Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 12, 11.2 tathā jānapadasyāpi janasya bahuśobhanam //
Rām, Ay, 46, 72.1 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane /
Rām, Ay, 77, 12.1 maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ /
Rām, Ay, 89, 12.1 darśanaṃ citrakūṭasya mandākinyāś ca śobhane /
Rām, Ār, 9, 20.3 sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane //
Rām, Ār, 14, 21.2 sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām //
Rām, Ār, 39, 16.2 atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi //
Rām, Ār, 40, 16.2 kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ //
Rām, Ār, 41, 14.1 aho rūpam aho lakṣmīḥ svarasampac ca śobhanā /
Rām, Ār, 43, 11.1 dānaveṣu ca ghoreṣu na sa vidyeta śobhane /
Rām, Ār, 44, 25.1 varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane /
Rām, Ār, 53, 25.1 trayāṇām api lokānāṃ na taṃ paśyāmi śobhane /
Rām, Ki, 1, 32.2 puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām //
Rām, Ki, 38, 4.1 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam /
Rām, Ki, 58, 20.1 evam uktastato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ /
Rām, Su, 6, 15.1 itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam /
Rām, Su, 6, 15.1 itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam /
Rām, Su, 11, 3.2 na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām //
Rām, Su, 20, 38.3 icchantīṃ kāmayānasya prītir bhavati śobhanā //
Rām, Su, 22, 4.1 mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane /
Rām, Su, 22, 20.3 agneḥ svāhā yathā devī śacīvendrasya śobhane //
Rām, Su, 31, 4.2 yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane //
Rām, Su, 32, 14.2 utpādayasi me bhūyaḥ saṃtāpaṃ tanna śobhanam //
Rām, Su, 32, 16.2 saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tanna śobhanam //
Rām, Su, 35, 26.1 pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane /
Rām, Su, 40, 8.1 athābravīt tadā sādhvī sītā sarvāṅgaśobhanā /
Rām, Yu, 24, 31.1 aśrūṇyānandajāni tvaṃ vartayiṣyasi śobhane /
Rām, Yu, 101, 26.1 muṣṭibhiḥ pāṇibhiścaiva caraṇaiścaiva śobhane /
Rām, Yu, 116, 19.2 yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam //
Rām, Utt, 9, 13.2 kiṃ kāryaṃ kasya vā hetostattvato brūhi śobhane //
Rām, Utt, 25, 14.1 tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam /
Rām, Utt, 26, 17.2 mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam //
Rām, Utt, 90, 10.2 sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ //
Rām, Utt, 90, 13.1 anyasya na gatistatra deśaścāyaṃ suśobhanaḥ /