Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaprakāśasudhākara
Rājanighaṇṭu
Bhāvaprakāśa

Carakasaṃhitā
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 15.1 sastambhakaṇḍūrukśophān abhyajya gudakīlakān /
AHS, Cikitsitasthāna, 12, 36.1 kṛmiślīpadaśophāṃśca paraṃ caitad rasāyanam /
AHS, Kalpasiddhisthāna, 5, 44.2 tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca //
AHS, Utt., 16, 50.1 tat sekenopadehāśrukaṇḍūśophāṃśca nāśayet /
AHS, Utt., 25, 32.1 sthirān mandarujaḥ śophān snehair vātakaphāpahaiḥ /
Suśrutasaṃhitā
Su, Sū., 46, 245.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /
Su, Ka., 3, 8.1 majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān /
Su, Utt., 22, 18.2 doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṃsi tathaiva śophān //
Su, Utt., 24, 17.3 kāsāgnisādaśophāṃśca vṛddhāḥ kurvanti pīnasāḥ //
Rasaprakāśasudhākara
RPSudh, 3, 45.1 kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /
Rājanighaṇṭu
RājNigh, Mūl., 54.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikṛcchraśophān /
Bhāvaprakāśa
BhPr, 6, 2, 226.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /