Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Rasaratnākara

Mahābhārata
MBh, 1, 69, 27.1 ṛte 'pi tvayi duḥṣanta śailarājāvataṃsakām /
MBh, 1, 111, 5.3 uparyupari gacchantaḥ śailarājam udaṅmukhāḥ //
MBh, 1, 111, 10.1 gacchantyau śailarāje 'smin rājaputryau kathaṃ tvime /
MBh, 1, 152, 1.3 śailarājapratīkāśo gatāsur abhavad bakaḥ /
MBh, 3, 82, 128.1 pitāmahasaro gatvā śailarājapratiṣṭhitam /
MBh, 3, 108, 4.2 prayācasva mahābāho śailarājasutāṃ nadīm /
MBh, 3, 155, 88.2 upetaṃ paśya kaunteya śailarājam ariṃdama //
MBh, 12, 314, 18.1 yatrottarāṃ diśaṃ gatvā śailarājasya pārśvataḥ /
MBh, 12, 314, 23.1 aindrīṃ tu diśam āsthāya śailarājasya dhīmataḥ /
MBh, 14, 8, 2.2 guhāsu śailarājasya yathākāmaṃ yathāsukham //
Rāmāyaṇa
Rām, Bā, 34, 20.1 ete te śailarājasya sute lokanamaskṛte /
Rām, Bā, 35, 2.2 duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi //
Rām, Bā, 42, 3.2 śirasā dhārayiṣyāmi śailarājasutām aham //
Rām, Ki, 11, 12.1 śailarājo mahāraṇye tapasviśaraṇaṃ param /
Rām, Ki, 23, 29.2 sūryasyāvartamānasya śailarājam iva prabhā //
Rām, Utt, 78, 11.1 tasmiṃstu devadeveśaḥ śailarājasutāṃ haraḥ /
Kirātārjunīya
Kir, 13, 8.2 abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam //
Kumārasaṃbhava
KumSaṃ, 7, 68.2 mūrdhānam āli kṣitidhāraṇoccam uccaistarāṃ vakṣyati śailarājaḥ //
KumSaṃ, 8, 1.1 pāṇipīḍanavidher anantaraṃ śailarājaduhitur haraṃ prati /
KumSaṃ, 8, 20.2 śailarājabhavane sahomayā māsamātram avasad vṛṣadhvajaḥ //
KumSaṃ, 8, 49.2 śailarājatanayā samīpagām ālalāpa vijayām ahetukam //
KumSaṃ, 8, 53.1 tām imāṃ timiravṛddhipīḍitāṃ śailarājatanaye 'dhunā sthitām /
Liṅgapurāṇa
LiPur, 1, 92, 85.1 pitrā te śailarājena purā himavatā svayam /
LiPur, 1, 103, 44.1 śreyo'pi śailarājena saṃbandho 'yaṃ tavāpi ca /
Matsyapurāṇa
MPur, 113, 42.3 śailarāje pramodante sarvato'psarasāṃ gaṇaiḥ //
MPur, 154, 175.2 śrutvaitadakhilaṃ tasmācchailarājamukhāmbujāt /
MPur, 154, 292.1 ityuktaḥ śailarājastu duhitrā snehaviklavaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 54.1 tasmād gaccher anu kanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim /
Rasaratnākara
RRĀ, Ras.kh., 8, 159.2 nairṛtye śailarājasya paṭāhakarṇa īśvaraḥ //