Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 3.1 tasmācchaucaṃ kṛtvā pāṇinā parimṛjīta paryagnikaraṇaṃ hi tat uddīpyasva jātaveda iti punardāhād viśiṣyate //
BaudhDhS, 1, 7, 1.1 kamaṇḍalur dvijātīnāṃ śaucārthaṃ vihitaḥ purā /
BaudhDhS, 1, 7, 2.1 tataḥ śaucaṃ tataḥ pānaṃ saṃdhyopāsanam eva ca /
BaudhDhS, 1, 8, 1.1 athātaḥ śaucādhiṣṭhānam //
BaudhDhS, 1, 8, 3.1 manaḥśuddhir antaḥśaucam //
BaudhDhS, 1, 8, 4.1 bahiḥśaucaṃ vyākhyāsyāmaḥ //
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 8, 52.2 avijñātaṃ ca bhūtāṇāṃ ṣaḍvidhaṃ śaucam ucyate //
BaudhDhS, 1, 8, 53.3 upapattim avasthāṃ ca vijñāya śaucaṃ śaucajñaḥ kuśalo dharmepsuḥ samācaret //
BaudhDhS, 1, 8, 53.3 upapattim avasthāṃ ca vijñāya śaucaṃ śaucajñaḥ kuśalo dharmepsuḥ samācaret //
BaudhDhS, 1, 14, 16.1 madhūdake payovikāre ca pātrāt pātrāntarānayane śaucam //
BaudhDhS, 1, 14, 19.1 śaucadeśamantrāvṛdarthadravyasaṃskārakālabhedeṣu pūrvapūrvaprādhānyam /
BaudhDhS, 2, 4, 5.1 somaḥ śaucaṃ dadau tāsāṃ gandharvaḥ śikṣitāṃ giram /
BaudhDhS, 2, 11, 24.1 pavitraṃ bibhracchaucārtham //
BaudhDhS, 2, 15, 11.1 satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam /
BaudhDhS, 2, 18, 3.2 akrodho guruśuśrūṣāpramādaḥ śaucam āhāraśuddhiś ceti //
BaudhDhS, 3, 1, 25.1 parvaṇi parvaṇi keśaśmaśrulomanakhavāpanaṃ śaucavidhiś ca //
BaudhDhS, 3, 1, 26.2 śrūyate dvividhaṃ śaucaṃ yacchiṣṭaiḥ paryupāsitam /
BaudhDhS, 3, 1, 26.3 bāhyaṃ nirlepanirgandham antaḥśaucam ahiṃsakam //