Occurrences

Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Viṣṇupurāṇa
Ānandakanda
Dhanurveda

Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Mahābhārata
MBh, 1, 96, 6.4 sodvegā iva taṃ dṛṣṭvā kanyāḥ paramaśobhanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 37.2 mṛgapakṣinarāṇāṃ ca śobhināṃ śobhanā giraḥ //
Liṅgapurāṇa
LiPur, 1, 77, 52.2 śivakṣetrasamīpasthā nadyaḥ sarvāḥ suśobhanāḥ //
LiPur, 1, 80, 41.1 padmakiñjalkasaṃkāśairaṃśukairatiśobhanāḥ /
Viṣṇupurāṇa
ViPur, 5, 28, 3.1 anyāśca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ /
Ānandakanda
ĀK, 1, 15, 143.2 uttamā madhyamā nīcāḥ svayaṃ pakvāstu śobhanāḥ //
Dhanurveda
DhanV, 1, 26.1 aiśānyāṃ pātanaṃ duṣṭaṃ vidiśo'nyāśca śobhanāḥ /