Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 20, 28.2 sadyaḥ prāṇakṣayakaraḥ śoṣaṇastu śarīriṇām //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 42, 10.6 kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati //
Su, Cik., 13, 9.1 kaṭupākyuṣṇavīryaṃ ca śoṣaṇaṃ chedanaṃ tathā /