Occurrences

Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 3, 10.0 tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
Mānavagṛhyasūtra
MānGS, 1, 2, 17.1 dvivastro 'ta ūrdhvaṃ bhavati tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 33.2 pitṛbhis tarpitaiḥ paścād vaktavyaṃ śobhanaṃ haviḥ //
Vārāhagṛhyasūtra
VārGS, 9, 17.2 śobhanaṃ vāso bhartavyamiti śrutiḥ //
Carakasaṃhitā
Ca, Indr., 11, 8.1 dhamanīnāmapūrvāṇāṃ jālamatyarthaśobhanam /
Lalitavistara
LalVis, 12, 44.8 āha śobhanamidaṃ sundaranandasya /
Mahābhārata
MBh, 1, 74, 12.7 maraṇaṃ śobhanaṃ tasya iti vidvajjanā viduḥ /
MBh, 1, 78, 5.2 śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ /
MBh, 1, 88, 12.40 yadi dharmaphalaṃ hyetacchobhanaṃ bhavitā tava /
MBh, 1, 196, 10.1 anujñāteṣu vīreṣu balaṃ gacchatu śobhanam /
MBh, 3, 191, 27.3 śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti //
MBh, 4, 41, 20.2 agnayaśca na bhāsante samiddhāstanna śobhanam //
MBh, 4, 41, 21.2 dhvajeṣu ca nilīyante vāyasāstanna śobhanam /
MBh, 5, 70, 45.2 teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam //
MBh, 7, 133, 13.1 śobhanaṃ śobhanaṃ karṇa sanāthaḥ kurupuṃgavaḥ /
MBh, 7, 133, 13.1 śobhanaṃ śobhanaṃ karṇa sanāthaḥ kurupuṃgavaḥ /
MBh, 11, 3, 5.2 kālena viniyujyante sattvam ekaṃ tu śobhanam //
MBh, 12, 186, 20.1 paṇyānāṃ śobhanaṃ paṇyaṃ kṛṣīṇāṃ bādyate kṛṣiḥ /
MBh, 12, 285, 34.2 karma tad dūṣayatyenaṃ tasmāt karma naśobhanam //
MBh, 13, 35, 5.2 guptā gopāyata brahma śreyo vastena śobhanam //
Rāmāyaṇa
Rām, Bā, 12, 11.2 tathā jānapadasyāpi janasya bahuśobhanam //
Rām, Ār, 39, 16.2 atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi //
Rām, Ki, 38, 4.1 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam /
Rām, Su, 32, 14.2 utpādayasi me bhūyaḥ saṃtāpaṃ tanna śobhanam //
Rām, Su, 32, 16.2 saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tanna śobhanam //
Rām, Utt, 25, 14.1 tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam /
Rām, Utt, 26, 17.2 mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam //
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 65.2 so 'pi śobhanam ity uktvā tam upāyaṃ prayuktavān //
Divyāvadāna
Divyāv, 1, 114.0 bhavantaḥ na śobhanaṃ kṛtam yadasmābhiḥ sārthavāhaśchoritaḥ //
Divyāv, 2, 103.0 na śobhanaṃ bhaviṣyati //
Divyāv, 2, 480.0 rājā kathayati tataḥ śobhanam //
Divyāv, 3, 181.0 tatra mayā kathaṃ pratipattavyam ratnaśikhī samyaksambuddhaḥ kathayati gaccha mahārāja śobhanaṃ bhaviṣyati //
Divyāv, 12, 158.1 subhadreṇābhihitam na śobhanaṃ bhavadbhiḥ kṛtam yadyuṣmābhiḥ śramaṇo gautamo ṛddhyā āhūtaḥ //
Divyāv, 12, 168.1 na śobhanaṃ bhavadbhiḥ kṛtam yacchramaṇo gautamo ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 13, 64.1 tata ātmano nāmnā tathaiva yojitāḥ śobhanaṃ bhaktaṃ sampannam //
Divyāv, 13, 164.1 sa kathayati śobhanameva bhavati //
Divyāv, 13, 459.1 sa kathayati śobhanam //
Divyāv, 19, 414.1 ajātaśatruḥ kathayati śobhanam //
Kūrmapurāṇa
KūPur, 1, 11, 19.2 purā pitāmahenoktaṃ merupṛṣṭhe suśobhanam /
KūPur, 1, 23, 33.1 tasya nāmnā tu vikhyātaṃ sātvataṃ nāma śobhanam /
KūPur, 1, 30, 3.1 idaṃ tad vimalaṃ liṅgam oṅkāraṃ nāma śobhanam /
KūPur, 1, 42, 24.2 tathānyair vividhair nāgaistalaṃ caiva suśobhanam //
KūPur, 1, 44, 6.1 divyakāntisamāyuktaṃ caturdvāraṃ suśobhanam /
KūPur, 1, 46, 1.2 hemakūṭagireḥ śṛṅge mahākūṭaiḥ suśobhanam /
KūPur, 1, 47, 50.2 prabhāsahasrakalilaṃ durādharṣaṃ suśobhanam /
KūPur, 2, 34, 21.1 tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam /
KūPur, 2, 34, 23.1 anyacca tīrthapravaraṃ pūrvadeśe suśobhanam /
KūPur, 2, 39, 16.1 nāradasya tu tatraiva tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 36.1 narmadāyottare kūle tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 53.1 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
KūPur, 2, 40, 20.1 manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam /
Liṅgapurāṇa
LiPur, 1, 41, 20.2 adhomukhaṃ tu yatpadmaṃ hṛdi saṃsthaṃ suśobhanam //
LiPur, 1, 48, 28.2 bālasūryapratīkāśaṃ vimānaṃ tatra śobhanam //
LiPur, 1, 52, 24.1 jaṃbūdvīpe tu tatrāpi kuruvarṣaṃ suśobhanam /
LiPur, 1, 62, 36.2 matsthānametatparamaṃ dhruvaṃ nityaṃ suśobhanam //
LiPur, 1, 64, 12.1 na tyājyaṃ tava viprendra dehametatsuśobhanam /
LiPur, 1, 64, 122.2 caturthaṃ hi purāṇānāṃ saṃhitāsu suśobhanam //
LiPur, 1, 80, 15.2 dvitīyaṃ devadevasya caturdvāraṃ suśobhanam //
LiPur, 1, 85, 31.2 tadbījaṃ sarvavidyānāṃ mantramādyaṃ suśobhanam //
LiPur, 1, 86, 63.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
LiPur, 1, 86, 155.1 jñānasyaiveha māhātmyaṃ prasaṃgādiha śobhanam /
LiPur, 1, 103, 81.1 yathāśrutaṃ mayā sarvaṃ prasādādvaḥ suśobhanam //
LiPur, 2, 25, 105.2 triprakāraṃ mayā proktamagnikāryaṃ suśobhanam //
LiPur, 2, 27, 3.1 tatkathaṃ ṣoḍaśavidhaṃ mahādānaṃ ca śobhanam /
LiPur, 2, 38, 3.2 pratiniṣkeṇa kartavyaṃ karṇe vajraṃ ca śobhanam //
LiPur, 2, 38, 5.2 vastrayugmaṃ ca dātavyaṃ pṛthagvipreṣu śobhanam //
Matsyapurāṇa
MPur, 32, 6.1 śobhanaṃ bhīru satyaṃ cetkathaṃ sa jñāyate dvijaḥ /
MPur, 58, 22.2 caturasraṃ ca parito vṛttaṃ madhye suśobhanam //
MPur, 93, 155.1 ihaiva phaladaṃ puṃsāmetannāmutra śobhanam /
Tantrākhyāyikā
TAkhy, 1, 278.1 atiśobhanam abhihitam //
TAkhy, 2, 76.1 kāmandake na śobhanam āpatitam //
TAkhy, 2, 310.1 bhadra vaṅkāla śobhanam anuṣṭhitaṃ bhogavarmaṇā prāhuṇakaṃ somilakaṃ saṃmānayatā //
Viṣṇupurāṇa
ViPur, 2, 4, 29.2 vaidyutaṃ mānasaṃ caiva suprabhaṃ cātiśobhanam /
ViPur, 2, 15, 14.2 he he śālini madgehe yatkiṃcidatiśobhanam /
ViPur, 4, 1, 27.2 sarvaṃ hiraṇmayaṃ yasya yajñavastv atiśobhanam //
ViPur, 4, 2, 69.1 tvatprasādād idam aśeṣam atiśobhanam //
ViPur, 5, 10, 43.1 śobhanaṃ te mataṃ vatsa yadetadbhavatoditam /
ViPur, 5, 13, 7.1 bālatvaṃ cātivīryaṃ ca janma cāsmāsu śobhanam /
Bhāgavatapurāṇa
BhāgPur, 4, 3, 16.2 tvayoditaṃ śobhanam eva śobhane anāhutā apy abhiyanti bandhuṣu /
BhāgPur, 4, 4, 13.2 serṣyaṃ mahāpūruṣapādapāṃsubhir nirastatejaḥsu tad eva śobhanam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 33.1 āmavātaharaṇaṃ ca śobhanaṃ pāṇḍumehagadanāśanāgrajam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
Rasaprakāśasudhākara
RPSudh, 6, 25.2 varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam //
RPSudh, 7, 3.2 dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //
RPSudh, 7, 17.2 taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //
RPSudh, 7, 50.2 raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //
RPSudh, 11, 26.2 indragopanibhaṃ grāhyaṃ tāpyasatvaṃ suśobhanam //
Rasaratnasamuccaya
RRS, 2, 127.2 indragopākṛti caiva sattvaṃ bhavati śobhanam //
RRS, 3, 166.2 kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //
Rasaratnākara
RRĀ, V.kh., 5, 35.1 kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /
RRĀ, V.kh., 7, 53.2 liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //
RRĀ, V.kh., 8, 18.0 datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 21.2 evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 41.2 stambhate nātra saṃdehastāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 42.1 hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /
RRĀ, V.kh., 8, 56.3 śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 74.3 athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 82.3 catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 85.2 ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 89.2 daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //
RRĀ, V.kh., 8, 105.2 tārārdhena samāvartya tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 124.3 pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 9, 79.2 aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam //
RRĀ, V.kh., 14, 92.2 śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 16, 8.3 tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //
RRĀ, V.kh., 16, 11.2 vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam //
RRĀ, V.kh., 16, 70.3 pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam //
RRĀ, V.kh., 19, 20.2 yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam //
RRĀ, V.kh., 19, 22.3 tenaiva kṣālite muktāphalaṃ bhavati śobhanam //
RRĀ, V.kh., 19, 78.3 amlavetasamityetajjāyate śobhanaṃ param //
RRĀ, V.kh., 20, 94.0 bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //
Rasendrasārasaṃgraha
RSS, 1, 196.2 cūrṇayitvā dinaṃ yāvacchobhanaṃ bhasma jāyate /
Rasārṇava
RArṇ, 7, 42.2 indragopakasaṃkāśaṃ sattvaṃ patati śobhanam //
RArṇ, 7, 84.2 kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam //
RArṇ, 12, 123.2 bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 140.2 candrārkapattraṃ deveśi jāyate hema śobhanam //
RArṇ, 12, 167.0 bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 169.2 dhameddhavāgninā caiva jāyate hema śobhanam //
RArṇ, 12, 188.3 devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //
RArṇ, 12, 227.2 niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //
RArṇ, 12, 231.2 niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //
RArṇ, 14, 125.2 andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //
RArṇ, 16, 33.2 rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate //
RArṇ, 16, 49.1 rañjayet trīṇi vārāṇi jāyate hema śobhanam /
RArṇ, 16, 59.3 andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate //
RArṇ, 16, 98.1 ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /
RArṇ, 17, 71.2 rañjayet trīṇi vārāṇi jāyate hema śobhanam //
RArṇ, 17, 72.3 andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam //
RArṇ, 17, 103.2 puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //
RArṇ, 17, 123.2 raktataile niṣektavyaṃ jāyate hema śobhanam //
RArṇ, 17, 163.3 sarvadoṣavinirmuktaṃ jāyate hema śobhanam //
RArṇ, 18, 213.2 ṣaṭsaṃguṇitapiṇḍaṃ syāt tāmrapātraṃ suśobhanam /
Ānandakanda
ĀK, 1, 4, 93.2 kuryādevaṃ hi sūtasya mukhaṃ bhavati śobhanam //
ĀK, 1, 23, 389.2 dhameddhaṭhāgninā caiva jāyate hema śobhanam //
ĀK, 1, 23, 407.2 devīnāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //
ĀK, 1, 23, 705.2 andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //
ĀK, 2, 7, 9.1 śobhanaṃ pāṇḍuvātaghnaṃ balavīryāyurvardhanam /
ĀK, 2, 8, 27.1 śukatuṇḍasamacchāyaṃ pravālam atiśobhanam /
Haribhaktivilāsa
HBhVil, 4, 215.1 tasmācchidrānvitaṃ puṇḍraṃ daṇḍākāraṃ suśobhanam /
HBhVil, 4, 216.1 nāsādikeśaparyantam ūrdhvapuṇḍraṃ suśobhanam /
Rasakāmadhenu
RKDh, 1, 5, 103.2 tacchulvaṃ hemanirvyūḍhaṃ bījaṃ bhavati śobhanam //
Rasārṇavakalpa
RAK, 1, 171.2 candrārkapatraṃ deveśi jāyate hemaśobhanam //
RAK, 1, 187.2 candrārkapatraṃ deveśi jāyate hemaśobhanam //
RAK, 1, 366.2 nirbījaṃ tu samākhyātaṃ hemaṃ bhavati śobhanam //
RAK, 1, 394.2 narendra surayā siktaṃ tāraṃ bhavati śobhanam //
RAK, 1, 425.2 kharadāhaṃ kṛte caiva hemaṃ bhavati śobhanam //
RAK, 1, 443.1 divyauṣadhīprabhāvena kanakaṃ śobhanaṃ bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 35.2 strīratnaṃ śobhanaṃ yacca tatsarvaṃ karṣate balāt //
SkPur (Rkh), Revākhaṇḍa, 54, 47.2 itaḥ krośāntarād arvāk tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 54, 71.2 jāteyaṃ yattvayā kāryaṃ kṛtaṃ paramaśobhanam //
SkPur (Rkh), Revākhaṇḍa, 59, 2.1 revāyā uttare kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 70, 1.2 revāyā uttare kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 73, 1.2 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 74, 1.2 revāyā uttare kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 75, 1.2 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 84, 12.1 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 103, 3.3 revāyāścottare kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 111, 1.2 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 147, 1.3 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam //
SkPur (Rkh), Revākhaṇḍa, 151, 1.2 uttare narmadākūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 66.1 eraṇḍīsaṅgamaḥ puṇyo mātṛtīrthaṃ ca śobhanam /