Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Gūḍhārthadīpikā
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Kāṭhakasaṃhitā
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 15, 9, 45.0 tisṛdhanvaṃ śuṣkadṛtir daṇḍa upānahau tad dakṣiṇāśvo vā śoṇakarṇaḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 2.2 śoṇā dhṛṣṇū nṛvāhasā //
Pañcaviṃśabrāhmaṇa
PB, 11, 8, 4.0 vṛṣā śoṇo abhikanikradad gā iti //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 24.1 aśvaḥ śoṇakarṇa ity eke //
Ṛgveda
ṚV, 1, 6, 2.2 śoṇā dhṛṣṇū nṛvāhasā //
ṚV, 1, 126, 4.1 catvāriṃśad daśarathasya śoṇāḥ sahasrasyāgre śreṇiṃ nayanti /
ṚV, 3, 35, 3.2 grasetām aśvā vi muceha śoṇā dive dive sadṛśīr addhi dhānāḥ //
ṚV, 5, 33, 9.1 uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau /
ṚV, 9, 97, 13.1 vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām /
ṚV, 10, 20, 9.1 kṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 43.0 śoṇāt prācām //
Mahābhārata
MBh, 1, 176, 29.46 kaścit kamalaśoṇena nakhena svastipāṇinā /
MBh, 4, 49, 18.1 śoṇāśvavāhasya hayānnihatya vaikartanabhrātur adīnasattvaḥ /
MBh, 4, 53, 2.1 aśvāḥ śoṇāḥ prakāśante bṛhantaścāruvāhinaḥ /
MBh, 6, 20, 11.1 śoṇair hayai rukmaratho mahātmā droṇo mahābāhur adīnasattvaḥ /
MBh, 7, 7, 10.1 tasya śoṇitadigdhāṅgāḥ śoṇāste vātaraṃhasaḥ /
MBh, 7, 8, 15.1 te ca śoṇā bṛhanto 'śvāḥ saindhavā hemamālinaḥ /
MBh, 7, 15, 19.1 tataḥ śoṇahayaḥ kruddhaścaturdanta iva dvipaḥ /
MBh, 7, 63, 30.1 patākinaṃ śoṇahayaṃ vedīkṛṣṇājinadhvajam /
MBh, 7, 72, 22.2 pārāvatasavarṇāśca raktaśoṇāśca saṃyuge /
MBh, 7, 72, 26.1 khaḍgena caratastasya śoṇāśvān adhitiṣṭhataḥ /
MBh, 7, 73, 4.2 naravīrapramuditaiḥ śoṇair aśvair mahājavaiḥ //
MBh, 7, 101, 2.1 śoṇāśvaṃ ratham āsthāya naravīraḥ samāhitaḥ /
MBh, 7, 164, 130.2 pārāvatasavarṇāśca śoṇāśca bharatarṣabha //
MBh, 7, 164, 139.2 śoṇānāṃ jaghanārdheṣu tat sainyāḥ samapūjayan //
MBh, 7, 164, 140.1 tiṣṭhato yugapālīṣu śoṇān apyadhitiṣṭhataḥ /
MBh, 7, 164, 143.2 śoṇāśca paryamucyanta rathabandhād viśāṃ pate //
Rāmāyaṇa
Rām, Bā, 34, 4.1 ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ /
Amarakośa
AKośa, 1, 173.2 lohito rohito raktaḥ śoṇaḥ kokanadacchaviḥ //
AKośa, 2, 122.2 tatra śoṇe kurabakastatra pīte kuraṇṭakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 507.1 tatra śoṇitaśoṇāni ghṛṣṭvā gātrāṇi paṅkajaiḥ /
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kumārasaṃbhava
KumSaṃ, 1, 7.1 nyastākṣarā dhāturasena yatra bhūrjatvacaḥ kuñjarabinduśoṇāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 2.1 sa uccakāśe dhavalodaro daro 'pyurukramasyādharaśoṇaśoṇimā /
BhāgPur, 2, 7, 24.2 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā tātapyamānamakaroraganakracakraḥ //
BhāgPur, 3, 8, 27.2 śoṇāyitenādharabimbabhāsā pratyarhayantaṃ sunasena subhrvā //
Bhāratamañjarī
BhāMañj, 5, 333.1 śoṇairnayanakoṇāṃśunivahairvidadhe muhuḥ /
BhāMañj, 5, 494.1 sānugaḥ kauravapatiḥ śoṇamālyānulepanaḥ /
BhāMañj, 7, 11.1 reje rathena raukmena śoṇāśvena patākinā /
BhāMañj, 7, 249.1 ukte śoṇahayeneti prahṛṣṭāḥ kurupuṃgavāḥ /
BhāMañj, 7, 409.1 tataḥ śoṇahayaḥ kruddhaḥ pāṇḍavānāmanīkinīm /
BhāMañj, 7, 502.2 mauliśoṇamaṇicchāyācchuritena samāharan //
BhāMañj, 7, 556.2 śoṇachatra ivākṛṣṭe saṃdhyāraktasaritplavaiḥ //
BhāMañj, 9, 37.1 atha jvālāyamānena śoṇapaṭṭena guṇṭhitām /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 99.2 śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñakaḥ //
Garuḍapurāṇa
GarPur, 1, 68, 23.2 yaḥ syājjavāvidrumabhaṅgaśoṇo yo vā haridrārasaṃnikāśaḥ //
Gītagovinda
GītGov, 3, 7.2 śoṇapadmam iva upari bhramatā ākulam bhramareṇa //
Kathāsaritsāgara
KSS, 3, 5, 68.2 vigaladgaṇḍasindūraśoṇadānajalāḥ pathi //
KSS, 4, 3, 78.1 saudhāgreṣvaniloddhūtāḥ śoṇarāgāḥ svakāntibhiḥ /
Kālikāpurāṇa
KālPur, 53, 24.2 śoṇapadmapratīkāśāṃ muktamūrdhajalambinīm //
Rasaratnasamuccaya
RRS, 3, 145.2 śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā //
RRS, 5, 44.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RRS, 5, 45.1 pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /
RRS, 10, 6.1 mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
Rasendracintāmaṇi
RCint, 8, 20.2 śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ //
Rasendracūḍāmaṇi
RCūM, 5, 100.1 mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
RCūM, 10, 36.1 raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ /
RCūM, 11, 105.2 śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā //
RCūM, 14, 42.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RCūM, 14, 43.1 pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /
Ratnadīpikā
Ratnadīpikā, 3, 5.2 śoṇapadmanibhākāraṃ raktāṅgārasamaprabham //
Ratnadīpikā, 3, 7.2 hiṅgulaṃ śoṇapuṣpābhaṃ kṛṣṇaṃ ca lohitam //
Rājanighaṇṭu
RājNigh, Kar., 136.2 śoṇī kuravakanāmnī kaṇṭakinī śoṇajhiṇṭikā caiva //
RājNigh, 13, 183.1 sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /
Ānandakanda
ĀK, 1, 2, 14.2 śoṇāmalanakhopetā rājahaṃsagatiḥ śubhā //
ĀK, 1, 23, 241.1 śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ /
ĀK, 1, 26, 152.2 mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā //
ĀK, 2, 1, 255.2 śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā //
ĀK, 2, 4, 3.2 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanaghātakṣayaṃ guru //
ĀK, 2, 4, 5.2 pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghu sphuṭanasaṃyutam //
Āryāsaptaśatī
Āsapt, 2, 130.2 śoṇaṃ somārdhanibhaṃ vadhūstane vyādhim upajātam //
Āsapt, 2, 291.1 dīrghagavākṣamukhāntarnipātinas taraṇiraśmayaḥ śoṇāḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.4 susnigdhaṃ mṛdulaṃ śoṇaṃ nepālaṃ nirvikārakam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.1 śuṣkoṣṭhaḥ śyāvakoṣṭhe 'pyāsataradanakhaḥ śītanāsāpradeśaḥ śoṇākṣaścaikanetro lulitakarapadaḥ śrotrapātityayuktaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 8.2, 2.0 pāṇḍurā sthūlakaṇā śoṇamiśrapāṇḍurakaṇā vā //