Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 5, 11.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāha kṛtsno hy eṣa ātmā yad bṛhatī tasmād bṛhatīm evābhisaṃpādayet //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
Aitareyabrāhmaṇa
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 5, 25, 16.0 bhadrā ca kalyāṇī ca bhadrā tat somaḥ kalyāṇī tat paśavaḥ //
AB, 5, 25, 16.0 bhadrā ca kalyāṇī ca bhadrā tat somaḥ kalyāṇī tat paśavaḥ //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
Atharvaveda (Paippalāda)
AVP, 4, 10, 8.1 yad varco gavi kalyāṇe yad vā sūyavase tṛṇe /
AVP, 4, 22, 6.1 hā hai kalyāṇi subhage pṛśniparṇy anāture /
AVP, 12, 10, 7.1 vaśaṃ kṛṇvānā vaśinīyam āgan padaṃ kalyāṇy avapaśyamānā /
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 12.1 nāsya jāyā śatavāhī kalyāṇī talpam ā śaye /
AVŚ, 5, 17, 18.1 nāsya dhenuḥ kalyāṇī nānaḍvānt sahate dhuram /
AVŚ, 6, 139, 3.1 saṃvananī samuṣyalā babhru kalyāṇi saṃ nuda /
AVŚ, 10, 8, 26.1 iyaṃ kalyāṇy ajarā martyasyāmṛtā gṛhe /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 22.1 oṣadhivibhāgas tu vibhavavatā kāryo 'bhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 2.4 yat kalyāṇaṃ vadati tad ātmane /
BĀU, 1, 3, 3.4 yat kalyāṇaṃ jighrati tad ātmane /
BĀU, 1, 3, 4.4 yat kalyāṇaṃ paśyati tad ātmane /
BĀU, 1, 3, 5.4 yat kalyāṇaṃ śṛṇoti tad ātmane /
BĀU, 1, 3, 6.4 yat kalyāṇaṃ saṃkalpayati tad ātmane /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 4.4 parāvada dviṣantaṃ ghorāṃ vācaṃ parāvadāthāsmabhyaṃ sumitryāṃ vācaṃ dundubhe kalyāṇīṃ kīrtim āvadeti /
Gopathabrāhmaṇa
GB, 1, 1, 32, 19.0 atho 'yaṃ mama kalyāṇaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 3.1 svaṃ kulaṃ prāptāṃ kalyāṇaśīlāḥ kalyāṇaprajāḥ samavajīrṇāḥ pratyavaropayantīha priyaṃ prajayā te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
JaimGS, 1, 22, 3.1 svaṃ kulaṃ prāptāṃ kalyāṇaśīlāḥ kalyāṇaprajāḥ samavajīrṇāḥ pratyavaropayantīha priyaṃ prajayā te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
JaimGS, 2, 5, 13.0 tān itaraḥ kalyāṇībhir vāgbhiḥ pratyāha //
Jaiminīyabrāhmaṇa
JB, 1, 17, 8.0 tasmād u kalyāṇīṃ jāyām iccheta kalyāṇe ma ātmā saṃbhavād iti //
JB, 1, 17, 8.0 tasmād u kalyāṇīṃ jāyām iccheta kalyāṇe ma ātmā saṃbhavād iti //
JB, 1, 163, 6.0 kalyāṇaṃ vai te nāmeti hovāca //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
JB, 1, 274, 8.0 rūpaṃ rūpaṃ vāva tatra kalyāṇam ājāyata ity etaddha tad vidvān uvāca //
JB, 3, 122, 6.0 atha ha sukanyā śāryātyā kalyāṇy āsa //
Kauśikasūtra
KauśS, 2, 6, 14.0 utkucatīṣu kalyāṇam //
KauśS, 3, 3, 9.0 tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ //
KauśS, 5, 1, 8.0 ākṛtiloṣṭavalmīkau kalyāṇam //
KauśS, 5, 1, 12.0 prācīnam apakṣipantyāṃ kalyāṇam //
KauśS, 10, 4, 8.0 sujyaiṣṭhya iti kalyāṇanāmānaṃ brāhmaṇāyanam upastha upaveśayati //
Kauṣītakibrāhmaṇa
KauṣB, 4, 8, 9.0 pūrvapakṣe nakṣatram udīkṣya yasmin kalyāṇe nakṣatre kāmayeta tasmin yajeta //
Khādiragṛhyasūtra
KhādGS, 1, 2, 22.0 prapadaṃ japitvopatāmya kalyāṇaṃ dhyāyan vairūpākṣam ārabhyocchvaset //
KhādGS, 3, 5, 19.0 upatāmya kalyāṇaṃ dhyāyannabhiparyāvartamāno japet amīmadanta pitaro yathābhāgamāvṛṣāyiṣateti //
Kāṭhakasaṃhitā
KS, 12, 10, 65.0 atho yainam asau vāg aślīlam abhivadati sainaṃ punaḥ kalyāṇam abhivadati //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 9, 8.0 sainaṃ punaḥ kalyāṇaṃ vadati //
Pañcaviṃśabrāhmaṇa
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
Taittirīyasaṃhitā
TS, 7, 1, 6, 6.1 kalyāṇī rūpasamṛddhā sā syāt /
Vasiṣṭhadharmasūtra
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 36.2 idam ahaṃ māṃ kalyāṇyai kīrtyai svargāya lokāyāmṛtatvāya dadāmīti //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 14.1 abhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 1.1 udagayana āpūryamāṇapakṣe kalyāṇe nakṣatre caulakarmopanayanagodānavivāhāḥ //
ĀśvGS, 1, 8, 6.1 kalyāṇeṣu deśavṛkṣacatuṣpatheṣu mā vidan paripanthina iti japet //
ĀśvGS, 1, 23, 21.1 kalyāṇaiḥ saha samprayogaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 8, 11.2 sā yady apuruṣābhivītā prācīyāt tatra vidyād arātsīd ayaṃ yajamānaḥ kalyāṇaṃ lokam ajaiṣīd iti /
ŚBM, 4, 6, 9, 19.2 kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 5, 4, 4, 14.2 bahukāra śreyaskara bhūyaskareti ya evaṃnāmā bhavati kalyāṇam evaitan mānuṣyai vāco vadati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 7, 4.0 kalyāṇīṃ vācaṃ prabrūyāt //
Ṛgveda
ṚV, 1, 31, 9.2 tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe //
ṚV, 3, 53, 6.1 apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te /
ṚV, 4, 58, 8.1 abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim /
ṚV, 10, 30, 5.1 yābhiḥ somo modate harṣate ca kalyāṇībhir yuvatibhir na maryaḥ /
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
Aṣṭasāhasrikā
ASāh, 1, 21.11 atha cetsubhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.6 imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 3, 31.9 arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Śār., 4, 36.2 tatra śuddhamadoṣamākhyātaṃ kalyāṇāṃśatvāt rājasaṃ sadoṣamākhyātaṃ roṣāṃśatvāt tāmasamapi sadoṣamākhyātaṃ mohāṃśatvāt /
Ca, Śār., 4, 37.8 ityenaṃ śuddhasya sattvasya saptavidhaṃ bhedāṃśaṃ vidyāt kalyāṇāṃśatvāt tatsaṃyogāttu brāhmamatyantaśuddhaṃ vyavasyet //
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Lalitavistara
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 7, 96.6 sadevakasya lokasya hitāya sukhāya dharmaṃ deśayiṣyati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam /
LalVis, 7, 96.6 sadevakasya lokasya hitāya sukhāya dharmaṃ deśayiṣyati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam /
LalVis, 7, 96.6 sadevakasya lokasya hitāya sukhāya dharmaṃ deśayiṣyati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam /
LalVis, 12, 98.1 yaiḥ pāpamitra parivarjita dīrgharātraṃ kalyāṇamitraratanaiśca parigṛhītāḥ /
Mahābhārata
MBh, 1, 9, 13.2 samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase //
MBh, 1, 27, 24.2 vinatā nāma kalyāṇī putrakāmā yaśasvinī //
MBh, 1, 38, 8.4 narāḥ sukṛtakalyāṇā ātmanaḥ priyakāṅkṣiṇaḥ //
MBh, 1, 57, 57.2 saṃgamaṃ mama kalyāṇi kuruṣvetyabhyabhāṣata /
MBh, 1, 60, 57.2 kalyāṇaguṇasampannā sarvalakṣaṇapūjitā //
MBh, 1, 65, 22.2 śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tacchṛṇu //
MBh, 1, 67, 1.2 suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase /
MBh, 1, 67, 14.15 idaṃ nārhasi kalyāṇi kṛpaṇatvaṃ varānane /
MBh, 1, 68, 9.71 gantuṃ necchati kalyāṇī tasmāt tāta vahasva vai /
MBh, 1, 68, 18.4 nābhijānāmi kalyāṇi tvayā saha samāgamam //
MBh, 1, 68, 25.2 kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ //
MBh, 1, 69, 25.6 kalyāṇaṃ sākṣiṇaṃ tasmāt kartum arhasi dharmataḥ /
MBh, 1, 72, 7.4 na mām arhasi kalyāṇi vaktum evaṃ śucismite //
MBh, 1, 73, 23.11 tasmād api bhayaṃ me 'dya tasmāt kalyāṇi nārhasi /
MBh, 1, 77, 18.2 yathā vadasi kalyāṇi mamāpyetaddhi kāṅkṣitam /
MBh, 1, 92, 4.3 karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam //
MBh, 1, 92, 6.3 na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam /
MBh, 1, 92, 11.1 snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham /
MBh, 1, 93, 1.3 śaśāpa yasmāt kalyāṇi sa vasūṃścārudarśane /
MBh, 1, 96, 53.101 sā sādhu vraja kalyāṇi na māṃ bhīṣmo dahed balāt /
MBh, 1, 96, 53.106 srajaṃ gṛhāṇa kalyāṇi na no vairaṃ prasañjaya /
MBh, 1, 96, 55.2 vicitravīryaṃ kalyāṇaṃ pūjayāmāsatustu te /
MBh, 1, 99, 15.4 bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati //
MBh, 1, 99, 47.3 garbhaṃ dhāraya kalyāṇi devarasya mahātmanaḥ //
MBh, 1, 102, 20.5 subalasya ca kalyāṇīṃ gāndhārādhipateḥ sutām /
MBh, 1, 110, 14.2 nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayostayoḥ //
MBh, 1, 111, 36.1 tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt /
MBh, 1, 113, 2.2 yathā tvayoktaṃ kalyāṇi sa hyāsīd amaropamaḥ //
MBh, 1, 114, 24.5 udarkastava kalyāṇi tuṣṭo devagaṇeśvaraḥ /
MBh, 1, 115, 9.3 anugṛhṇīṣva kalyāṇi madrarājasutām api /
MBh, 1, 115, 10.2 matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam /
MBh, 1, 116, 30.66 anujñātāsi kalyāṇi tridive saṃgamo 'stu te /
MBh, 1, 117, 3.6 śukaḥ paramakalyāṇo girā samabhibhāṣata //
MBh, 1, 119, 38.63 maivaṃ vadasva kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 119, 43.117 mā maivaṃ vada kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 145, 6.3 na cāśito 'sau bhavati kalyāṇānnabhṛtaḥ purā /
MBh, 1, 145, 11.2 uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ //
MBh, 1, 145, 29.3 upasthitaṃ tu kalyāṇi yatheṣṭam anubhūyatām /
MBh, 1, 146, 34.1 na cāpyadharmaḥ kalyāṇa bahupatnīkatā nṛṇām /
MBh, 1, 146, 36.5 maivaṃ vada sukalyāṇi tiṣṭha gehe sumadhyame /
MBh, 1, 158, 39.2 yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati //
MBh, 1, 160, 32.1 tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ /
MBh, 1, 160, 32.1 tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ /
MBh, 1, 161, 3.1 athābabhāṣe kalyāṇī vācā madhurayā nṛpam /
MBh, 1, 161, 12.4 na tvāṃ dṛṣṭvā punar anyāṃ draṣṭuṃ kalyāṇi rocaye /
MBh, 1, 161, 12.12 upaśāmaya kalyāṇi ātmadānena bhāvini //
MBh, 1, 162, 6.2 uvāca cainaṃ kalyāṇyā vācā madhurayotthitam /
MBh, 1, 165, 22.2 hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī //
MBh, 1, 165, 30.2 na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate /
MBh, 1, 188, 22.41 vada kalyāṇi bhadraṃ te yathā tvaṃ manasecchasi /
MBh, 1, 191, 11.2 tānyāpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam //
MBh, 1, 208, 11.2 babhūva nārī kalyāṇī sarvābharaṇabhūṣitā /
MBh, 1, 208, 13.1 kā vai tvam asi kalyāṇi kuto vāsi jalecarī /
MBh, 1, 209, 5.2 satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām //
MBh, 1, 211, 23.1 sa tvam arjuna kalyāṇīṃ prasahya bhaginīṃ mama /
MBh, 1, 212, 1.351 yojayitvā rathavaraṃ kalyāṇair abhibhāṣya tām /
MBh, 1, 212, 1.353 kṣipram ādāya kalyāṇī subhadrārjunam abravīt /
MBh, 1, 224, 27.1 suvratāpi hi kalyāṇī sarvalokapariśrutā /
MBh, 2, 5, 90.2 caityāṃśca vṛkṣān kalyāṇān brāhmaṇāṃśca namasyasi /
MBh, 2, 16, 51.2 kāmayā brūhi kalyāṇi devatā pratibhāsi me //
MBh, 2, 25, 9.2 upāvartasva kalyāṇa paryāptam idam acyuta //
MBh, 2, 52, 34.2 kalyāṇamanasaścaiva brāhmaṇān svasti vācya ca //
MBh, 2, 62, 14.2 uktavān asmi kalyāṇi dharmasya tu parāṃ gatim /
MBh, 2, 62, 18.1 kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhṛśam /
MBh, 2, 69, 6.1 iha vatsyati kalyāṇī satkṛtā mama veśmani /
MBh, 2, 69, 11.1 eṣa vai sarvakalyāṇaḥ samādhistava bhārata /
MBh, 2, 70, 19.2 manye 'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi //
MBh, 3, 13, 87.2 paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā //
MBh, 3, 32, 14.1 ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca /
MBh, 3, 32, 19.2 aśaṅkamānaḥ kalyāṇi so 'mutrānantyam aśnute //
MBh, 3, 52, 21.2 nalaṃ māṃ viddhi kalyāṇi devadūtam ihāgatam //
MBh, 3, 57, 9.2 sūtam ānaya kalyāṇi mahat kāryam upasthitam //
MBh, 3, 59, 3.3 sāntvayāmāsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām //
MBh, 3, 59, 7.1 damayantyapi kalyāṇī nidrayāpahṛtā tataḥ /
MBh, 3, 61, 14.2 kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha //
MBh, 3, 61, 20.2 tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa //
MBh, 3, 61, 39.2 śaraṇya bahukalyāṇa namas te 'stu mahīdhara //
MBh, 3, 61, 69.2 asyā nu nadyāḥ kalyāṇi vada satyam anindite //
MBh, 3, 61, 87.1 udarkas tava kalyāṇi kalyāṇo bhavitā śubhe /
MBh, 3, 61, 87.1 udarkas tava kalyāṇi kalyāṇo bhavitā śubhe /
MBh, 3, 61, 90.2 patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam //
MBh, 3, 61, 90.2 patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam //
MBh, 3, 61, 113.1 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane /
MBh, 3, 61, 114.2 devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 61, 116.2 tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 61, 121.2 sārthavāhaḥ śucir nāma śṛṇu kalyāṇi madvacaḥ //
MBh, 3, 62, 35.1 vasasva mayi kalyāṇi prītir me tvayi vartate /
MBh, 3, 66, 1.3 suteyaṃ tasya kalyāṇī damayantīti viśrutā //
MBh, 3, 66, 2.2 bhāryeyaṃ tasya kalyāṇī puṇyaślokasya dhīmataḥ //
MBh, 3, 66, 24.2 vidhinā pareṇa kalyāṇī damayantī viśāṃ pate //
MBh, 3, 72, 5.3 damayantyapi kalyāṇī prāsādasthānvavaikṣata //
MBh, 3, 75, 1.2 na mām arhasi kalyāṇa pāpena pariśaṅkitum /
MBh, 3, 94, 23.2 dāśīśataṃ ca kalyāṇīm upatasthur vaśānugāḥ //
MBh, 3, 97, 18.2 tuṣṭo 'ham asmi kalyāṇi tava vṛttena śobhane /
MBh, 3, 114, 9.1 tataḥ kalyāṇarūpābhir vāgbhis te rudram astuvan /
MBh, 3, 122, 11.3 tām ābabhāṣe kalyāṇīṃ sā cāsya na śṛṇoti vai //
MBh, 3, 123, 5.2 kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane //
MBh, 3, 123, 8.2 tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam //
MBh, 3, 124, 3.2 upopaviṣṭaḥ kalyāṇīḥ kathāś cakre mahāmanāḥ //
MBh, 3, 131, 13.2 bahukalyāṇasaṃyuktaṃ bhāṣase vihagottama /
MBh, 3, 138, 11.1 tathā kalyāṇaśīlas tvaṃ brāhmaṇeṣu mahātmasu /
MBh, 3, 141, 8.3 vrajatyeva hi kalyāṇī śvetavāhadidṛkṣayā //
MBh, 3, 183, 8.1 tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām /
MBh, 3, 184, 9.1 dhenuṃ dattvā suvratāṃ sādhudohāṃ kalyāṇavat sāmapalāyinīṃ ca /
MBh, 3, 190, 54.2 taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate /
MBh, 3, 191, 23.1 tasmāt kalyāṇavṛttaḥ syād atyantāya naro bhuvi /
MBh, 3, 222, 51.2 ekāhaṃ vedmi kalyāṇi pāṇḍavānāṃ yaśasvinām //
MBh, 3, 245, 25.2 prādurbhavati tadyogāt kalyāṇamatir eva saḥ //
MBh, 3, 251, 4.2 tāṃ samācakṣva kalyāṇīṃ yadi syācchaibya mānuṣī //
MBh, 3, 275, 21.2 uvāca vākyaṃ kalyāṇī rāmaṃ pṛthulavakṣasam //
MBh, 3, 277, 34.2 tathā tvam api kalyāṇi gadato me vacaḥ śṛṇu //
MBh, 3, 281, 5.2 tat svaptum icche kalyāṇi na sthātuṃ śaktir asti me //
MBh, 3, 283, 15.1 tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā /
MBh, 3, 287, 29.1 evaṃ prāpsyasi kalyāṇi kalyāṇam anaghe dhruvam /
MBh, 3, 289, 14.1 varān vṛṇīṣva kalyāṇi durāpān mānuṣair iha /
MBh, 4, 3, 19.2 kalyāṇaṃ bhāṣase kṛṣṇe kule jātā yathā vadet /
MBh, 4, 3, 19.5 kuryāstathā tva kalyāṇi lakṣayeyur na te yathā /
MBh, 4, 14, 10.3 pānam ānaya kalyāṇi pipāsā māṃ prabādhate //
MBh, 4, 18, 5.1 kalyāṇarūpā sairandhrī ballavaścātisundaraḥ /
MBh, 4, 20, 4.2 tanme dahati kalyāṇi hṛdi śalyam ivārpitam /
MBh, 4, 20, 5.2 śṛṇuyād yadi kalyāṇi kṛtsnaṃ jahyāt sa jīvitam //
MBh, 4, 20, 12.2 tathā tvam api kalyāṇi sarvaiḥ samuditā guṇaiḥ //
MBh, 4, 21, 5.2 kuryāstathā tvaṃ kalyāṇi yathā saṃnihito bhavet //
MBh, 4, 21, 24.2 upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt //
MBh, 4, 23, 21.3 yā tvaṃ vasasi kalyāṇi sadā kanyāpure sukham //
MBh, 4, 23, 23.2 bṛhannaḍāpi kalyāṇi duḥkham āpnotyanuttamam /
MBh, 4, 30, 11.1 sarvapārasavaṃ varma kalyāṇapaṭalaṃ dṛḍham /
MBh, 5, 8, 9.1 sa tatra viṣayair yuktaḥ kalyāṇair atimānuṣaiḥ /
MBh, 5, 8, 12.2 satyavāg bhava kalyāṇa varo vai mama dīyatām /
MBh, 5, 15, 7.1 bhaktaṃ māṃ bhaja kalyāṇi kim icchasi manasvini /
MBh, 5, 15, 7.2 tava kalyāṇi yat kāryaṃ tat kariṣye sumadhyame //
MBh, 5, 30, 4.1 āpto dūtaḥ saṃjaya supriyo 'si kalyāṇavāk śīlavān dṛṣṭimāṃśca /
MBh, 5, 30, 33.1 kaccid vṛttiṃ śvaśureṣu bhadrāḥ kalyāṇīṃ vartadhvam anṛśaṃsarūpām /
MBh, 5, 30, 35.2 kalyāṇā vaḥ santu patayo 'nukūlā yūyaṃ patīnāṃ bhavatānukūlāḥ //
MBh, 5, 34, 74.1 abhyāvahati kalyāṇaṃ vividhā vāk subhāṣitā /
MBh, 5, 36, 19.1 na śraddadhāti kalyāṇaṃ parebhyo 'pyātmaśaṅkitaḥ /
MBh, 5, 75, 3.1 yathā cātmani kalyāṇaṃ saṃbhāvayasi pāṇḍava /
MBh, 5, 81, 10.2 agniṃ pradakṣiṇaṃ kṛtvā paśyan kalyāṇam agrataḥ //
MBh, 5, 84, 15.1 svalaṃkṛtāśca kalyāṇyaḥ pādair eva sahasraśaḥ /
MBh, 5, 84, 16.2 draṣṭuṃ kanyāśca kalyāṇyastāśca yāsyantyanāvṛtāḥ //
MBh, 5, 85, 15.1 āśaṃsamānaḥ kalyāṇaṃ kurūn abhyeti keśavaḥ /
MBh, 5, 88, 36.2 vṛttaṃ kalyāṇavṛttasya pūjayanti mahātmanaḥ //
MBh, 5, 88, 44.2 īśvarī sarvakalyāṇī draupadī katham acyuta //
MBh, 5, 88, 91.2 īśvarī sarvakalyāṇī bhartrā paramapūjitā //
MBh, 5, 89, 30.1 yaḥ kalyāṇaguṇāñ jñātīnmohāl lobhād didṛkṣate /
MBh, 5, 116, 16.1 tathā tu bahukalyāṇam uktavantaṃ narādhipam /
MBh, 5, 131, 6.3 manaḥ kṛtvā sukalyāṇaṃ mā bhaistvaṃ pratisaṃstabha //
MBh, 5, 135, 11.2 brūyā mādhava kalyāṇīṃ kṛṣṇāṃ kṛṣṇa yaśasvinīm //
MBh, 5, 151, 14.2 yat pāpaṃ yanna kalyāṇaṃ sarvaṃ tasmin pratiṣṭhitam //
MBh, 5, 174, 6.2 tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā /
MBh, 5, 188, 14.1 yathoktam eva kalyāṇi sarvam etad bhaviṣyati /
MBh, 6, 4, 19.1 kalyāṇavācaḥ śakunā rājahaṃsāḥ śukāḥ krauñcāḥ śatapatrāśca yatra /
MBh, 6, BhaGī 6, 40.3 na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati //
MBh, 7, 61, 30.2 pretyabhāve ca kalyāṇaṃ prasādaṃ pratipadyate //
MBh, 7, 170, 30.2 kalyāṇavṛtta ācāryo mayā yudhi nipātitaḥ //
MBh, 8, 26, 55.1 kalyāṇavṛttaḥ satataṃ hi rājan vaicitravīryasya suto mamāsīt /
MBh, 8, 48, 4.1 anvāśiṣma vayam arjuna tvayi yiyāsavo bahu kalyāṇam iṣṭam /
MBh, 9, 22, 7.2 caturbhir nijaghānāśvān kalyāṇān kṛtavarmaṇaḥ //
MBh, 9, 41, 36.2 śoṇitaṃ vaha kalyāṇi rakṣogrāmaṇisaṃmatam //
MBh, 9, 42, 9.1 kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hyayam /
MBh, 9, 45, 2.2 yābhir vyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ //
MBh, 9, 47, 8.1 uvāca niyamajñā ca kalyāṇī sā priyaṃvadā /
MBh, 9, 47, 12.2 yadartham ayam ārambhastava kalyāṇi hṛdgataḥ //
MBh, 9, 47, 15.2 devatvaṃ yānti kalyāṇi śṛṇu cedaṃ vaco mama //
MBh, 9, 47, 17.1 āmantrya tāṃ tu kalyāṇīṃ tato japyaṃ jajāpa saḥ /
MBh, 9, 47, 31.2 arundhatyapi kalyāṇī taponityābhavat tadā //
MBh, 9, 47, 43.2 varaṃ vṛṇīṣva kalyāṇi yat te 'bhilaṣitaṃ hṛdi //
MBh, 9, 47, 49.1 viśeṣaṃ tava kalyāṇi prayacchāmi varaṃ vare /
MBh, 9, 47, 50.1 tasya cāhaṃ prasādena tava kalyāṇi tejasā /
MBh, 9, 51, 5.1 subhrūḥ sā hyatha kalyāṇī puṇḍarīkanibhekṣaṇā /
MBh, 9, 62, 57.3 uktavatyasi kalyāṇi na ca te tanayaiḥ śrutam //
MBh, 9, 62, 59.2 evaṃ viditvā kalyāṇi mā sma śoke manaḥ kṛthāḥ /
MBh, 9, 63, 37.2 vināśaṃ yāsyati kṣipraṃ kalyāṇī pṛthulocanā //
MBh, 10, 5, 4.2 diṣṭam utsṛjya kalyāṇaṃ karoti bahupāpakam //
MBh, 10, 5, 8.1 sa kalyāṇe matiṃ kṛtvā niyamyātmānam ātmanā /
MBh, 10, 11, 19.1 droṇaputraḥ sa kalyāṇi vanaṃ dūram ito gataḥ /
MBh, 11, 12, 15.2 pasparśa gātraiḥ prarudan sugātrān āśvāsya kalyāṇam uvāca cainān //
MBh, 12, 7, 13.1 bahu kalyāṇam icchanta īhante pitaraḥ sutān /
MBh, 12, 9, 25.2 nākalyāṇaṃ na kalyāṇaṃ cintayann ubhayostayoḥ //
MBh, 12, 15, 37.1 na brahmacāryadhīyīta kalyāṇī gaur na duhyate /
MBh, 12, 19, 20.1 kalyāṇagocaraṃ kṛtvā manastṛṣṇāṃ nigṛhya ca /
MBh, 12, 39, 5.2 upatiṣṭhasi kalyāṇi maharṣīn iva gautamī //
MBh, 12, 49, 11.1 tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapo'nvitam /
MBh, 12, 63, 26.2 mahāśrayaṃ bahukalyāṇarūpaṃ kṣātraṃ dharmaṃ netaraṃ prāhur āryāḥ //
MBh, 12, 84, 24.1 evam alpaśruto mantrī kalyāṇābhijano 'pyuta /
MBh, 12, 93, 11.1 athādadānaḥ kalyāṇam anasūyur jitendriyaḥ /
MBh, 12, 94, 32.1 yaḥ kalyāṇaguṇāñ jñātīn dveṣānnaivābhimanyate /
MBh, 12, 105, 41.1 dharmam eke 'bhipadyante kalyāṇābhijanā narāḥ /
MBh, 12, 109, 13.2 na cānyad api kalyāṇaṃ pāratraṃ samudāhṛtam //
MBh, 12, 146, 13.1 bahu kalyāṇam icchanta īhante pitaraḥ sutān /
MBh, 12, 148, 23.1 kalyāṇam anumantavyaṃ puruṣeṇa bubhūṣatā /
MBh, 12, 148, 33.2 kalyāṇam ācarann evaṃ sarvaṃ pāpaṃ vyapohati //
MBh, 12, 156, 15.1 kalyāṇaṃ kurute gāḍhaṃ hrīmānna ślāghate kvacit /
MBh, 12, 162, 12.2 suhṛdaścaiva kalyāṇān āśu tyajati kilbiṣī //
MBh, 12, 165, 4.1 kva te nivāsaḥ kalyāṇa kiṃgotrā brāhmaṇī ca te /
MBh, 12, 203, 10.3 arhastvam asi kalyāṇa vārṣṇeyaṃ śṛṇu yat param //
MBh, 12, 217, 34.1 kalyāṇī rūpasampannā durbhagā śakra dṛśyate /
MBh, 12, 219, 6.2 dhyātavyaṃ manasā hṛdyaṃ kalyāṇaṃ saṃvijānatā //
MBh, 12, 223, 10.1 kalyāṇaṃ kurute bāḍhaṃ pāpam asminna vidyate /
MBh, 12, 279, 16.2 kalyāṇaṃ yadi vā pāpaṃ na tu nāśo 'sya vidyate //
MBh, 12, 283, 24.2 dharmārthaṃ nyāyam utsṛjya na tat kalyāṇam ucyate //
MBh, 12, 283, 30.2 nānṛtaṃ caiva bhavati tadā kalyāṇam ṛcchati //
MBh, 12, 288, 23.1 na tathā vaktum icchanti kalyāṇān puruṣe guṇān /
MBh, 12, 347, 3.1 api tvam asi kalyāṇi devatātithipūjane /
MBh, 12, 349, 8.2 aho kalyāṇavṛttastvaṃ sādhusajjanavatsalaḥ /
MBh, 13, 2, 45.1 niṣkrānte mayi kalyāṇi tathā saṃnihite 'naghe /
MBh, 13, 2, 52.2 tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara //
MBh, 13, 4, 25.2 jananyāstava kalyāṇi mā bhūd vai praṇayo 'nyathā //
MBh, 13, 4, 27.2 pariṣvajethāḥ kalyāṇi tata iṣṭam avāpsyathaḥ //
MBh, 13, 11, 13.2 vasāmi nārīṣu pativratāsu kalyāṇaśīlāsu vibhūṣitāsu //
MBh, 13, 16, 14.2 bhūrikalyāṇada vibho purusatya namo 'stu te //
MBh, 13, 17, 19.1 pavitraṃ maṅgalaṃ puṇyaṃ kalyāṇam idam uttamam /
MBh, 13, 28, 14.1 brūhi rāsabhi kalyāṇi mātā me yena dūṣitā /
MBh, 13, 58, 18.2 yat kariṣyasi kalyāṇaṃ tat tvā lokeṣu dhāsyati //
MBh, 13, 70, 32.1 dattvā dhenuṃ suvratāṃ kāṃsyadohāṃ kalyāṇavatsām apalāyinīṃ ca /
MBh, 13, 72, 42.1 dattvā dhenuṃ suvratāṃ sādhuvatsāṃ kalyāṇavṛttām apalāyinīṃ ca /
MBh, 13, 124, 3.1 kena vṛttena kalyāṇi samācāreṇa kena vā /
MBh, 13, 125, 35.1 pāpān vivardhato dṛṣṭvā kalyāṇāṃścāvasīdataḥ /
MBh, 13, 126, 28.2 tvam evārhasi kalyāṇa vaktuṃ vahner vinirgamam //
MBh, 13, 131, 51.1 brāhmaḥ svabhāvaḥ kalyāṇi samaḥ sarvatra me matiḥ /
MBh, 13, 132, 28.3 svargaṃ gacchanti kalyāṇi tanme kīrtayataḥ śṛṇu //
MBh, 13, 133, 48.2 śrutaṃ prajñānugaṃ cāsya kalyāṇam upajāyate //
MBh, 14, 4, 5.2 viṃśasya putraḥ kalyāṇo viviṃśo nāma bhārata //
MBh, 14, 14, 10.1 tathā bhagavatā citraṃ kalyāṇaṃ bahu bhāṣitam /
MBh, 14, 56, 3.1 diṣṭyā tvam asi kalyāṇa ṣaṣṭhe kāle mamāntikam /
MBh, 14, 58, 12.3 babhau paramakalyāṇo mahastasya mahāgireḥ //
MBh, 14, 62, 7.2 anubandhe ca kalyāṇaṃ yad vaco brahmavādinaḥ //
MBh, 14, 93, 47.2 kalyāṇavṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 93, 47.2 kalyāṇavṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi //
MBh, 18, 3, 22.2 upasevantu kalyāṇaṃ virajo'mbaravāsasaḥ //
Manusmṛti
ManuS, 8, 91.1 eko 'ham asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase /
Rāmāyaṇa
Rām, Ay, 1, 18.1 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ /
Rām, Ay, 2, 18.2 bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te //
Rām, Ay, 4, 40.1 kalyāṇe bata nakṣatre mayi jāto 'si putraka /
Rām, Ay, 9, 41.1 gatodake setubandho na kalyāṇi vidhīyate /
Rām, Ay, 10, 7.1 yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu /
Rām, Ay, 10, 7.2 bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi /
Rām, Ay, 23, 26.1 yāte ca mayi kalyāṇi vanaṃ muniniṣevitam /
Rām, Ay, 26, 15.1 pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā /
Rām, Ay, 40, 7.1 sa hi kalyāṇacāritraḥ kaikeyyānandavardhanaḥ /
Rām, Ay, 48, 13.1 bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā /
Rām, Ay, 48, 27.2 kalyāṇāni samādhatte na pāpe kurute manaḥ //
Rām, Ay, 57, 4.1 yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham /
Rām, Ay, 83, 12.2 sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat //
Rām, Ay, 89, 11.2 adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ //
Rām, Ay, 108, 9.1 kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā /
Rām, Ay, 108, 9.1 kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā /
Rām, Ār, 43, 17.1 kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ /
Rām, Ār, 44, 30.2 ekā carasi kalyāṇi ghorān rākṣasasevitān //
Rām, Ār, 45, 38.2 kalyāṇavṛttāṃ rāmasya yo bhāryāṃ hartum icchasi //
Rām, Ār, 50, 15.1 tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca /
Rām, Ār, 71, 5.1 pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam /
Rām, Ki, 66, 28.1 tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ /
Rām, Su, 31, 7.2 vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇyarundhatī //
Rām, Su, 32, 6.1 kalyāṇī bata gātheyaṃ laukikī pratibhāti me /
Rām, Su, 34, 17.2 kaccit kalyāṇamitraśca mitraiścāpi puraskṛtaḥ //
Rām, Su, 53, 18.2 na naśiṣyati kalyāṇī nāgnir agnau pravartate //
Rām, Yu, 23, 23.1 kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu /
Rām, Yu, 24, 13.1 śokaste vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam /
Rām, Yu, 79, 7.1 kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā /
Rām, Yu, 114, 2.1 kalyāṇī bata gātheyaṃ laukikī pratibhāti me /
Saundarānanda
SaundĀ, 16, 39.2 āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 21.1 bhaktyā kalyāṇamitrāṇi sevetetaradūragaḥ /
AHS, Śār., 1, 23.2 tataḥ puṣpekṣaṇād eva kalyāṇadhyāyinī tryaham //
AHS, Cikitsitasthāna, 17, 14.1 dhānvantaraṃ mahātiktaṃ kalyāṇam abhayāghṛtam /
AHS, Kalpasiddhisthāna, 6, 5.1 atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ /
Bodhicaryāvatāra
BoCA, 5, 102.1 sadā kalyāṇamitraṃ ca jīvitārthe'pi na tyajet /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 25.1 evaṃ caiva ca kalyāṇi pitā vijñāpyatām iti /
BKŚS, 14, 82.2 apṛcchad api kalyāṇi kuśalī vegavān iti //
BKŚS, 18, 563.2 kalyāṇaṃ kāñcanaṃ cāsminn asmatkalyāṇakāraṇam //
Daśakumāracarita
DKCar, 1, 1, 37.1 kalyāṇi bhūramaṇamaraṇamaniścitam /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 18.1 svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā //
DKCar, 2, 4, 155.0 atha devaścaṇḍasiṃho māmāhūyopahvare samājñāpayat ṛddhimati kanyakeyaṃ kalyāṇalakṣaṇā //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 7, 13.0 tadatra kalyāṇarāśinā sādhīyaḥ kṛtam //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
Divyāvadāna
Divyāv, 1, 220.2 tasyaitatkarmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam //
Divyāv, 1, 262.2 tasyaitat karmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam //
Divyāv, 2, 509.0 kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyaṃ vivṛtapāpairiti api tu tīrthikāvastabdhaṃ tannagaram //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 12, 110.1 api tu ahamevaṃ śrāvakāṇāṃ dharmaṃ deśayāmi praticchannakalyāṇā bhikṣavo viharata vivṛtapāpā iti //
Divyāv, 12, 173.1 atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ //
Divyāv, 13, 308.2 śreṣṭhā kalyāṇamitrāṇāṃ sadā sevā hitaiṣiṇām //
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 20, 8.1 sa dharmaṃ deśayati ādau kalyāṇaṃ madhye paryavasāne kalyāṇam //
Divyāv, 20, 8.1 sa dharmaṃ deśayati ādau kalyāṇaṃ madhye paryavasāne kalyāṇam //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Harivaṃśa
HV, 19, 12.2 brahmadatta prabhāte tvaṃ kalyāṇaṃ samavāpsyasi /
HV, 27, 8.2 kalyāṇatvān narapates tasya sā nimnagottamā //
Kirātārjunīya
Kir, 5, 50.2 rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ //
Kir, 7, 7.2 gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ //
Kir, 7, 13.2 yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ //
Kir, 11, 14.1 cittavān asi kalyāṇī yat tvāṃ matir upasthitā /
Kir, 17, 54.1 upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 87.1 vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti /
Kāmasūtra
KāSū, 3, 1, 6.1 daivacintakarūpaśca śakunanimittagrahalagnabalalakṣaṇadarśanena nāyakasya bhaviṣyantam arthasaṃyogaṃ kalyāṇam anuvarṇayet //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
Kūrmapurāṇa
KūPur, 1, 9, 35.2 sarvamanvaya kalyāṇaṃ yanmayāpahṛtaṃ tava //
KūPur, 1, 9, 47.1 mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
Laṅkāvatārasūtra
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 101.53 ata etasmāt kāraṇānmahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 52.2 sarvaṃ marṣaya kalyāṇa yanmayāpakṛtaṃ tava //
LiPur, 1, 20, 69.1 mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
LiPur, 1, 41, 11.1 athārdhamātrāṃ kalyāṇīmātmanaḥ parameśvarīm /
LiPur, 1, 64, 14.2 arundhatīṃ ca kalyāṇīṃ prārthayāmāsa duḥkhitām //
LiPur, 1, 64, 96.1 arundhatīṃ mahābhāgāṃ kalyāṇīṃ devatopamām /
LiPur, 1, 64, 98.1 mātaraṃ ca mahābhāgāṃ kalyāṇīṃ patidevatām /
LiPur, 1, 98, 59.1 kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ /
LiPur, 1, 98, 185.2 bhaginīṃ tava kalyāṇīṃ devīṃ haimavatīmumām //
LiPur, 2, 9, 11.1 rudrabhaktasya śāntasya tava kalyāṇacetasaḥ /
Matsyapurāṇa
MPur, 20, 33.1 kimarthaṃ vada kalyāṇi saroṣavadanā sthitā /
MPur, 26, 19.2 śaptuṃ nārho 'smi kalyāṇi kāmato'dya ca dharmataḥ //
MPur, 44, 53.1 kalyāṇatvānnarapatestasmai sā nimnagottamā /
MPur, 69, 61.2 asyāṃ ca kalyāṇatithau vivasvānsahasradhāreṇa sahasraraśmiḥ //
MPur, 70, 9.2 upadekṣyatyanantātmā bhāvikalyāṇakārakam //
MPur, 70, 62.2 kalyāṇīnāṃ ca kathitaṃ tatkurudhvaṃ varānanāḥ //
MPur, 80, 3.3 tvāmahaṃ śubhakalyāṇaśarīrāṃ sarvasiddhaye //
MPur, 154, 279.2 kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi /
MPur, 154, 338.3 asminneva parāḥ sarvāḥ kalyāṇaprāptayastava //
Meghadūta
Megh, Uttarameghaḥ, 50.1 nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe tatkalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 267.1 yathā yathā hi puruṣaḥ kalyāṇīṃ kurute matim /
Suśrutasaṃhitā
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 4.0 tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇācca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca //
Viṣṇupurāṇa
ViPur, 1, 6, 8.2 āpyāyayante dharmajña yajñāḥ kalyāṇahetavaḥ //
ViPur, 5, 17, 17.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
ViPur, 6, 5, 84.1 samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ /
Viṣṇusmṛti
ViSmṛ, 96, 23.2 nākalyāṇaṃ na kalyāṇaṃ tayor api ca cintayet //
ViSmṛ, 99, 20.2 svakāryadakṣe parakāryadakṣe kalyāṇacitte ca sadā vinīte //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.3 sā hi jananīva kalyāṇī yoginaṃ pāti /
Yājñavalkyasmṛti
YāSmṛ, 2, 101.2 tat satyaṃ vada kalyāṇi saṃśayān māṃ vimocaya //
Śatakatraya
ŚTr, 3, 21.1 tuṅgaṃ veśma sutāḥ satām abhimatāḥ saṅkhyātigāḥ sampadaḥ kalyāṇī dayitā vayaś ca navam ityajñānamūḍho janaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 11.3 durlabhāni bhūtakalyāṇamitrāṇi /
Abhidhānacintāmaṇi
AbhCint, 1, 86.1 śvaḥśreyasaṃ śubhaśive kalyāṇaṃ śvovasīyasaṃ śreyaḥ /
AbhCint, 2, 162.1 pratyākhyānaṃ vidyāpravādakalyāṇanāmadheye ca /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 15.1 atha me kuru kalyāṇaṃ kāmaṃ kamalalocana /
BhāgPur, 10, 1, 45.2 hantuṃ nārhasi kalyāṇīmimāṃ tvaṃ dīnavatsalaḥ //
BhāgPur, 10, 4, 4.2 snuṣeyaṃ tava kalyāṇa striyaṃ mā hantumarhasi //
BhāgPur, 11, 2, 13.1 tvayā paramakalyāṇaḥ puṇyaśravaṇakīrtanaḥ /
Bhāratamañjarī
BhāMañj, 5, 141.1 kalyāṇaśīlāḥ saṃgharṣaharṣakrodhena cojjhitāḥ /
BhāMañj, 6, 100.2 ciraṃ bhuktvā sukhaṃ divyaṃ sa kalyāṇapuraḥsaraḥ //
BhāMañj, 13, 589.1 ayameva sadopāyo bhāvi kalyāṇasaṃpadām /
BhāMañj, 14, 76.1 gatistavāpi kalyāṇi madbhāvasadṛśī sadā /
Garuḍapurāṇa
GarPur, 1, 89, 44.1 kalyāṇaḥ kalyadaḥ kartā kalyaḥ kalyatarāśrayaḥ /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 2.3 tato vinītāṃ kalyāṇīṃ kularūpavayo'nvitām /
GṛRĀ, Brāhmalakṣaṇa, 3.1 kalyāṇīṃ pūrvoktadoṣaśūnyām /
Hitopadeśa
Hitop, 2, 64.4 apṛṣṭo 'pi hitānveṣī brūyāt kalyāṇabhāṣitam //
Hitop, 2, 124.24 kalyāṇavacanaṃ brūyād apṛṣṭo 'pi hito naraḥ //
Kathāsaritsāgara
KSS, 2, 2, 200.2 taranti ca labhante ca kalyāṇaṃ dhīracetasaḥ //
KSS, 2, 2, 217.1 tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ niveśya sve rājye jagadudayahetor udayanam /
KSS, 2, 3, 61.1 evaṃ kṛte 'sti kalyāṇaṃ tavāpi ca mamāpi ca /
KSS, 3, 4, 44.2 bhavantyudayakāle hi satkalyāṇaparamparāḥ //
KSS, 3, 5, 3.2 astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ //
KSS, 3, 6, 19.1 rakṣanti bhāvikalyāṇaṃ bhāgyānyeva yato 'sya te /
KSS, 3, 6, 25.1 taṃ kalyāṇaghanacchāyācchannasūryāṃśuśītalam /
KSS, 4, 1, 31.1 tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me /
KSS, 4, 2, 257.2 svayam anudhāvanti sadā kalyāṇaparamparāḥ padavīm //
KSS, 5, 2, 83.1 putrau te bhāvikalyāṇau kiṃ tvetena kanīyasā /
KSS, 5, 3, 178.1 tām apṛcchacca kalyāṇi kā tvaṃ kiṃ saṃbhramaśca te /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 53.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
KAM, 1, 68.2 hariṃ vadasva kalyāṇi saṃsārodadhinaur hariḥ //
Rasārṇava
RArṇ, 17, 149.2 jāyate hema kalyāṇaṃ sarvadoṣavivarjitam //
Rājanighaṇṭu
RājNigh, 13, 221.1 nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /
Ānandakanda
ĀK, 1, 15, 294.1 atha saptamamāsasya phalaṃ kalyāṇi vakṣyate /
ĀK, 1, 16, 118.2 atraiva tiṣṭha kalyāṇi mama kāryakarī bhava //
ĀK, 1, 20, 13.2 uvāca devīṃ kalyāṇīṃ parvatādhipanandinīm //
Śukasaptati
Śusa, 2, 4.1 tataḥ śaśiprabhā sakaṇṭhagrāhaṃ ruditvā prāha māmapi kalyāṇi puruṣāntareṇa yojaya /
Śusa, 9, 4.17 tathā tvamapi kalyāṇi mā kuruṣva vṛthāgraham /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 20.1 tvām eva varayantīyaṃ kalyāṇī jagadīśvaram /
GokPurS, 6, 70.1 dvidhā tvaṃ bhava kalyāṇi hy ekāṃśena nadī bhava /
Haribhaktivilāsa
HBhVil, 3, 24.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
HBhVil, 5, 170.12 śivaṃ maṅgalarūpaṃ nirbādhatvāt paramakalyāṇakaratvāc ca /
Haṃsadūta
Haṃsadūta, 1, 97.2 kadācitkalyāṇī vilapati yadutkaṇṭhitamatis tadākhyāmi svāmin gamaya makarottaṃsapadavīm //
Kokilasaṃdeśa
KokSam, 1, 12.2 kalyāṇī sā kanakakadalīkandalīkomalāṅgī kandarpāgniṃ kathamiva kukūlāgnikalpaṃ saheta //
KokSam, 2, 12.1 māhābhāgyaṃ ratipatibhujāḍambaraḥ paunaruktyāt kalyāṇaughaḥ sphurati rasikānantatāpyatra hīti /
KokSam, 2, 50.1 kalyāṇāṅgi priyasahacarīṃ tvām anāsādayadbhir bāhyairakṣaiḥ saha paramahaṃ yāmi kāmapyavasthām /
Mugdhāvabodhinī
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 95.1 sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 1, 95.1 sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 1, 95.1 sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 1, 102.1 so 'pi dharmaṃ deśitavān ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 1, 102.1 so 'pi dharmaṃ deśitavān ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 1, 102.1 so 'pi dharmaṃ deśitavān ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 11, 170.1 devadatto hi bhikṣavo mama kalyāṇamitram //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.2 evaṃ bhavatu kalyāṇi yattvayoktamanindite /
SkPur (Rkh), Revākhaṇḍa, 192, 88.2 urvaśī nāma kalyāṇī bhaviṣyati varāpsarāḥ //
Sātvatatantra
SātT, 4, 1.3 yaśaḥ paramakalyāṇam avatārakathāśrayam //
SātT, 9, 27.2 kathāḥ paramakalyāṇīḥ sarvalokaikapāvanīḥ //
Uḍḍāmareśvaratantra
UḍḍT, 7, 6.3 atraiva tiṣṭha kalyāṇi mama kāryakarī bhava //