2 śaile tu dhūsarā devi āyase kapilaprabhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 109.1 dvitīyaṃ patitaṃ rājañchaile hyamarakaṇṭake /