Occurrences

Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 18.0 ayaṃ hi tveti śodhanam //
Vasiṣṭhadharmasūtra
VasDhS, 25, 12.2 abhyāso daśasāhasraḥ sāvitryāḥ śodhanaṃ mahat //
Ṛgvidhāna
ṚgVidh, 1, 10, 3.2 kaṇapiṇyākatakrāṇām ekaikam śodhanaṃ bhavet //
Arthaśāstra
ArthaŚ, 1, 12, 17.1 kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham //
ArthaŚ, 2, 14, 13.1 anapasāraḥ kaṇṭakaśodhanāya nīyeta //
ArthaŚ, 4, 1, 1.1 pradeṣṭārastrayastrayo 'mātyāḥ kaṇṭakaśodhanaṃ kuryuḥ //
ArthaŚ, 4, 4, 2.1 tasya kaṇṭakaśodhanaṃ vakṣyāmaḥ //
ArthaŚ, 14, 2, 33.1 cullīśodhanaṃ pratīkāraḥ //
Carakasaṃhitā
Ca, Sū., 1, 76.1 śodhanārthāśca ṣaḍ vṛkṣāḥ punarvasunidarśitāḥ /
Ca, Sū., 13, 37.2 sukhena ca snehayati śodhanārthe ca yujyate //
Ca, Cik., 1, 24.2 rasāyanaṃ prayuñjīta tatpravakṣyāmi śodhanam //
Ca, Cik., 3, 340.1 mṛdubhiḥ śodhanaiḥ śuddhiryāpanā bastayo hitāḥ /
Ca, Cik., 5, 44.2 vaidyānāṃ kṛtayogyānāṃ vyadhaśodhanaropaṇe //
Ca, Cik., 5, 104.2 samalāya pradātavyaṃ śodhanaṃ vātagulmine //
Ca, Cik., 5, 105.2 śodhanārthaṃ ghṛtaṃ deyaṃ sabiḍakṣāranāgaram //
Ca, Cik., 2, 1, 51.1 tasmāt purā śodhanameva kāryaṃ balānurūpaṃ na hi vṛṣyayogāḥ /
Mahābhārata
MBh, 1, 58, 51.1 taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam /
MBh, 3, 81, 35.1 kāyaśodhanam āsādya tīrthaṃ bharatasattama /
MBh, 12, 59, 53.1 vyavahāraḥ susūkṣmaśca tathā kaṇṭakaśodhanam /
MBh, 12, 92, 5.1 teṣāṃ yaḥ kṣatriyo veda vastrāṇām iva śodhanam /
Manusmṛti
ManuS, 1, 115.2 vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam //
ManuS, 9, 249.1 rakṣaṇād āryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt /
ManuS, 11, 126.1 saṃkarāpātrakṛtyāsu māsaṃ śodhanam aindavam /
ManuS, 11, 161.2 ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ //
Rāmāyaṇa
Rām, Ay, 71, 5.1 śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ /
Rām, Utt, 86, 6.2 karotu pariṣanmadhye śodhanārthaṃ mameha ca //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 13.1 ādyantaśodhanaṃ kuryāt śaucasthalamaharniśam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 25.1 śodhanaṃ śamanaṃ ceti samāsād auṣadhaṃ dvidhā /
AHS, Sū., 4, 25.1 yateta ca yathākālaṃ malānāṃ śodhanaṃ prati /
AHS, Sū., 5, 52.2 vraṇaśodhanasaṃdhānaropaṇaṃ vātalaṃ madhu //
AHS, Sū., 8, 22.1 prabhūte śodhanaṃ taddhi mūlād unmūlayen malān /
AHS, Sū., 12, 72.1 śodhanaṃ tv atiyogena viparītaṃ viparyaye /
AHS, Sū., 13, 30.1 śodhayec chodhanaiḥ kāle yathāsannaṃ yathābalam /
AHS, Sū., 14, 4.2 śodhanaṃ śamanaṃ ceti dvidhā tatrāpi laṅghanam //
AHS, Sū., 14, 5.1 yad īrayed bahir doṣān pañcadhā śodhanaṃ ca tat /
AHS, Sū., 14, 22.1 mastudaṇḍāhatāriṣṭacintāśodhanajāgaram /
AHS, Sū., 18, 59.1 snehasvedais tathotkliṣṭaḥ śodhyate śodhanair malaḥ /
AHS, Sū., 21, 12.2 ahnaḥ pibet sakṛt snigdhaṃ dvir madhyaṃ śodhanaṃ param //
AHS, Sū., 25, 35.2 karṇaśodhanam aśvatthapattraprāntaṃ sruvānanam //
AHS, Śār., 1, 24.2 kṣaireyaṃ yāvakaṃ stokaṃ koṣṭhaśodhanakarṣaṇam //
AHS, Nidānasthāna, 11, 36.1 snehasvedāvanabhyasya śodhanaṃ vā niṣevate /
AHS, Cikitsitasthāna, 1, 97.2 na śāmyatyevam api cejjvaraḥ kurvīta śodhanam //
AHS, Cikitsitasthāna, 1, 98.1 śodhanārhasya vamanaṃ prāg uktaṃ tasya yojayet /
AHS, Cikitsitasthāna, 1, 131.2 dūrvādibhir vā pittaghnaiḥ śodhanādigaṇoditaiḥ //
AHS, Cikitsitasthāna, 2, 4.2 laṅghanaṃ bṛṃhaṇaṃ vādau śodhanaṃ śamanaṃ tathā //
AHS, Cikitsitasthāna, 4, 8.2 tasmāt tanmārgaśuddhyartham ūrdhvādhaḥ śodhanaṃ hitam //
AHS, Cikitsitasthāna, 4, 17.2 anutkliṣṭakaphāsvinnadurbalānāṃ hi śodhanāt //
AHS, Cikitsitasthāna, 5, 1.3 balino bahudoṣasya snigdhasvinnasya śodhanam /
AHS, Cikitsitasthāna, 8, 98.1 duṣṭe 'sre śodhanaṃ kāryaṃ laṅghanaṃ ca yathābalam /
AHS, Cikitsitasthāna, 11, 57.2 dvau kālau saghṛtāṃ koṣṇāṃ yavāgūṃ mūtraśodhanaiḥ //
AHS, Cikitsitasthāna, 12, 40.1 tīkṣṇaṃ ca śodhanaṃ prāyo durvirecyā hi mehinaḥ /
AHS, Cikitsitasthāna, 19, 15.1 snigdhasya śodhanaṃ yojyaṃ visarpe yad udāhṛtam /
AHS, Cikitsitasthāna, 19, 96.1 pakṣāt pakṣācchardanānyabhyupeyān māsān māsācchodhanānyapyadhastāt /
AHS, Utt., 2, 49.2 siddhaṃ prasthārdham ājyasya srotasāṃ śodhanaṃ param //
AHS, Utt., 6, 18.2 pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam //
AHS, Utt., 9, 31.2 saptalārasasiddhājyaṃ yojyaṃ cobhayaśodhanam //
AHS, Utt., 16, 64.1 ātapatraṃ padatrāṇaṃ vidhivad doṣaśodhanam /
AHS, Utt., 18, 33.2 śodhanād rūkṣatotpattau ghṛtamaṇḍasya pūraṇam //
AHS, Utt., 24, 12.1 śītāḥ śiromukhālepasekaśodhanavastayaḥ /
AHS, Utt., 25, 51.1 chinnāśca saṃdhayo yeṣāṃ yathoktair ye ca śodhanaiḥ /
AHS, Utt., 26, 9.1 sasaṃrambheṣu kartavyam ūrdhvaṃ cādhaśca śodhanam /
AHS, Utt., 30, 13.1 ūrdhvādhaḥśodhanaṃ peyam apacyāṃ sādhitaṃ ghṛtam /
Bodhicaryāvatāra
BoCA, 5, 97.2 cittaśodhanamācāraṃ niyataṃ tāvadācaret //
Daśakumāracarita
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Kāmasūtra
KāSū, 7, 2, 16.0 tataḥ kaṣāyair ekadināntaritaṃ śodhanam //
KāSū, 7, 2, 18.0 yaṣṭīmadhukena madhuyuktena śodhanam //
Kātyāyanasmṛti
KātySmṛ, 1, 15.1 prajānāṃ rakṣaṇaṃ nityaṃ kaṇṭakānāṃ ca śodhanam /
KātySmṛ, 1, 409.1 yadā śuddhā kriyā nyāyāt tadā tadvākyaśodhanam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.9 daip śodhane avadātaṃ mukham /
Kūrmapurāṇa
KūPur, 1, 28, 40.1 evaṃvidhe kaliyuge doṣāṇāmekaśodhanam /
KūPur, 2, 33, 37.2 caret sāṃtapanaṃ kṛcchraṃ brāhmaṇaḥ pāpaśodhanam //
KūPur, 2, 33, 106.2 grahaṇādiṣu kāleṣu mahāpātakaśodhanam //
Liṅgapurāṇa
LiPur, 1, 29, 45.2 tyaktvā cātithipūjāṃ tāmātmano bhuvi śodhanam //
LiPur, 1, 85, 213.1 jñānaṃ ca hīyate tasmātkartavyaṃ pāpaśodhanam /
LiPur, 1, 89, 49.2 śuddhānāṃ śodhanaṃ nāsti viśuddhā brahmavidyayā //
LiPur, 1, 89, 62.2 śṛṅgāsthidārudantānāṃ takṣaṇenaiva śodhanam //
LiPur, 1, 90, 1.3 prāyaścittaṃ śivaproktaṃ yatīnāṃ pāpaśodhanam //
Nāradasmṛti
NāSmṛ, 2, 5, 6.1 gṛhadvārāśucisthānarathyāvaskaraśodhanam /
NāSmṛ, 2, 15/16, 6.2 trīṇy eva sāhasāny āhus tatra kaṇṭakaśodhanam //
Nāṭyaśāstra
NāṭŚ, 2, 29.1 prathamaṃ śodhanaṃ kṛtvā lāṅgalena samutkṛṣet /
Suśrutasaṃhitā
Su, Sū., 37, 12.2 śodhanāni kaṣāyāṇi vargaścāragvadhādikaḥ //
Su, Sū., 37, 19.2 śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam //
Su, Sū., 37, 20.2 rasakriyā vidhātavyā śodhanī śodhaneṣu ca //
Su, Sū., 39, 11.2 roge śodhanasādhye tu yo bhaveddoṣadurbalaḥ /
Su, Sū., 39, 12.2 avyādhidurbalasyāpi śodhanaṃ hi tadā bhavet //
Su, Sū., 39, 13.1 svayaṃ pravṛttadoṣasya mṛdukoṣṭhasya śodhanam /
Su, Sū., 45, 160.1 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca //
Su, Sū., 46, 483.1 dantāntaragataṃ cānnaṃ śodhanenāharecchanaiḥ /
Su, Cik., 1, 16.1 prahlādane śodhane ca śophasya haraṇe tathā /
Su, Cik., 1, 54.1 kaṣāyaiḥ śodhanaṃ kāryaṃ śodhanaiḥ prāgudīritaiḥ /
Su, Cik., 1, 54.1 kaṣāyaiḥ śodhanaṃ kāryaṃ śodhanaiḥ prāgudīritaiḥ /
Su, Cik., 1, 55.1 śodhanadravyayuktābhir vartibhistān yathākramam /
Su, Cik., 1, 57.1 kārpāsīphalamiśreṇa jayecchodhanasarpiṣā /
Su, Cik., 1, 62.1 medojuṣṭān agambhīrān durgandhāṃścūrṇaśodhanaiḥ /
Su, Cik., 1, 62.2 upācaret bhiṣak prājñaḥ ślakṣṇaiḥ śodhanavartijaiḥ //
Su, Cik., 1, 67.2 śodhayedropayeccāpi yuktaḥ śodhanaropaṇaiḥ //
Su, Cik., 2, 86.2 duṣṭavraṇeṣu kartavyamūrdhvaṃ cādhaśca śodhanam //
Su, Cik., 2, 88.1 tayor eva kaṣāyeṇa tailaṃ śodhanamiṣyate /
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 8, 30.2 agravartipraṇihitaṃ vraṇānāṃ śodhanaṃ hitam //
Su, Cik., 8, 43.1 rajanī triphalā tutthaṃ hitaṃ syādvraṇaśodhanam /
Su, Cik., 8, 47.1 nyagrodhādigaṇaś caiva hitaḥ śodhanaropaṇe /
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 12, 6.1 durvirecyā hi madhumehino bhavanti medo'bhivyāptaśarīratvāt tasmāt tīkṣṇameteṣāṃ śodhanaṃ kurvīta /
Su, Cik., 16, 41.1 niḥśalyamatha vijñāya kartavyaṃ vraṇaśodhanam /
Su, Cik., 18, 39.2 āsphotajātīkaravīrapatraiḥ kaṣāyamiṣṭaṃ vraṇaśodhanārtham //
Su, Cik., 21, 16.2 śodhanaṃ ropaṇaṃ caiva vīkṣya vīkṣyāvacārayet //
Su, Cik., 22, 66.1 ekavṛndaṃ tu visrāvya vidhiṃ śodhanamācaret /
Su, Cik., 24, 9.1 dantaśodhanacūrṇena dantamāṃsānyabādhayan /
Su, Cik., 24, 110.1 utsargamaithunāhāraśodhane syāttu tanmanāḥ /
Su, Cik., 32, 21.2 samyak svedair yojitaiste dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yāntyaśeṣam //
Su, Cik., 33, 13.2 tathā hṛte śleṣmaṇi śodhanena tajjā vikārāḥ praśamaṃ prayānti //
Su, Cik., 37, 118.2 gude vartiṃ nidadhyādvā śodhanadravyasaṃbhṛtām //
Su, Cik., 38, 17.2 anāyāntaṃ muhūrtāttu nirūhaṃ śodhanair haret //
Su, Cik., 38, 81.1 śodhanadravyaniṣkvāthāstatkalkasnehasaindhavaiḥ /
Su, Cik., 39, 22.1 kṛtaḥ sirāvyadho yasya kṛtaṃ yasya ca śodhanam /
Su, Cik., 40, 50.1 doṣotkleśanimittāstu jayecchamanaśodhanaiḥ /
Su, Ka., 5, 22.2 pāyayecchodhanaṃ tīkṣṇaṃ yavāgūṃ cāpi kīrtitām //
Su, Ka., 8, 44.1 viṣaghnaṃ ca vidhiṃ sarvaṃ bahuśaḥ śodhanāni ca /
Su, Utt., 13, 18.2 viditvaitāḥ praśamayet svedālepanaśodhanaiḥ //
Su, Utt., 15, 14.1 tryahānmuktvā karasvedaṃ dattvā śodhanamācaret /
Su, Utt., 17, 29.2 bhavedghṛtaṃ traiphalam eva śodhanaṃ viśeṣataḥ śoṇitapittarogayoḥ //
Su, Utt., 17, 74.2 tatrādhaḥśodhanaṃ sekaḥ sarpiṣā raktamokṣaṇam //
Su, Utt., 23, 7.1 vānte samyak cāvapīḍaṃ vadanti tīkṣṇaṃ dhūmaṃ śodhanaṃ cātra nasyam /
Su, Utt., 38, 26.1 yonyāṃ tu pūyasrāviṇyāṃ śodhanadravyasaṃbhṛtaiḥ /
Su, Utt., 38, 26.2 sagomūtraiḥ salavaṇaiḥ śodhanaṃ hitamiṣyate //
Su, Utt., 38, 28.1 vartiṃ pradadyāt karṇinyāṃ śodhanadravyasaṃbhṛtām /
Su, Utt., 39, 122.1 śodhanaṃ śamanīyaṃ tu karoti viṣamajvaram /
Su, Utt., 39, 211.2 jvare tu viṣame kāryamūrdhvaṃ cādhaśca śodhanam //
Su, Utt., 40, 107.1 saṃpakve bahudoṣe ca vibandhe mūtraśodhanaiḥ /
Su, Utt., 41, 33.1 snigdhasya mṛdu kartavyamūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 47, 79.2 praśāntopadrave cāpi śodhanaṃ prāptamācaret //
Su, Utt., 49, 22.1 śodhanaṃ madhuraiścātra drākṣārasasamāyutaiḥ /
Su, Utt., 51, 15.1 snehavastiṃ vinā kecidūrdhvaṃ cādhaśca śodhanam /
Viṣṇupurāṇa
ViPur, 1, 19, 31.2 prahlāda kathyatāṃ samyak tathā kaṇṭakaśodhanam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 2.0 dvividhamauṣadham śodhanaṃ śamanaṃ ca śodhanaṃ dvividham ūrdhvagamam adhogamaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 2.0 dvividhamauṣadham śodhanaṃ śamanaṃ ca śodhanaṃ dvividham ūrdhvagamam adhogamaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 1.0 yavagodhū mayormatsyapayasoḥ siṃhaśūkarayośca svādutvagurutvābhyāṃ tulyatve 'pi yavamatsyasiṃhānāṃ vicitrapratyayārabdhatvāt vātalaprabhāvatvoṣṇavīryatvakaṭuvipākitvāni svādutvagurutvaviparī śodhanādidravyagaṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 4.0 sa ca snehanasvedanaśodhanāsthāpananāvanadhūmagaṇḍūṣāścotanatarpaṇādibhedād anekadhā //
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 3.0 saṃśodhyaḥ kartavyaśodhanaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.3 adhunā śodhanaśamanabṛṃhaṇabhedāt trividhasya snehasya kālamātrālakṣaṇamadhikṛtyāha //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 1.0 śodhanasyācchapeyasya kālaṃ mātrāṃ cāha hyastana iti //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 7.0 svayaṃ śodhanasya tu snehasya virecanoktaiva mātrā //
Bhāratamañjarī
BhāMañj, 13, 357.2 pṛthivīpālane rājankuru kaṇṭhakaśodhanam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 126.2 recakaṃ pulakaṃ hrāsaṃ śodhanaṃ kālapālakam //
Garuḍapurāṇa
GarPur, 1, 18, 12.2 śodhanaṃ kavacenaiva amṛtīkaraṇaṃ tataḥ //
GarPur, 1, 23, 23.1 ācāmaṃ mukhavāsaṃ ca tāmbūlaṃ hastaśodhanam /
GarPur, 1, 31, 11.1 ahaṃ viṣṇuriti dhyātvā kṛtvā vai śodhanādikam /
GarPur, 1, 117, 9.2 gandhāśano ghṛtādyaiśca karavīrajaśodhanam //
GarPur, 1, 148, 15.1 śodhanaṃ pratilomaṃ ca raktapitte 'bhisarjitam /
Hitopadeśa
Hitop, 3, 100.4 durgaśodhanaṃ pratikṣaṇam anusaṃdhātavyam /
Kṛṣiparāśara
KṛṣiPar, 1, 90.2 kārpāsaśodhanaṃ caiva gosthāne govināśakṛt //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 146.2 varāṅgapupulakaṃ hāsaṃ śodhanaṃ kiñjavālukam //
Mātṛkābhedatantra
MBhT, 5, 23.1 ghṛtanārīrasenaiva tathaiva śodhanaṃ caret /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 159.1 recanaḥ śodhano hrāso viḍaṅgo raṅgadāyakaḥ /
Rasahṛdayatantra
RHT, 2, 21.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //
RHT, 11, 5.2 dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt //
Rasamañjarī
RMañj, 1, 19.1 athātaḥ sampravakṣyāmi pāradasya ca śodhanam /
RMañj, 3, 3.2 tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //
RMañj, 5, 1.1 hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam /
RMañj, 5, 3.2 śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //
RMañj, 5, 37.2 tāmravacchodhanaṃ teṣāṃ tāmravad guṇakārakam //
Rasaprakāśasudhākara
RPSudh, 1, 6.2 dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam //
RPSudh, 1, 7.2 tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam //
RPSudh, 1, 8.2 ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam //
RPSudh, 1, 70.2 kathayāmi samāsena yathāvadrasaśodhanam //
RPSudh, 4, 1.1 athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam /
RPSudh, 4, 11.1 na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak /
RPSudh, 4, 11.2 anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak //
RPSudh, 6, 23.2 kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //
RPSudh, 6, 24.2 netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //
RPSudh, 7, 66.1 ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /
Rasaratnasamuccaya
RRS, 11, 28.2 sudine śubhanakṣatre rasaśodhanamārabhet //
RRS, 11, 102.2 aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt //
Rasaratnākara
RRĀ, R.kh., 7, 29.2 na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ //
RRĀ, R.kh., 7, 30.0 rogopaśamakartāraḥ śodhanaṃ tena vakṣyate //
RRĀ, V.kh., 2, 2.1 rasādilohaparyantaṃ śodhane māraṇe hitam /
RRĀ, V.kh., 2, 45.2 śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ /
RRĀ, V.kh., 3, 102.0 punarnavādyauṣadhāni khyātāni hyabhraśodhane //
RRĀ, V.kh., 3, 128.1 vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /
RRĀ, V.kh., 14, 27.1 bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat /
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 3, 22.1 ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /
RCint, 4, 11.0 ayodhātuvacchodhanamāraṇametasya //
RCint, 6, 17.2 śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam //
RCint, 7, 66.2 maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet //
RCint, 7, 69.3 tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //
Rasendracūḍāmaṇi
RCūM, 8, 8.1 rasādisvedane mūṣānayane śodhane tathā /
RCūM, 15, 52.1 svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ /
Rasendrasārasaṃgraha
RSS, 1, 31.2 vāyasyāścānupūrvyaivaṃ mardanaṃ rasaśodhanam //
RSS, 1, 39.3 ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane //
RSS, 1, 125.2 āmonmanthanaśodhano viṣaharaḥ sūtācca vīryapradaḥ gaurīpuṣpabhavas tathā krimiharaḥ svarṇādhikaṃ vīryyakṛt //
RSS, 1, 245.1 hemādilauhakiṭṭāntaṃ śodhanaṃ māraṇaṃ śṛṇu /
RSS, 1, 377.3 apāmārgasya vā toyair vārddhakyabījaśodhanam //
RSS, 1, 379.2 mūlakvāthaiḥ kumāryāśca jaipālabījaśodhanam //
RSS, 1, 380.2 samūlottaravāruṇyā dhustūrabījaśodhanam //
RSS, 1, 381.2 gharmeṇa śodhanaṃ teṣāṃ na dadyātsaindhavaṃ tataḥ //
RSS, 1, 383.0 dhātrīphalarasenaiva mahākālasya śodhanam //
Rasādhyāya
RAdhy, 1, 26.2 dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ //
RAdhy, 1, 382.1 śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 4.0 pūrvaṃ rasasya śodhanam //
RAdhyṬ zu RAdhy, 42.2, 21.0 atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 12.0 tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 13.0 tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate //
RAdhyṬ zu RAdhy, 320.2, 8.0 atha gandhakaśodhanam //
RAdhyṬ zu RAdhy, 322.2, 3.0 iti gandhakaśodhanam prathamam //
RAdhyṬ zu RAdhy, 322.2, 4.0 atha dvitīyagandhakaśodhanam //
RAdhyṬ zu RAdhy, 324.2, 6.0 iti gandhakaśodhanaṃ dvitīyam //
RAdhyṬ zu RAdhy, 374.2, 11.0 atha tālakaśodhanam //
RAdhyṬ zu RAdhy, 383.2, 6.0 tataḥ payasā prakṣālyātape śoṣayitvā vaḍavāīkā nisāhāyāṃ vartayitvā tadrasena yāmadvayaṃ pūrvavat svedyāni evaṃ pañcabhiḥ śodhanaiḥ śuddhaharitālā nirviṣībhavati //
RAdhyṬ zu RAdhy, 383.2, 9.0 iti godantiharitālāyāḥ śodhanavidhiḥ //
RAdhyṬ zu RAdhy, 478.2, 44.0 tataḥ gandhakaśodhanaṃ dvidhā //
RAdhyṬ zu RAdhy, 478.2, 51.0 tataḥ tālakaśodhanam //
Rasārṇava
RArṇ, 5, 28.3 pañcaratnamidaṃ devi rasaśodhanajāraṇe //
RArṇ, 10, 60.1 vyomasattvādibījāni rasajāraṇaśodhane /
RArṇ, 11, 1.2 lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā /
RArṇ, 11, 210.1 śodhanaṃ sūtakasyādau grāsamānamataḥ param /
RArṇ, 17, 55.2 śatadhā śodhanenaiva bhavet kāñcanatārakam //
RArṇ, 17, 97.3 niṣeke kriyamāṇe tu jāyate śulvaśodhanam //
RArṇ, 17, 104.2 ekaviṃśativārāṇi vaṅgaśodhanamuttamam //
Ratnadīpikā
Ratnadīpikā, 1, 3.2 guṇo nirīkṣyate teṣu śodhanaṃ cātra kathyate //
Rājanighaṇṭu
RājNigh, Parp., 85.2 udarādhmānadoṣaghnī koṣṭhaśodhanakāriṇī //
RājNigh, Parp., 140.2 kaphamāndyāpahā caiva yuktyā pāradaśodhane //
RājNigh, Śālm., 118.2 praśastaṃ śodhanānāṃ ca balapuṣṭivivardhanam //
RājNigh, Kar., 30.1 śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ /
RājNigh, Āmr, 148.2 kaṇṭhaśodhanaparaṃ laghu hṛdyaṃ dīpanaṃ ca rucikṛj jaraṇaṃ ca //
RājNigh, 13, 77.2 śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam //
RājNigh, Pānīyādivarga, 101.2 viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ //
RājNigh, Pānīyādivarga, 133.1 vraṇaśodhanasaṃdhāne vraṇasaṃropaṇādiṣu /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.1, 2.0 saṃjātabubhukṣeṇa tu pīto jāṭharānalasya dīptatvācchodhanakāryam akurvāṇas tadyogyatāṃ cānutpādayannāśveva jarāmupaiti //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
Tantrāloka
TĀ, 1, 302.2 praveśo diksvarūpaṃ ca dehaprāṇādiśodhanam //
TĀ, 1, 315.1 śravaṇaṃ cābhyanujñānaṃ śodhanaṃ pātakacyutiḥ /
TĀ, 8, 435.1 śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam /
TĀ, 11, 85.2 śodhanaṃ bahudhā tattadbhogaprāptyekatānatā //
TĀ, 16, 169.1 aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt /
TĀ, 16, 180.2 vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā //
TĀ, 16, 180.2 vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā //
TĀ, 16, 190.1 śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā /
TĀ, 16, 303.1 karmaṇāṃ śodhanaṃ kāryaṃ bubhukṣorna śubhātmanām /
TĀ, 21, 58.1 prāyaścittaistathā dānaiḥ prāṇāyāmaiśca śodhanam /
TĀ, 26, 28.2 tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 5.1 kāyavākśodhanaṃ kṛtvā tataḥ puṣpaviśodhanam /
ToḍalT, Caturthaḥ paṭalaḥ, 30.2 māṃsaṃ mīnaṃ śodhayitvā mudrāśodhanamācaret //
Ānandakanda
ĀK, 1, 9, 1.4 śṛṇu pārvati yatnena saṃskāraṃ śodhanādikam //
ĀK, 1, 13, 17.1 atha vakṣye gandhakasya śodhanaṃ siddhidāyakam /
ĀK, 1, 15, 108.2 nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam //
ĀK, 1, 15, 434.2 jayākāṣṭhena dantānāṃ śodhanaṃ dantadārḍhyakṛt //
ĀK, 1, 15, 435.1 tailāktavijayākāṣṭhād rasajñāśodhanaṃ yadi /
ĀK, 1, 16, 2.2 aṅkolamūlaṃ vitṛṇaṃ kṛtvā saṃmārjya śodhanam //
ĀK, 1, 26, 84.1 dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane /
ĀK, 1, 26, 193.1 yatkṛtau sā tu mūṣā syāduttamā tāraśodhane /
ĀK, 2, 1, 81.2 tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā //
ĀK, 2, 1, 264.2 śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam //
ĀK, 2, 1, 312.1 udāvartakrimighnaṃ ca biḍavadvastraśodhanam /
ĀK, 2, 7, 111.1 drāvaṇaṃ śodhanaṃ devi māraṇaṃ nāgavaṅgayoḥ /
ĀK, 2, 7, 111.2 vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 37.2, 3.0 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 89.1 maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 yadyapi śuddhirasya pūrvaṃ kathitā tathāpi punaḥ śodhanamasya viṣanivṛttyarthaṃ kālimāpagamārthaṃ ca vihitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.2 ata evāmlena punaḥ śodhanamabhihitaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 śuddhaṃ śodhitaṃ jātyutkṛṣṭaṃ vā śodhanamasya pūrvaṃ kathitameva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 1.0 idānīṃ pratyekena śodhanamāraṇamāha athetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.3 rambhātoyena vā pācyaṃ ghasraṃ vimalaśodhanam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 1.0 adhunā abhrakaśodhanam āha kṛṣṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 14.0 śodhanaṃ cāha taṇḍulīyāmlayoriti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 1.0 samprati nīlāñjanaśodhanavidhim āha nīlāñjanamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 7.0 evaṃ nīlāñjanaśodhanaprakāreṇaivagairikādayo viśodhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 17.0 niścitamityanenānyat śodhanamapi nāpekṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 18.0 yatastantrāntareṣvapi nānāprakāreṇa śodhanamasti tasmādanenaivātra śodhanameteṣāṃ pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 18.0 yatastantrāntareṣvapi nānāprakāreṇa śodhanamasti tasmādanenaivātra śodhanameteṣāṃ pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 1.0 atha manaḥśilāśodhanamāha paced iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 1.0 idānīṃ tālakaśodhanaṃ prakaṭayannāha tālakamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 1.0 atha rasakaśodhanaṃ vyācaṣṭe naramūtrairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.0 ratnānāṃ śodhanamāraṇamapyāha tāvat pūrvaṃ vajrasya śodhanamāha kulatthaketi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.0 ratnānāṃ śodhanamāraṇamapyāha tāvat pūrvaṃ vajrasya śodhanamāha kulatthaketi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 14.0 etasya śodhanādikamapyāha kulatthetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 8.0 śarīrārogyatā lohasiddhiśca svarṇarajataśodhanakaraṇādikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 1.0 idānīṃ gandhakaśodhanaṃ darśayannāha lohapātre iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 8.0 evam iti grahaṇena śodhanāntaramapi darśitaṃ tadgranthāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 5.0 amlavargaiścetyatra cakāragrahaṇenānyacchodhanamanumīyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 4.0 ṭaṅkaṇaṃ saubhāgyakṣāram etasyāpi śodhanaṃ vihitaṃ tadbharjitameke bhāṣante //
Bhāvaprakāśa
BhPr, 6, 2, 12.2 pralepe pūtanā yojyā śodhanārthe 'mṛtā hitā //
BhPr, 6, 8, 134.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
BhPr, 7, 3, 4.2 evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //
BhPr, 7, 3, 47.2 dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //
BhPr, 7, 3, 80.1 yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe /
BhPr, 7, 3, 82.2 śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā //
BhPr, 7, 3, 111.2 atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate //
BhPr, 7, 3, 129.2 tacchodhanamṛte vyarthamanekamalamelanāt //
BhPr, 7, 3, 140.1 evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /
BhPr, 7, 3, 230.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
Gheraṇḍasaṃhitā
GherS, 1, 10.1 śodhanaṃ dṛḍhatā caiva sthairyaṃ dhairyaṃ ca lāghavam /
GherS, 1, 11.1 ṣaṭkarmaṇā śodhanaṃ ca āsanena bhaved dṛḍham /
GherS, 1, 30.1 athātaḥ sampravakṣyāmi jihvāśodhanakāraṇam /
Gorakṣaśataka
GorŚ, 1, 57.1 śodhanaṃ nāḍijālasya cālanaṃ candrasūryayoḥ /
GorŚ, 1, 100.2 nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 1.0 atha dhātuśodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 1.0 atha dhātuśodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 nāgavaṅgayor viśeṣeṇa śodhanamāha tadā viśuddhiḥ syāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 14.0 atha vaṅgaśodhanamāraṇānupānāśca viśeṣata ucyante //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 16.1 śubhalagnena yogena śodhanaṃ kārayedbhiṣak /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 17.0 iti vaṅgaśodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 54.1, 1.0 athopadhātuśodhanaṃ māraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 7.0 atha tāramākṣikaśodhanamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 1.0 atha tutthaśodhanaṃ viṣṭhayeti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.1 granthāntare caivaṃ śodhanam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 1.0 atha gairikakāsīsaṭaṅkaṇavarāṭakāśaṅkhatorīśodhanaṃ sugamam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.0 atha vajraśodhanaṃ vyāghrīkandaṃ guharīkandam iti śodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.0 atha vajraśodhanaṃ vyāghrīkandaṃ guharīkandam iti śodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 1.0 atha śeṣaratnaśodhanamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 1.0 atha śilājatuśodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 3.0 atha bhūmipatitasya śodhanaṃ mukhyam //
Haribhaktivilāsa
HBhVil, 1, 6.1 mantrādhikārī siddhyādiśodhanaṃ mantrasaṃskriyāḥ /
HBhVil, 2, 30.3 na māsatithivārādiśodhanaṃ sūryaparvaṇi //
HBhVil, 3, 175.2 tisras tu mṛttikā deyāḥ kṛtvā tu nakhaśodhanam //
HBhVil, 4, 71.3 tasyaivaṃ śodhanaṃ proktaṃ sāmānyadravyaśuddhikṛt //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 20.2 nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt //
HYP, Dvitīya upadeśaḥ, 23.1 karma ṣaṭkam idaṃ gopyaṃ ghaṭaśodhanakārakam /
HYP, Tṛtīya upadeshaḥ, 123.1 dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhane /
Kaiyadevanighaṇṭu
KaiNigh, 2, 58.1 kāśīśaṃ dhātukāśīśaṃ śodhanaṃ khecaraṃ tathā /
KaiNigh, 2, 81.2 śophadāhakṣataharo hitaḥ śodhanaropaṇe //
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 5.0 amunā virecanena uktaśodhanena sūtaḥ suviśuddho bhavet viśeṣaśuddho bhaved ityutthāpanam //
MuA zu RHT, 2, 21.1, 13.0 iti śrīmatkuralakulapayodhisudhākaramiśramaheśātmajacaturbhujamiśraviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ rasaśodhanātmako dvitīyo'vabodhaḥ //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 9, 2.2, 2.0 tasya bījasya viśuddhiḥ śodhanaṃ bahudhā bahuprakāraiḥ kṛtvā rasoparasadhātūnāṃ bahuvidhatvāt //
MuA zu RHT, 9, 6.2, 4.0 teṣāṃ pūtilohasaṃjñakānāṃ śodhanaṃ samyaṅmalāpanayanaṃ kāryamiti //
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
MuA zu RHT, 9, 9.2, 3.0 śodhanadrāvakāṇāṃ śodhanadrāvaṇavidhānam āha āsāmityādi //
MuA zu RHT, 9, 9.2, 3.0 śodhanadrāvakāṇāṃ śodhanadrāvaṇavidhānam āha āsāmityādi //
MuA zu RHT, 9, 10.2, 1.0 rasānāṃ krameṇa śodhanamāha svinnamityādi //
MuA zu RHT, 9, 13.2, 1.0 svarṇarūpyayoḥ śodhanamāha tanurityādi //
MuA zu RHT, 9, 14.2, 1.0 lohaśodhanamāha śudhyatītyādi //
MuA zu RHT, 9, 16.2, 1.0 sāmānyena sarvalohānāṃ śodhanamāraṇamāha sarva ityādi //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 19, 4.2, 1.0 kāyaśodhanamāha ādāvityādi //
MuA zu RHT, 19, 7.2, 3.0 śodhanāya cūrṇamāha pathyetyādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 39.2 itareṣām ahorātraṃ pañcagavyaṃ ca śodhanam //
ParDhSmṛti, 11, 56.1 daśasāhasram abhyastā gāyatrī śodhanaṃ paraṃ //
Rasakāmadhenu
RKDh, 1, 1, 32.2 dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //
RKDh, 1, 1, 100.4 darvikā yantrametaddhi gandhaśodhanasādhakam //
RKDh, 1, 2, 60.9 auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 67.2, 2.0 niryātanaṃ śodhanādyarthaṃ yat kadarthanamityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 21.0 atra rasoparasānāṃ śodhanaṃ tu sūryāvartādigaṇena kuryāt //
Rasasaṃketakalikā
RSK, 2, 24.2 sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param //
Rasataraṅgiṇī
RTar, 2, 52.2 malavichittaye yattu śodhanaṃ tadihocyate //
RTar, 4, 5.2 dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //
RTar, 4, 39.2 darvikāyantram etaddhi gandhaśodhanasādhakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 23.2 tīrthasevāsamaṃ nāsti svaśarīrasya śodhanam //
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 9, 26.6 iti nityajvaraśodhanapattrikā /
Yogaratnākara
YRā, Dh., 48.3 śodhanaṃ pāṇḍurogaghnaṃ krimighnaṃ lekhanaṃ himam //
YRā, Dh., 171.2 atastaddoṣaśāntyarthaṃ śodhanaṃ kathyate yathā //
YRā, Dh., 183.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
YRā, Dh., 219.1 śubhe'hani prakartavya ārambho rasaśodhane /
YRā, Dh., 316.2 maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet //