Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 35.1 caṇḍaṃ śokāturaṃ bhīruṃ kṛtaghnaṃ vaidyamāninam /
AHS, Sū., 2, 23.1 avṛttivyādhiśokārtān anuvarteta śaktitaḥ /
AHS, Sū., 7, 58.1 krodhaśokabhayaiḥ klāntān śvāsahidhmātisāriṇaḥ /
AHS, Sū., 7, 63.1 nāvanaṃ laṅghanaṃ cintāṃ vyavāyaṃ śokabhīkrudhaḥ /
AHS, Sū., 8, 33.1 upataptena bhuktaṃ ca śokakrodhakṣudādibhiḥ /
AHS, Sū., 11, 39.2 ojaḥ kṣīyeta kopakṣuddhyānaśokaśramādibhiḥ //
AHS, Sū., 14, 8.1 bṛṃhayed vyādhibhaiṣajyamadyastrīśokakarśitān /
AHS, Sū., 17, 23.2 bhraṣṭadagdhagudaglānikrodhaśokabhayārditān //
AHS, Sū., 23, 23.2 kruddhajvaritatāntākṣiśirorukśokajāgare //
AHS, Śār., 1, 45.1 śokakrodhabhayodvegavegaśraddhāvidhāraṇam /
AHS, Śār., 2, 15.2 śokopavāsarūkṣādyairathavā yonyatisravāt //
AHS, Nidānasthāna, 1, 15.1 kriyātiyogabhīśokacintāvyāyāmamaithunaiḥ /
AHS, Nidānasthāna, 2, 40.1 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ /
AHS, Nidānasthāna, 2, 42.1 krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje /
AHS, Nidānasthāna, 5, 29.2 sarvotthe virasaṃ śokakrodhādiṣu yathāmalam //
AHS, Nidānasthāna, 5, 40.2 akasmād dīnatā śoko bhayaṃ śabdāsahiṣṇutā //
AHS, Nidānasthāna, 6, 9.1 madye moho bhayaṃ śokaḥ krodho mṛtyuśca saṃśritāḥ /
AHS, Nidānasthāna, 8, 1.3 doṣair vyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ /
AHS, Nidānasthāna, 8, 13.1 vātapittasamaṃ liṅgairāhus tadvacca śokataḥ /
AHS, Cikitsitasthāna, 1, 170.2 bhayaśokodbhavau tābhyāṃ bhīśokābhyāṃ tathetarau //
AHS, Cikitsitasthāna, 1, 170.2 bhayaśokodbhavau tābhyāṃ bhīśokābhyāṃ tathetarau //
AHS, Cikitsitasthāna, 7, 62.2 śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate //
AHS, Cikitsitasthāna, 7, 73.1 analottejanaṃ rucyaṃ śokaśramavinodakam /
AHS, Cikitsitasthāna, 9, 123.1 bhīśokābhyām api calaḥ śīghraṃ kupyatyatas tayoḥ /
AHS, Utt., 1, 18.2 kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ //
AHS, Utt., 6, 16.2 śokakliṣṭamanā dhyāyañjāgarūko viceṣṭate //
AHS, Utt., 6, 54.2 kāmaśokabhayakrodhaharṣerṣyālobhasaṃbhavān //
AHS, Utt., 7, 1.4 jāyate 'bhihate citte cintāśokabhayādibhiḥ //
AHS, Utt., 12, 29.2 śokajvaraśirorogasaṃtaptasyānilādayaḥ //
AHS, Utt., 13, 94.2 cintābhighātabhīśokaraukṣyāt sotkaṭakāsanāt //
AHS, Utt., 16, 65.1 krodhaśokadivāsvapnarātrijāgaraṇātapān /
AHS, Utt., 23, 29.1 śokaśramakrodhakṛtaḥ śarīroṣmā śirogataḥ /
AHS, Utt., 31, 28.1 śokakrodhādikupitād vātapittān mukhe tanu /
AHS, Utt., 35, 61.1 kṣuttṛṣṇāgharmadaurbalyakrodhaśokabhayaśramaiḥ /
AHS, Utt., 40, 51.1 unmādaṃ ghṛtam anavaṃ śokaṃ madyaṃ vyapasmṛtiṃ brāhmī /