Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 34, 10.1 siṃhāsanamupasthāpya pādaśaucārcanādibhiḥ /
KūPur, 2, 11, 20.1 tapaḥsvādhyāyasaṃtoṣāḥ śaucamīśvarapūjanam /
KūPur, 2, 11, 28.1 bāhyamābhyantaraṃ śaucaṃ dvidhā proktaṃ dvijottamāḥ /
KūPur, 2, 11, 69.1 brahmacaryamahiṃsā ca kṣamā śaucaṃ tapo damaḥ /
KūPur, 2, 13, 8.2 śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ //
KūPur, 2, 13, 9.2 akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet //
KūPur, 2, 13, 43.2 kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ //
KūPur, 2, 13, 44.2 na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca //
KūPur, 2, 14, 1.2 evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ /
KūPur, 2, 14, 29.2 na kuryād guruputrasya pādayoḥ śaucameva ca //
KūPur, 2, 15, 10.2 āhared brāhmaṇo bhāryāṃ śīlaśaucasamanvitām //
KūPur, 2, 18, 4.2 snāyānnadīṣu śuddhāsu śaucaṃ kṛtvā yathāvidhi //
KūPur, 2, 21, 42.2 gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca //
KūPur, 2, 22, 12.2 akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ //
KūPur, 2, 22, 27.1 satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam /
KūPur, 2, 23, 15.1 sadyaḥ śaucaṃ sapiṇḍānāṃ kartavyaṃ sodarasya ca /
KūPur, 2, 23, 20.2 sadyaḥ śaucaṃ sapiṇḍānāṃ garbhasrāvācca vā tataḥ //
KūPur, 2, 23, 27.2 sadyaḥ śaucaṃ bhavet tasya sarvāvasthāsu sarvadā //
KūPur, 2, 23, 29.2 ūnadvivarṣānmaraṇe sadyaḥ śaucamudāhṛtam //
KūPur, 2, 23, 37.2 sadyaḥ śaucaṃ samuddiṣṭaṃ sagotre saṃsthite sati //
KūPur, 2, 23, 40.2 svameva śaucaṃ kuryātāṃ viśuddhyarthamasaṃśayam //
KūPur, 2, 23, 41.2 tadvarṇavidhidṛṣṭena svaṃ tu śaucaṃ svayoniṣu //
KūPur, 2, 23, 61.1 dāhādyaśaucaṃ kartavyaṃ dvijānāmagnihotriṇām /
KūPur, 2, 23, 67.1 satriṇo vratinastāvat sadyaḥśaucā udāhṛtāḥ /
KūPur, 2, 28, 19.2 snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ //
KūPur, 2, 33, 69.2 kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam //