Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 15, 23.1 abhighātātkṣayātkopācchokāddhyānācchramātkṣudhaḥ /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 27, 5.12 hṛdyavasthitamanekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 13, 38.1 krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ /
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 10, 30.1 krodhaśokāvātsalyādibhiśca striyāḥ stanyanāśo bhavati /
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 39, 14.2 vedanālābhaniyamaśokavaicittyahetubhiḥ //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Utt., 1, 26.2 prasaktasaṃrodanakopaśokakleśābhighātādatimaithunācca //
Su, Utt., 7, 39.1 śokajvarāyāsaśiro'bhitāpair abhyāhatā yasya narasya dṛṣṭiḥ /
Su, Utt., 19, 4.2 svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset //
Su, Utt., 24, 22.2 śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ //
Su, Utt., 39, 21.1 oṣadhīpuṣpagandhācca śokānnakṣatrapīḍayā /
Su, Utt., 39, 79.1 bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ /
Su, Utt., 40, 4.2 śokādduṣṭāmbumadyātipānāt sātmyartuparyayāt //
Su, Utt., 40, 7.1 ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ /
Su, Utt., 40, 15.1 śokotpanno duścikitsyo 'timātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ /
Su, Utt., 40, 159.2 bhayaje sāntvanāpūrvā śokaje śokanāśinī //
Su, Utt., 40, 159.2 bhayaje sāntvanāpūrvā śokaje śokanāśinī //
Su, Utt., 41, 16.1 vyavāyaśokasthāviryavyāyāmādhvopavāsataḥ /
Su, Utt., 41, 18.1 pradhyānaśīlaḥ srastāṅgaḥ śokaśoṣyapi tādṛśaḥ /
Su, Utt., 41, 58.1 śokaṃ striyaṃ krodhamasūyanaṃ ca tyajedudārān viṣayān bhajeta /
Su, Utt., 45, 3.1 krodhaśokabhayāyāsaviruddhānnātapānalān /
Su, Utt., 47, 15.1 kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena /
Su, Utt., 48, 4.1 sakṣobhaśokaśramamadyapānād rūkṣāmlaśuṣkoṣṇakaṭūpayogāt /
Su, Utt., 55, 12.1 ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ prāptamamuñcato hi /
Su, Utt., 57, 6.1 saṃrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca /
Su, Utt., 57, 16.1 icchābhighātabhayaśokahate 'ntaragnau bhāvān bhavāya vitaret khalu śakyarūpān /
Su, Utt., 61, 6.1 tathā kāmabhayodvegakrodhaśokādibhir bhṛśam /
Su, Utt., 62, 35.1 śokaśalyaṃ vyapanayedunmāde pañcame bhiṣak /