Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 29.2 anyathā śoṣaśaithilyadāhamohān karoti tat //
AHS, Sū., 4, 10.2 śoṣāṅgasādabādhiryasammohabhramahṛdgadāḥ //
AHS, Sū., 4, 14.1 śoṣo hidhmā ca kāryo 'tra kāsahā sutarāṃ vidhiḥ /
AHS, Sū., 5, 14.1 pāṇḍūdarātisārārśograhaṇīśoṣaśothibhiḥ /
AHS, Sū., 5, 24.2 ājaṃ śoṣajvaraśvāsaraktapittātisārajit //
AHS, Sū., 5, 38.2 vātapittaviṣonmādaśoṣālakṣmījvarāpaham //
AHS, Sū., 5, 67.1 gulmodarārśograhaṇīśoṣahṛt snehanī guruḥ /
AHS, Sū., 5, 71.1 grahaṇīpāṇḍukuṣṭhārśaḥśophaśoṣodarajvarān /
AHS, Sū., 6, 63.1 jīrṇārśograhaṇīdoṣaśoṣārtānāṃ paraṃ hitāḥ /
AHS, Sū., 6, 133.1 āsyaśoṣānilaśleṣmavibandhacchardyarocakān /
AHS, Sū., 8, 49.2 śoṣe māṃsaraso madyaṃ māṃse svalpe ca pāvake //
AHS, Sū., 11, 17.1 rase raukṣyaṃ śramaḥ śoṣo glāniḥ śabdāsahiṣṇutā /
AHS, Sū., 12, 50.2 kampapāruṣyasauṣiryaśoṣaspandanaveṣṭanam //
AHS, Sū., 15, 10.2 śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ //
AHS, Sū., 17, 22.2 timirodaravīsarpakuṣṭhaśoṣāḍhyarogiṇaḥ //
AHS, Sū., 20, 4.1 nāsāsyaśoṣe vāksaṅge kṛcchrabodhe 'vabāhuke /
AHS, Sū., 20, 24.1 rūkṣe 'kṣistabdhatā śoṣo nāsāsye mūrdhaśūnyatā /
AHS, Sū., 22, 9.1 tad evālavaṇaṃ śītaṃ mukhaśoṣaharaṃ param /
AHS, Sū., 22, 12.1 manyāśiraḥkarṇamukhākṣirogāḥ prasekakaṇṭhāmayavaktraśoṣāḥ /
AHS, Sū., 22, 26.2 nāsāsyaśoṣe timire śiroroge ca dāruṇe //
AHS, Śār., 2, 13.1 doṣadhātuparikledaśoṣārthaṃ vidhirityayam /
AHS, Śār., 3, 76.2 kṛtvāsyaśoṣāṭopāntrakūjanādhmānagauravam //
AHS, Śār., 4, 7.1 urvyūrumadhye tadvedhāt sakthiśoṣo 'srasaṃkṣayāt /
AHS, Śār., 4, 25.1 aṃsayoḥ phalake bāhusvāpaśoṣau tayor vyadhāt /
AHS, Śār., 4, 51.2 balaceṣṭākṣayaḥ śoṣaḥ parvaśophaśca saṃdhije //
AHS, Śār., 4, 65.2 tejas tad uddhṛtaṃ dhatte tṛṣṇāśoṣamadabhramān //
AHS, Nidānasthāna, 2, 17.1 kaṇṭhauṣṭhaśoṣas tṛṭ śuṣkau chardikāsau viṣāditā /
AHS, Nidānasthāna, 2, 24.1 śiro'rtimūrchāvamidāhamohakaṇṭhāsyaśoṣāratiparvabhedāḥ /
AHS, Nidānasthāna, 4, 27.1 pṛṣṭhato namanaṃ śoṣaṃ mahāhidhmā pravartate /
AHS, Nidānasthāna, 5, 1.4 rājayakṣmā kṣayaḥ śoṣo rogarāḍ iti ca smṛtaḥ //
AHS, Nidānasthāna, 5, 3.2 rasādiśoṣaṇācchoṣo rogarāṭ teṣu rājanāt //
AHS, Nidānasthāna, 5, 25.2 pittāt tālugale dāhaḥ śoṣa uktāvasūyanam //
AHS, Nidānasthāna, 5, 33.1 kāsāsyaśoṣahṛnmūrdhasvarapīḍāklamānvitaḥ /
AHS, Nidānasthāna, 5, 44.1 tamaḥpraveśo hṛllāsaḥ śoṣaḥ kaṇḍūḥ kaphasrutiḥ /
AHS, Nidānasthāna, 5, 48.2 mukhaśoṣo jalātṛptir annadveṣaḥ svarakṣayaḥ //
AHS, Nidānasthāna, 5, 51.2 raktekṣaṇatvaṃ pratataṃ śoṣo dāho 'tidhūmakaḥ //
AHS, Nidānasthāna, 5, 57.2 śoṣamehajvarādyanyadīrgharogopasargataḥ //
AHS, Nidānasthāna, 6, 22.1 dhvaṃsake śleṣmaniṣṭhīvaḥ kaṇṭhaśoṣo 'tinidratā /
AHS, Nidānasthāna, 10, 24.2 śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate //
AHS, Nidānasthāna, 10, 39.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
AHS, Nidānasthāna, 11, 42.2 stambho gātre mukhe śoṣaḥ kārśyaṃ viṣamavahnitā //
AHS, Nidānasthāna, 12, 21.1 koṣṭhaṃ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam /
AHS, Nidānasthāna, 13, 10.1 śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk /
AHS, Nidānasthāna, 13, 58.2 śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ //
AHS, Nidānasthāna, 16, 51.2 hṛdrogo mukhaśoṣaśca prāṇenodāna āvṛte //
AHS, Cikitsitasthāna, 3, 83.1 kṣatakṣayasvarabhraṃśaplīhaśoṣāḍhyamārutān /
AHS, Cikitsitasthāna, 3, 105.1 mūtrakṛcchrapramehārśaḥkāsaśoṣakṣayāpahaḥ /
AHS, Cikitsitasthāna, 3, 163.2 pacecchoṣajvaraplīhasarvakāsaharaṃ śivam //
AHS, Cikitsitasthāna, 5, 6.1 ājaṃ kṣīraṃ ghṛtaṃ māṃsaṃ kravyānmāṃsaṃ ca śoṣajit /
AHS, Cikitsitasthāna, 5, 24.2 jīvantīpippalīgarbhaṃ sakṣīraṃ śoṣajid ghṛtam //
AHS, Cikitsitasthāna, 5, 27.2 kāsaśvāsasvarabhraṃśaśoṣahṛtpārśvaśūlajit //
AHS, Cikitsitasthāna, 9, 74.1 mṛcchoṣe tāni saṃkṣudya tatpiṇḍaṃ muṣṭisaṃmitam /
AHS, Cikitsitasthāna, 10, 50.2 śoṣakuṣṭhakilāsānāṃ pramehāṇāṃ ca nāśanaḥ //
AHS, Cikitsitasthāna, 12, 23.2 pāṇḍuvidradhigulmārśaḥśoṣaśophagarodaram //
AHS, Cikitsitasthāna, 14, 47.1 hṛdrogaṃ vidradhiṃ śoṣaṃ sādhayatyāśu tat payaḥ /
AHS, Cikitsitasthāna, 15, 39.2 upayuñjīta jaṭharī doṣaśoṣanivṛttaye //
AHS, Cikitsitasthāna, 16, 28.1 hṛnmūtrapūtiśukrāgnidoṣaśoṣagarodaram /
AHS, Cikitsitasthāna, 17, 7.2 sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ //
AHS, Cikitsitasthāna, 21, 69.2 kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṃ yonirogān //
AHS, Cikitsitasthāna, 21, 81.1 plīhaśoṣāvapasmāram alakṣmīṃ ca praṇāśayet /
AHS, Cikitsitasthāna, 22, 51.1 śoṣākṣepaṇasaṃkocastambhasvapanakampanam /
AHS, Kalpasiddhisthāna, 2, 22.2 mūtrakṛcchrajvaracchardikāsaśoṣabhramakṣaye //
AHS, Utt., 2, 51.1 tālīśaśārivābhyāṃ ca sādhitaṃ śoṣajid ghṛtam /
AHS, Utt., 3, 17.2 aṅgeṣvākṣepavikṣepaśoṣastambhavivarṇatāḥ //
AHS, Utt., 3, 28.2 bastagandho jvaraḥ śoṣaḥ purīṣaṃ haritaṃ dravam //
AHS, Utt., 6, 29.2 pāṇḍukaṇḍūviṣe śoṣe mohe mehe gare jvare //
AHS, Utt., 11, 25.1 añjanaṃ śleṣmatimirapillaśukrārmaśoṣajit /
AHS, Utt., 17, 19.1 sirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam /
AHS, Utt., 18, 38.1 pālīśoṣe 'nilaśrotraśūlavan nasyalepanam /
AHS, Utt., 19, 3.2 tatra vātāt pratiśyāye mukhaśoṣo bhṛśaṃ kṣavaḥ //
AHS, Utt., 19, 17.1 smṛto 'sau nāsikāśoṣo nāsānāhe tu jāyate /
AHS, Utt., 20, 19.2 nāsāśoṣe balātailaṃ pānādau bhojanaṃ rasaiḥ //
AHS, Utt., 21, 42.2 kaṇṭhāsyaśoṣakṛd vātāt sā hanuśrotrarukkarī //
AHS, Utt., 21, 54.2 vṛddhastālugale śoṣaṃ kuryācca virasāsyatām //
AHS, Utt., 22, 83.2 viśeṣato rohiṇikāsyaśoṣagandhān videhādhipatipraṇītāḥ //
AHS, Utt., 23, 14.2 kapāle tāluśirasoḥ kaṇḍūḥ śoṣaḥ pramīlakaḥ //
AHS, Utt., 33, 38.1 karoti yoneḥ śoṣaṃ ca śuṣkākhyā sātivedanā /
AHS, Utt., 35, 13.1 tāluśoṣastṛtīye tu śūlaṃ cāmāśaye bhṛśam /
AHS, Utt., 39, 40.1 kāsaṃ śvāsaṃ jvaraṃ śoṣaṃ hṛdrogaṃ vātaśoṇitam /
AHS, Utt., 40, 49.2 sthūleṣu tārkṣyaṃ kṛmiṣu kṛmighnaṃ śoṣe surā chāgapayo 'tha māṃsam //