Occurrences

Jaiminigṛhyasūtra
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Kumārasaṃbhava
Laṅkāvatārasūtra
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Skandapurāṇa
Ānandakanda
Kokilasaṃdeśa

Jaiminigṛhyasūtra
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
Mahābhārata
MBh, 3, 145, 36.1 viveśa śobhayā yuktaṃ bhrātṛbhiś ca sahānagha /
Rāmāyaṇa
Rām, Bā, 21, 7.1 kalāpinau dhanuṣpāṇī śobhayānau diśo daśa /
Rām, Utt, 99, 2.2 vājapeyātapatraṃ ca śobhayānaṃ mahāpatham //
Bodhicaryāvatāra
BoCA, 2, 13.1 divyair mṛduślakṣṇavicitraśobhair vastrair alaṃkāravaraiśca taistaiḥ /
BoCA, 2, 18.1 pralambamuktāmaṇihāraśobhān ābhāsvarān digmukhamaṇḍanāṃs tān /
Kumārasaṃbhava
KumSaṃ, 1, 13.1 lāṅgūlavikṣepavisarpiśobhair itas tataś candramarīcigauraiḥ /
Laṅkāvatārasūtra
LAS, 2, 84.1 śobhāśca jinaputrāśca kutra me pṛccha māṃ suta /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.1 kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 49.2 vācaś ca nas tulasīvad yadi te 'ṅghriśobhāḥ pūryeta te guṇagaṇair yadi karṇarandhraḥ //
BhāgPur, 3, 22, 17.1 yāṃ harmyapṛṣṭhe kvaṇadaṅghriśobhāṃ vikrīḍatīṃ kandukavihvalākṣīm /
Garuḍapurāṇa
GarPur, 1, 73, 2.2 vaidūryamutpannamanekavarṇaṃ śobhābhirāmadyutivarṇabījam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
Skandapurāṇa
SkPur, 13, 117.1 tamālagulmaistasyāsīcchobhā himavatastadā /
Ānandakanda
ĀK, 1, 21, 18.2 bālaṃ kuṇḍalasacchobhaṃ trinetraṃ nagnarūpiṇam //
ĀK, 2, 8, 156.3 vaiḍūryamutpannamanekavarṇaṃ śobhābhirāmadyutiratnavaryam //
Kokilasaṃdeśa
KokSam, 2, 2.2 harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ //