Occurrences

Sāmavidhānabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśaradharmasaṃhitā
Uḍḍāmareśvaratantra

Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 4.3 śoṇite kṣarati pra soma devavītaya iti dvitīyam //
Carakasaṃhitā
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Mahābhārata
MBh, 4, 64, 10.1 śoṇite tu vyatikrānte praviveśa bṛhannaḍā /
MBh, 8, 51, 87.1 adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 34.1 svedasvāpaśvayathavaḥ śoṇite piśite punaḥ /
AHS, Cikitsitasthāna, 2, 47.1 gudāgame viśeṣeṇa śoṇite vastiriṣyate /
AHS, Cikitsitasthāna, 8, 116.1 cūrṇaścale hitaḥ śūle pravṛtte cātiśoṇite /
AHS, Kalpasiddhisthāna, 3, 34.2 prakṣālitaṃ vivarṇaṃ syāt pitte śuddhaṃ tu śoṇite //
AHS, Utt., 9, 36.1 apaneyam asṛk tasminn alpībhavati śoṇite /
Suśrutasaṃhitā
Su, Sū., 14, 9.2 bhūmyādīnāṃ guṇā hy ete dṛśyante cātra śoṇite //
Su, Nid., 1, 46.2 sarvair duṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ rūpaṃ pādayor darśayanti //
Su, Nid., 9, 33.1 gulmastiṣṭhati doṣe sve vidradhirmāṃsaśoṇite /
Su, Cik., 1, 48.1 taistair nimittair bahudhā śoṇite prasrute bhṛśam /
Su, Cik., 22, 45.1 pittajeṣu vighṛṣṭeṣu niḥsṛte duṣṭaśoṇite /
Su, Cik., 38, 80.2 kṣīravṛkṣakaṣāyāḍhyā bastayaḥ śoṇite hitāḥ //
Su, Utt., 45, 45.1 trayāṇām api doṣāṇāṃ śoṇite 'pi ca sarvaśaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 72.1 strīpuṃsayos tu saṃyoge viśuddhe śukraśoṇite /
YāSmṛ, 3, 293.2 kṛcchrātikṛcchro 'sṛkpāte kṛcchro 'bhyantaraśoṇite //
Garuḍapurāṇa
GarPur, 1, 164, 33.1 svedatāpaśvayathavaḥ śoṇite piśite punaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 5.1, 4.0 evaṃ vastrādilagnaṃ śoṇite ṛtuvyāpatpraśamanaṃ ātmaviṣaye niṣeko vikārajanakatvābhāvāt uta bhavati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 54.1 atikṛcchraṃ ca rudhire kṛcchro 'bhyantaraśoṇite /
Uḍḍāmareśvaratantra
UḍḍT, 9, 6.2 strīyoniśoṇite caitad ekīkṛtya lalāṭake //