Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa

Buddhacarita
BCar, 13, 16.1 śailendraputrīṃ prati yena viddho devo 'pi śambhuścalito babhūva /
Mahābhārata
MBh, 3, 102, 4.1 evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāṣata /
MBh, 9, 43, 50.2 abhiṣekārtham ājagmuḥ śailendraṃ sahitāstataḥ //
Rāmāyaṇa
Rām, Bā, 34, 12.1 śailendro himavān nāma dhātūnām ākaro mahān /
Rām, Bā, 34, 15.2 śailendraṃ varayāmāsur gaṅgāṃ tripathagāṃ nadīm //
Rām, Bā, 36, 8.1 jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam /
Rām, Ār, 24, 9.2 śailendram iva dhārābhir varṣamāṇā balāhakāḥ //
Rām, Ki, 15, 17.2 dhātūnām iva śailendro guṇānām ākaro mahān //
Rām, Ki, 27, 20.1 vidyutpatākāḥ sabalākamālāḥ śailendrakūṭākṛtisaṃnikāśāḥ /
Rām, Ki, 41, 33.1 tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ /
Rām, Su, 13, 14.2 śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam //
Liṅgapurāṇa
LiPur, 1, 49, 33.2 teṣāṃ caturṇāṃ vakṣyāmi śailendrāṇāṃ yathākramam //
LiPur, 1, 49, 40.2 aruṇodasya pūrveṇa śailendrā nāmataḥ smṛtāḥ //
LiPur, 1, 72, 23.1 śailendraḥ kārmukaṃ caiva jyā bhujaṅgādhipaḥ svayam /
LiPur, 2, 11, 6.1 samudro bhagavān rudro velā śailendrakanyakā /
LiPur, 2, 11, 8.1 vajrapāṇirmahādevaḥ śacī śailendrakanyakā /
Matsyapurāṇa
MPur, 10, 31.1 dhanuṣkoṭyā ca śailendrānutsārya sa mahābalaḥ /
MPur, 92, 10.2 tasmādānandakārī tvaṃ bhava śailendra sarvadā //
MPur, 153, 203.1 ruṣṭaḥ śailendramutpāṭya puṣpitadrumakandaram /
MPur, 154, 194.2 tathā vidheyaṃ vidhivattvayā śailendrasattama /
MPur, 154, 195.2 evaṃ śrutvā tu śailendro nāradātsarvameva hi /
MPur, 154, 202.2 ityuktavati śailendre sa tadā harṣanirbhare //
MPur, 154, 292.2 uvāca vācā śailendraḥ snehagadgadavarṇayā //
MPur, 154, 313.2 tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam //
MPur, 160, 25.3 bibheda daityahṛdayaṃ vajraśailendrakarkaśam //
Skandapurāṇa
SkPur, 11, 4.1 kiṃ na paśyasi śailendra yato māṃ paripṛcchasi /
SkPur, 11, 7.1 athāgāttatra śailendra vipro niyamavāñchuciḥ /
SkPur, 11, 18.2 utpādayasva śailendra tataḥ kīrtimavāpsyasi //
SkPur, 11, 19.2 sa evamukta ṛṣiṇā śailendro niyame sthitaḥ /
SkPur, 11, 22.2 kanyā bhavitrī śailendra sutā te varavarṇinī /
SkPur, 11, 24.3 so 'pi kālena śailendro menāyāmupapādayat /
SkPur, 12, 9.1 gatvā yācasva pitaraṃ mama śailendramavyayam /
SkPur, 12, 44.2 mā vyayaṃ tapaso devi kārṣīḥ śailendranandane /
SkPur, 13, 5.2 iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram //
SkPur, 13, 6.1 ābrahmakeṣu lokeṣu devyāḥ śailendrasattamaḥ /