Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 28.1 duḥkhaśokavinirmuktaṃ sattvotkaṭamanoramam /
SkPur (Rkh), Revākhaṇḍa, 20, 14.1 tato 'haṃ śokasaṃtapto viśeṣātkṣuttṛṣārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 165.2 putriṇyakṣayamāpnoti na śokaṃ paśyati kvacit //
SkPur (Rkh), Revākhaṇḍa, 28, 128.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 29, 33.2 ādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 32, 25.2 vyādhiśokavinirmuktaḥ punaḥ smarati tajjalam //
SkPur (Rkh), Revākhaṇḍa, 34, 23.1 vyādhiśokavinirmukto dhanakoṭipatirbhavet /
SkPur (Rkh), Revākhaṇḍa, 53, 49.2 snānaṃ kṛtvā sa śokārto vilalāpa muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 9.2 vilalāpa suduḥkhārtā putraśokena pīḍitā //
SkPur (Rkh), Revākhaṇḍa, 54, 16.1 evaṃ vilapatī dīnā putraśokena pīḍitā /
SkPur (Rkh), Revākhaṇḍa, 54, 17.1 bhāryāṃ ca patitāṃ dṛṣṭvā putraśokena pīḍitām /
SkPur (Rkh), Revākhaṇḍa, 54, 21.3 putraśokābhibhūtena duḥkhataptena mānada //
SkPur (Rkh), Revākhaṇḍa, 54, 37.2 putraśokasamāviṣṭā nirjīvā patitā kṣitau //
SkPur (Rkh), Revākhaṇḍa, 54, 38.1 putrāśca mātṛśokena sarve pañcatvamāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 20.1 vidhavāṃ tāṃ sutāṃ dṛṣṭvā rājā śokasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 79, 3.1 na vyādhirna jarā tasya na śoko naiva matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 31.2 lakṣmaṇaprāṇadātā ca sītāśokanivartanaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 177.1 na teṣāṃ jāyate śoko na hānirna ca duṣkṛtam /
SkPur (Rkh), Revākhaṇḍa, 103, 146.2 bhūmau prasupto govindaḥ putraśokena pīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 155.1 nidrābhibhūtaḥ śokena śrameṇaiva tu kheditaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 8.1 daurbhāgyaṃ durgatiścaiva dāridryaṃ śokabandhanam /
SkPur (Rkh), Revākhaṇḍa, 119, 12.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 135, 5.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 142, 3.2 tattīrthasya prabhāvena śokaṃ nāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 9.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 175, 7.2 jagāma paramaṃ śokaṃ cintyamāno 'tha kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 177, 17.2 sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam //
SkPur (Rkh), Revākhaṇḍa, 181, 51.1 paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam /
SkPur (Rkh), Revākhaṇḍa, 188, 11.1 na śokaduḥkhe pratipatsyatīha jīvanmṛto yāti murārisāmyam /
SkPur (Rkh), Revākhaṇḍa, 200, 27.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 214, 9.2 sthitaṃ samunnataṃ liṅgaṃ dṛṣṭvā śokamupāgamat //
SkPur (Rkh), Revākhaṇḍa, 223, 9.2 sarvaśokavinirmuktaḥ svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 232, 23.1 kṛtapuṇyāśca te lokāḥ śokāya na bhavanti te /