Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Ṛgveda
Amarakośa
Bhāgavatapurāṇa
Rājanighaṇṭu
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 1, 25, 2.1 yady arcir yadi vāsi śociḥ śakalyeṣi yadi vā te janitram /
AVŚ, 2, 19, 4.1 agne yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 4.0 vāyo yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 4.1 sūrya yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 4.1 candra yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 4.1 āpo yad vas śocis tena taṃ prati śocata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 10, 4, 2.1 darbhaḥ śocis tarūṇakam aśvasya vāraḥ paruṣasya vāraḥ /
AVŚ, 18, 2, 8.1 ajo bhāgas tapasas taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 5, 2, 4.19 agne yat te śocis tena taṃ pratiśoca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 2, 8, 14, 1.41 ād asya vāto anuvāti śocir adha smā te vrajanaṃ kṛṣṇam astu //
Taittirīyāraṇyaka
TĀ, 5, 4, 6.1 arcir asi śocir asīty āha /
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
Ṛgveda
ṚV, 1, 143, 2.2 asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat //
ṚV, 6, 64, 2.1 bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan /
ṚV, 7, 3, 5.2 niśiśānā atithim asya yonau dīdāya śocir āhutasya vṛṣṇaḥ //
ṚV, 7, 16, 3.1 ud asya śocir asthād ājuhvānasya mīᄆhuṣaḥ /
ṚV, 8, 6, 7.2 agneḥ śocir na didyutaḥ //
ṚV, 8, 23, 4.1 ud asya śocir asthād dīdiyuṣo vy ajaram /
ṚV, 10, 16, 4.1 ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
Amarakośa
AKośa, 1, 124.2 rociḥ śocir ubhe klībe prakāśo dyota ātapaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 26.1 tad viśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 43.1 rocir dīptir dyutiḥ śocistviḍojo bhā ruciḥ prabhā /
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 8.0 arcir asi śocir asīti jvalantam agniṃ harataḥ satejastvāya //