Occurrences

Baudhāyanagṛhyasūtra
Carakasaṃhitā
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur vā chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
Carakasaṃhitā
Ca, Cik., 3, 18.1 ṛcaḥ paśupateryāśca śaivya āhatayaśca yāḥ /
Ca, Cik., 3, 22.2 tam ṛgbhir astuvan yāvacchaive bhāve śivaḥ sthitaḥ //
Rāmāyaṇa
Rām, Bā, 26, 6.1 vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā /
Rām, Bā, 70, 16.1 sa ca me preṣayāmāsa śaivaṃ dhanur anuttamam /
Rām, Bā, 74, 17.1 tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam /
Rām, Bā, 74, 19.1 jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ /
Kūrmapurāṇa
KūPur, 1, 9, 64.1 labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ /
Liṅgapurāṇa
LiPur, 1, 3, 1.3 aliṅgaḥ śiva ityukto liṅgaṃ śaivamiti smṛtam //
LiPur, 1, 3, 11.1 śivena dṛṣṭā prakṛtiḥ śaivī samabhavaddvijāḥ /
LiPur, 1, 3, 12.2 viśvadhātrī tvajākhyā ca śaivī sā prakṛtiḥ smṛtā //
LiPur, 1, 9, 51.1 vidyate tatparaṃ śaivaṃ viṣṇunā nāvagamyate /
LiPur, 1, 26, 28.1 puṇyānāmitihāsānāṃ śaivādīnāṃ tathaiva ca /
LiPur, 1, 27, 4.2 śaivīṃ tanuṃ samāsthāya pūjayetparameśvaram //
LiPur, 1, 35, 17.2 mṛtasaṃjīvanaṃ cāpi śaivamadya vadāmi te //
LiPur, 1, 47, 23.1 nirāśastyaktasaṃdehaḥ śaivamāpa paraṃ padam /
LiPur, 1, 69, 25.2 ratnā kanyā ca śaivasya hyakrūrastāmavāptavān //
LiPur, 1, 96, 62.1 gaganavyāpi durdharṣaśaivatejaḥsamudbhavam /
LiPur, 2, 12, 28.1 yajamānāhvayā mūrtiḥ śaivī havyairaharniśam /
LiPur, 2, 12, 38.1 śarīrasthaśca bhūtānāṃ śaivī mūrtiḥ paṭīyasī /
LiPur, 2, 20, 15.1 śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam /
LiPur, 2, 23, 24.7 śaivāni ca samāsena nyāsayogena suvrata //
Matsyapurāṇa
MPur, 53, 44.2 śaivaṃ padamavāpnoti mīne copāgate ravau //
MPur, 101, 65.2 śaivaṃ padamavāpnoti vārṣavratamidaṃ smṛtam //
MPur, 101, 67.2 śaivaṃ padamavāpnoti traiyambakamidaṃ vratam //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 13.2 puṣṇāsi kṛṣṇād vimukho gataśrīs tyajāśv aśaivaṃ kulakauśalāya //
Garuḍapurāṇa
GarPur, 1, 124, 22.1 kīrtiśrīputrarājyādi prāpya śaivaṃ puraṃ vrajet /
Kathāsaritsāgara
KSS, 2, 2, 30.2 śaivaṃ devakulaṃ divyaṃ na punarvāri na striyam //
Mātṛkābhedatantra
MBhT, 12, 38.1 guptarūpā mahāvidyā śaivī saikajaṭā parā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 1.0 asyātmanas tadāvaraṇam añjanaṃ pañcasrotasi śaive śāstre vakṣyamāṇair nāmabhir abhihitam //
Narmamālā
KṣNarm, 3, 15.2 mahāvratī bhagamukhaḥ śaivācāryastrighaṇṭikaḥ //
Rasaratnasamuccaya
RRS, 5, 6.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
Rasendracūḍāmaṇi
RCūM, 14, 5.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
Rājanighaṇṭu
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.3 tadāsau śivarūpī syācchaivī mukham ihocyate //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 1.0 tāmasāmānyāṃ bhagavatīṃ guruṃ śaivī mukham ihocyate iti sthityā śivadhāmaprāptihetutvād ācāryarūpām //
Tantrāloka
TĀ, 3, 73.1 tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ /
TĀ, 4, 249.2 na śaivaṃ vaiṣṇavairvākyairbādhanīyaṃ kadācana //
TĀ, 8, 299.1 ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ /
TĀ, 8, 301.1 te māyātattva evoktāstanau śaivyāmanantataḥ /
TĀ, 8, 353.2 atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī //
TĀ, 8, 361.1 suśuddhāvaraṇādūrdhvaṃ śaivamekapuraṃ bhavet /
TĀ, 8, 434.1 śaivāḥ kecidihānantāḥ śraikaṇṭhā iti saṃgrahaḥ /
TĀ, 11, 50.1 kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ /
TĀ, 16, 141.2 mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 32.1 sa śaiva iti vikhyātaḥ sarvatantreśvaro bhavet /
ToḍalT, Pañcamaḥ paṭalaḥ, 42.2 śaivavaiṣṇavadaurgārkagāṇapatyaindradīkṣitaḥ //
Ānandakanda
ĀK, 2, 2, 7.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
Dhanurveda
DhanV, 1, 171.1 brāhmaṃ nārāyaṇaṃ śaivamaindraṃ vāyavyavāruṇe /
Haribhaktivilāsa
HBhVil, 1, 148.3 gāṇapatyeṣu śaiveṣu śāktasaureṣv abhīṣṭadam //
HBhVil, 3, 307.2 brāhmaṇāḥ śāktikāḥ sarve na śaivā na ca vaiṣṇavāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 45.1 vaiṣṇavajñānam āsādya kecicchaivaṃ vrataṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 10, 58.1 ye narmadātīramupetya viprāḥ śaive vrate yatnam upaprapannāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 43.1 purāṇasaṃhitāṃ vāpi śaivīṃ vā vaiṣṇavīmapi /
SkPur (Rkh), Revākhaṇḍa, 11, 73.2 te mṛtā vaiṣṇavaṃ yānti padaṃ vā śaivam avyayam //
SkPur (Rkh), Revākhaṇḍa, 14, 6.1 ekā mūrtistridhā jātā brāhmī śaivī ca vaiṣṇavī /
SkPur (Rkh), Revākhaṇḍa, 14, 9.1 śaivaṃ padam ajaṃ divyam āviśat saha tairvibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 12.1 brāhmaṃ padaṃ yatkavayo vadanti śaivaṃ padaṃ yatkavayo vadanti /
SkPur (Rkh), Revākhaṇḍa, 167, 16.1 sa gacchetparamaṃ sthānaṃ vaiṣṇavaṃ śaivameva ca /
SkPur (Rkh), Revākhaṇḍa, 231, 27.1 śaivānyetāni tīrthāni vaiṣṇavāni ca sattamāḥ /