Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 79.1 maṇḍalaṃ hastamātraṃ ca sārdhaṃ kuryātsuśobhanam /
ĀK, 1, 3, 8.2 āditya iti vāreṣu rasadīkṣā suśobhanā //
ĀK, 1, 4, 93.2 kuryādevaṃ hi sūtasya mukhaṃ bhavati śobhanam //
ĀK, 1, 15, 143.2 uttamā madhyamā nīcāḥ svayaṃ pakvāstu śobhanāḥ //
ĀK, 1, 23, 349.1 bhaṅge caiva sravetkṣīraṃ raktavarṇā suśobhanā /
ĀK, 1, 23, 387.1 bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 1, 23, 389.2 dhameddhaṭhāgninā caiva jāyate hema śobhanam //
ĀK, 1, 23, 407.2 devīnāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //
ĀK, 1, 23, 705.2 andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //
ĀK, 1, 24, 43.2 tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 48.1 andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 52.1 tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 56.1 andhamūṣāgato dhmātaḥ khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 97.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 126.2 dattvā laghupuṭaṃ dhmātaḥ khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 128.2 pūrvavat kramayogena khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 146.1 pūrvavatkramayogena khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 148.2 pūrvavatpiṣṭikāyogāt khoṭo bhavati śobhanaḥ //
ĀK, 2, 7, 9.1 śobhanaṃ pāṇḍuvātaghnaṃ balavīryāyurvardhanam /
ĀK, 2, 8, 27.1 śukatuṇḍasamacchāyaṃ pravālam atiśobhanam /
ĀK, 2, 9, 29.1 bhaṅge caiva sravetkṣīraṃ raktavarṇaṃ suśobhanam /