Occurrences

Pañcaviṃśabrāhmaṇa
Ṛgveda
Rāmāyaṇa
Amarakośa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda

Pañcaviṃśabrāhmaṇa
PB, 11, 8, 4.0 vṛṣā śoṇo abhikanikradad gā iti //
Ṛgveda
ṚV, 9, 97, 13.1 vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām /
ṚV, 10, 20, 9.1 kṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān /
Rāmāyaṇa
Rām, Bā, 34, 4.1 ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ /
Amarakośa
AKośa, 1, 173.2 lohito rohito raktaḥ śoṇaḥ kokanadacchaviḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 99.2 śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñakaḥ //
Garuḍapurāṇa
GarPur, 1, 68, 23.2 yaḥ syājjavāvidrumabhaṅgaśoṇo yo vā haridrārasaṃnikāśaḥ //
Rasaratnasamuccaya
RRS, 3, 145.2 śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā //
Rasendracūḍāmaṇi
RCūM, 11, 105.2 śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā //
Ānandakanda
ĀK, 1, 23, 241.1 śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ /
ĀK, 2, 1, 255.2 śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā //