Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kṛṣiparāśara
Mukundamālā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gorakṣaśataka
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Paraśurāmakalpasūtra
Rasataraṅgiṇī
Uḍḍāmareśvaratantra
Yogaratnākara

Mahābhārata
MBh, 3, 101, 10.3 agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe //
MBh, 5, 77, 3.2 tatra cāpi dhruvaṃ paśyecchoṣaṇaṃ daivakāritam //
MBh, 7, 8, 12.1 śoṣaṇaṃ sāgarasyeva meror iva visarpaṇam /
MBh, 7, 68, 25.2 lokavismāpanam abhūt samudrasyeva śoṣaṇam //
MBh, 7, 105, 6.1 āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam /
MBh, 7, 165, 73.1 bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam /
MBh, 12, 80, 17.2 etat tapo vidur dhīrā na śarīrasya śoṣaṇam //
MBh, 16, 1, 10.1 nidhanaṃ vāsudevasya samudrasyeva śoṣaṇam /
MBh, 16, 9, 13.1 śoṣaṇaṃ sāgarasyeva parvatasyeva cālanam /
Rāmāyaṇa
Rām, Bā, 26, 15.2 darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane //
Rām, Bā, 55, 7.2 śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam //
Rām, Yu, 71, 9.2 tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 3.2 rasādiśoṣaṇācchoṣo rogarāṭ teṣu rājanāt //
AHS, Utt., 3, 24.1 varcaso bhedavaivarṇyadaurgandhyānyaṅgaśoṣaṇam /
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Kūrmapurāṇa
KūPur, 2, 11, 21.2 śarīraśoṣaṇaṃ prāhustāpasāstapa uttamam //
Liṅgapurāṇa
LiPur, 1, 93, 2.3 andhakānugrahaṃ caiva mandare śoṣaṇaṃ tathā //
Matsyapurāṇa
MPur, 162, 21.2 mohanaṃ śoṣaṇaṃ caiva saṃtāpanavilāpanam //
Saṃvitsiddhi
SaṃSi, 1, 69.2 pratyakṣānubhavāpāstaṃ kevalaṃ kaṇṭhaśoṣaṇam //
Suśrutasaṃhitā
Su, Utt., 47, 18.2 svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca //
Viṣṇupurāṇa
ViPur, 1, 19, 24.1 hṛdayasthas tatas tasya taṃ vāyum atiśoṣaṇam /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 10.1 kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam /
BhāgPur, 3, 26, 40.2 tejaso vṛttayas tv etāḥ śoṣaṇaṃ kṣut tṛḍ eva ca //
Bhāratamañjarī
BhāMañj, 13, 857.2 upavāso hi mūrkhāṇāṃ kevalaṃ prāṇaśoṣaṇam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 10.0 kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam ataḥ prāpye 'nile tiṣṭhati //
Garuḍapurāṇa
GarPur, 1, 18, 13.2 pīṭhaśuddhiṃ tataḥ kuryācchoṣaṇādyaistataḥ smaret //
GarPur, 1, 32, 11.2 śoṣaṇādi tataḥ kuryād aṃ kṣaiṃ ramiti mantrakaiḥ //
GarPur, 1, 34, 9.1 tataḥ praviśya vidhivat kuryād vaṃ śoṣaṇādikam /
GarPur, 1, 115, 71.2 sthānacyutasya tasyaiva kledaśoṣaṇakārakau //
GarPur, 1, 152, 4.1 rasādiśoṣaṇācchoṣo rogarāḍiti rājavat /
GarPur, 1, 160, 36.1 snehasvedāvanabhyasya śoṣaṇaṃ vā niṣevayet /
GarPur, 1, 168, 8.2 tathā ca suptā romaharṣastambhanaśoṣaṇam //
Kṛṣiparāśara
KṛṣiPar, 1, 70.1 pakṣayoḥ śoṣaṇaṃ raudre khagānāmambucāriṇām /
Mukundamālā
MukMā, 1, 16.1 vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt /
Rasaratnasamuccaya
RRS, 7, 4.2 śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā /
RRS, 16, 50.2 yāvadeṣa jalaśoṣaṇadakṣo jīrakārdrakayutena sa vallaḥ //
Rasendracintāmaṇi
RCint, 8, 22.2 jātīphalaṃ śoṣaṇam indrapuṣpaṃ kastūrikāyā iha śāṇa ekaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 4.2 śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā //
Rājanighaṇṭu
RājNigh, Pipp., 25.2 śoṣaṇaṃ nāgarāhvaṃ ca vijñeyaṃ ṣoḍaśāhvayam //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 28.2 pāvamānaṃ ca trir japtvā śoṣaṇādīn samācaret //
Ānandakanda
ĀK, 1, 7, 110.2 lepanaṃ śoṣaṇaṃ dāhaṃ secanaṃ ca kramātpriye //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 7.2, 4.0 pradūṣayata iti śoṣaṇena dūṣayataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 16.0 gharme ca pratyekaṃ śoṣaṇam api vihitam //
Abhinavacintāmaṇi
ACint, 1, 92.2 śoṣaṇaṃ cāpi saṃskāro viśeṣaś cātra kathyate //
Gorakṣaśataka
GorŚ, 1, 57.2 rasānāṃ śoṣaṇaṃ caiva mahāmudrābhidhīyate //
Haribhaktivilāsa
HBhVil, 2, 89.1 śoṣaṇādīni kuṇḍasya kṛtvā prokṣya kuśāmbubhiḥ /
HBhVil, 2, 116.2 pīṭhe niveśya taṃ śiṣyaṃ kārayecchoṣaṇādikam //
HBhVil, 4, 73.2 alpāśauce bhavecchuddhiḥ śoṣaṇaprokṣaṇādibhiḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 109.2 bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 12.1 vāyvagnisalilavarṇayukprāṇāyāmaiḥ śoṣaṇaṃ saṃdahanam āplāvanaṃ ca vidhāya //
Rasataraṅgiṇī
RTar, 2, 49.1 yaccūrṇitasya dhātvāderdravaiḥ saṃpeṣya śoṣaṇam /
RTar, 3, 37.2 śoṣaṇaṃ sūryatāpe yat tat sūryapuṭamucyate //
Uḍḍāmareśvaratantra
UḍḍT, 1, 5.1 kāryastambhaṃ sureśāna śoṣaṇaṃ pūraṇaṃ tathā /
Yogaratnākara
YRā, Dh., 37.1 śṛṅgaverayavakṣāraśoṣaṇaistannihanti ca /