Occurrences

Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasikapriyā
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 1.1 athāsmai kalyāṇaṃ kurvanti /
Carakasaṃhitā
Ca, Vim., 8, 110.1 smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Mahābhārata
MBh, 1, 45, 4.2 kalyāṇaṃ pratipatsyāmi viparītaṃ na jātucit //
MBh, 1, 80, 22.3 sarvam arhati kalyāṇaṃ kanīyān api sa prabho /
MBh, 1, 115, 10.2 matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam /
MBh, 1, 211, 19.1 kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam /
MBh, 2, 5, 57.2 āyaśca kṛtakalyāṇaistava bhaktair anuṣṭhitaḥ //
MBh, 2, 69, 4.3 manobhir eva kalyāṇaṃ dadhyuste tasya dhīmataḥ //
MBh, 3, 31, 23.2 īśvaro vidadhātīha kalyāṇaṃ yac ca pāpakam //
MBh, 3, 198, 42.2 yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet //
MBh, 3, 198, 51.2 cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ //
MBh, 3, 198, 52.2 pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate /
MBh, 3, 198, 53.2 evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate //
MBh, 3, 200, 40.1 anasūyuḥ kṛtajñaś ca kalyāṇānyeva sevate /
MBh, 3, 287, 29.1 evaṃ prāpsyasi kalyāṇi kalyāṇam anaghe dhruvam /
MBh, 4, 27, 24.1 tyaktavākyānṛtastāta śubhakalyāṇamaṅgalaḥ /
MBh, 4, 44, 3.3 deśe kāle ca vikrāntaṃ kalyāṇāya vidhīyate //
MBh, 4, 47, 11.2 tasmād yad atra kalyāṇaṃ loke sadbhir anuṣṭhitam /
MBh, 5, 35, 33.1 yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ /
MBh, 5, 37, 45.1 yasyātmā virataḥ pāpāt kalyāṇe ca niveśitaḥ /
MBh, 5, 39, 42.2 tad evāpaharatyenaṃ tasmāt kalyāṇam ācaret //
MBh, 5, 87, 23.1 viduraḥ sarvakalyāṇair abhigamya janārdanam /
MBh, 5, 122, 39.2 avicchinnasya dhīrasya kalyāṇe dhīyate matiḥ //
MBh, 5, 123, 3.2 śreyo na jātu na sukhaṃ na kalyāṇam avāpsyasi //
MBh, 5, 127, 39.1 na yuddhe tāta kalyāṇaṃ na dharmārthau kutaḥ sukham /
MBh, 5, 131, 6.1 yāvajjīvaṃ nirāśo 'si kalyāṇāya dhuraṃ vaha /
MBh, 5, 132, 14.2 īśvarī sarvakalyāṇair bhartrā paramapūjitā //
MBh, 7, 56, 5.2 supyatāṃ pārtha bhadraṃ te kalyāṇāya vrajāmyaham //
MBh, 10, 12, 10.2 nirāśaḥ sarvakalyāṇaiḥ śocan paryapatanmahīm //
MBh, 12, 7, 34.1 dhanaṃjaya kṛtaṃ pāpaṃ kalyāṇenopahanyate /
MBh, 12, 28, 4.3 nareṇa pratipattavyaṃ kalyāṇaṃ katham icchatā //
MBh, 12, 39, 34.2 upatiṣṭhatu kalyāṇaṃ bhavantaṃ bhrātṛbhiḥ saha //
MBh, 12, 39, 49.1 sa tvam ātiṣṭha kalyāṇaṃ mā te bhūd glānir acyuta /
MBh, 12, 95, 10.2 yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet //
MBh, 12, 136, 119.2 kṛtajñaṃ kṛtakalyāṇaṃ kaccinmāṃ nābhiśaṅkase //
MBh, 12, 148, 31.2 cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ //
MBh, 12, 148, 32.2 yaḥ pāpaṃ puruṣaḥ kṛtvā kalyāṇam abhipadyate //
MBh, 12, 162, 14.2 na rajyati ca kalyāṇe yastyajet tādṛśaṃ naram //
MBh, 12, 219, 7.1 yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ /
MBh, 13, 46, 3.2 pūjyā lālayitavyāśca bahukalyāṇam īpsubhiḥ //
MBh, 13, 109, 18.1 sarvakalyāṇasampūrṇaḥ sarvauṣadhisamanvitaḥ /
MBh, 13, 123, 16.2 yasminn evaṃ kule sarvaṃ kalyāṇaṃ tatra vartate //
MBh, 14, 65, 26.2 kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam //
MBh, 15, 5, 23.2 phalabhājo hi rājānaḥ kalyāṇasyetarasya vā //
Manusmṛti
ManuS, 3, 55.2 pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ //
ManuS, 3, 60.2 yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam //
ManuS, 8, 392.1 prativeśyānuveśyau ca kalyāṇe viṃśatidvije /
Rāmāyaṇa
Rām, Bā, 28, 7.2 vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam //
Rām, Ay, 8, 10.2 bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase /
Rām, Ay, 9, 41.2 uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya //
Rām, Ay, 12, 21.2 sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca //
Rām, Ay, 17, 22.1 na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe /
Rām, Ay, 45, 20.2 sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām //
Rām, Ay, 80, 20.2 sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām //
Rām, Ay, 103, 30.2 sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani //
Rām, Ār, 67, 23.2 kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ //
Rām, Yu, 23, 28.2 samānaya patiṃ patnyā kuru kalyāṇam uttamam //
Rām, Utt, 41, 21.1 dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām /
Amarakośa
AKośa, 1, 152.1 śvaḥ śreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham /
Bodhicaryāvatāra
BoCA, 5, 3.2 bhayamastaṃ gataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam //
BoCA, 6, 120.2 mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 563.2 kalyāṇaṃ kāñcanaṃ cāsminn asmatkalyāṇakāraṇam //
Daśakumāracarita
DKCar, 1, 5, 25.2 tataḥ kalyāṇaparamparāvāptaye bhavadātmajākārāyāstaruṇyā nikhilalakṣaṇopetasya rājanandanasya vivāhaḥ kāryaḥ iti /
DKCar, 2, 6, 193.1 yadyevāsi nirviṇṇā tapaścara tvaṃ madadhiṣṭhitā pāralaukikāya kalyāṇāya //
Divyāvadāna
Divyāv, 19, 238.1 te kathayanti gṛhapate kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma uktaṃ bhagavatā pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpair ityuktvā prakrāntāḥ //
Kirātārjunīya
Kir, 3, 9.2 tathāpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti //
Liṅgapurāṇa
LiPur, 1, 67, 9.1 sarvamarhati kalyāṇaṃ kanīyān api sa prabhuḥ /
LiPur, 1, 69, 55.2 ato vai sarvakalyāṇaṃ yādavānāṃ bhaviṣyati //
LiPur, 1, 88, 65.2 tadabhyāso haratyenaṃ tasmātkalyāṇamācaret //
LiPur, 1, 98, 84.1 nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ /
LiPur, 1, 99, 3.1 kalyāṇaṃ vā kathaṃ tasya vaktumarhasi sāṃpratam /
LiPur, 1, 105, 23.1 tvām anabhyarcya kalyāṇaṃ śrautaṃ smārtaṃ ca laukikam /
LiPur, 1, 105, 23.2 kurute tasya kalyāṇam akalyāṇaṃ bhaviṣyati //
LiPur, 2, 39, 3.1 pañcakalyāṇasampannaṃ divyākāraṃ tu kārayet /
Matsyapurāṇa
MPur, 34, 26.3 sarvaṃ so 'rhati kalyāṇaṃ kanīyānapi sa prabhuḥ //
MPur, 47, 6.2 atastu sarvakalyāṇaṃ yādavānāṃ bhaviṣyati /
MPur, 76, 13.3 yaḥ śṛṇoti paṭhedvāpi so'pi kalyāṇabhāgbhavet //
MPur, 101, 43.2 etadrudravrataṃ nāma sadā kalyāṇakārakam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 20, 10.3 tadabhyāso haratyenaṃ tasmāt kalyāṇamācaret //
Suśrutasaṃhitā
Su, Sū., 29, 76.2 paśyet kalyāṇalābhāya vyādherapagamāya ca //
Su, Sū., 29, 79.2 taret kalyāṇalābhāya vyādherapagamāya ca //
Sūryaśataka
SūryaŚ, 1, 2.2 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya //
Viṣṇupurāṇa
ViPur, 1, 12, 102.2 sarvakalyāṇasaṃyukto dīrghakālaṃ ca jīvati //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 12.1, 1.1 cittanadī nāma ubhayatovāhinī vahati kalyāṇāya vahati pāpāya ca /
YSBhā zu YS, 1, 12.1, 1.2 yā tu kaivalyaprāgbhārā vivekaviṣayanimnā sā kalyāṇavahā /
Yājñavalkyasmṛti
YāSmṛ, 2, 156.1 na niṣedhyo 'lpabādhas tu setuḥ kalyāṇakārakaḥ /
Bhāratamañjarī
BhāMañj, 5, 164.1 yathā yathā matiḥ puṃsāṃ kalyāṇābhiniveśinī /
Garuḍapurāṇa
GarPur, 1, 115, 43.1 yathāyathā hi puruṣaḥ kalyāṇe kurute matim /
Hitopadeśa
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Hitop, 4, 137.2 tathāvidham iti jñātvā śaśvatkalyāṇam ācaret //
Kathāsaritsāgara
KSS, 2, 3, 57.1 iti me tava kalyāṇamapaśyantyā galantyamī /
KSS, 2, 4, 28.2 tataḥ prāpsyasi kalyāṇaṃ mā viṣādaṃ kṛthā iti //
KSS, 3, 1, 144.2 tatheti pratyapadyanta kalyāṇakṛtabuddhayaḥ //
KSS, 4, 1, 101.2 yuṣmaddarśanakalyāṇaprāptyā tat phalitaṃ hi me //
KSS, 4, 2, 143.2 sampannaṃ sarvakalyāṇaṃ tathā viditam eva te //
KSS, 4, 3, 54.2 krameṇa tanayāstatra bhāvikalyāṇasūcakāḥ //
Mātṛkābhedatantra
MBhT, 5, 8.1 ghṛtayuktaṃ tathā dīpaṃ dadyāt kalyāṇahetave /
MBhT, 6, 27.2 tathā vastraṃ pradātavyaṃ sarvakalyāṇahetave //
MBhT, 8, 17.1 alaṃkāraṃ yathāśakti dadyāt kalyāṇahetave /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 1.1 kalyāṇaṃ kamalāpatirdiśatu me yaḥ kaustubhe rādhayā vīkṣya svaṃ pratibimbitaṃ pratiyuvatyeṣeti tarkākulam /
Rājanighaṇṭu
RājNigh, 13, 8.1 svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi /
RājNigh, 13, 148.2 iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 1.0 te bhāskarasya karā vo yuṣmākaṃ kalyāṇaṃ kriyāsur vidheyāsuḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 1.0 te raśmayo marīcayo maṅgalaṃ kalyāṇaṃ vo diśantu dadatu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 1.0 bhāsāṃ dīdhitīnāṃ daśaśatī gharmatviṣaḥ sūryasaṃbandhinī vo yuṣmabhyaṃ śarma sukhaṃ kalyāṇaṃ diśatu yacchatu //
Ānandakanda
ĀK, 2, 2, 1.3 svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 37.2, 3.0 śivāmiti kalyāṇakariṇīṃ praśastaguṇayuktatvāt //
Śyainikaśāstra
Śyainikaśāstra, 4, 37.2 sa yatra pūjitastiṣṭhet kalyāṇaṃ tatra jāyate //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 22.1 dadau muhūrte kalyāṇe svātyṛkṣe candravāsare /
Kaiyadevanighaṇṭu
KaiNigh, 2, 1.2 tapanīyaṃ bhūricandraṃ kalyāṇaṃ kaladhautakam //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 2.0 atyantaṃ śreya iti adhikatarakalyāṇaṃ sarvopadravanivāraṇātmakaṃ bhaved ityadhyāhāraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 22.2 sa muktaḥ sarvapāpebhyaḥ sarvakalyāṇabhāg bhavet //