Occurrences

Liṅgapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Liṅgapurāṇa
LiPur, 1, 77, 68.2 padmarāgamayaiścaiva sphāṭikaiś ca suśobhanaiḥ //
LiPur, 1, 79, 17.2 apāmārgakadambaiś ca bhūṣaṇairapi śobhanaiḥ //
LiPur, 1, 80, 28.2 candanairvividhākāraiḥ puṣpodyānaiś ca śobhanaiḥ //
LiPur, 2, 55, 10.2 balasthirakriyāyukto dhāraṇādyaiśca śobhanaiḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 2, 38.2 diṣṭyāṅkitāṃ tvatpadakaiḥ suśobhanairdrakṣyāma gāṃ dyāṃ ca tavānukampitām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 45.2 prasannā vipraśārdūla tava vākyaiḥ suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 79.1 pūjito'haṃ danuśreṣṭha dhanaratnaiḥ suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 4.1 ārcayadvividhaiḥ puṣpairnaivedyaiśca suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 77.2 mauktikair ratnamāṇikyair vaiḍūryaiśca suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 171.2 gandhamālyādidhūpaiśca naivedyaiśca suśobhanaiḥ //