Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 5, 98.2 pādayormalamārgāṇāṃ śaucādhānamabhīkṣṇaśaḥ //
Ca, Sū., 5, 111.1 śauce saṃharaṇe lomnāṃ pādatracchatradhāraṇe /
Ca, Sū., 6, 24.2 sukhāmbunā śaucavidhiṃ śīlayetkusumāgame //
Ca, Sū., 9, 6.2 dākṣyaṃ śaucamiti jñeyaṃ vaidye guṇacatuṣṭayam //
Ca, Sū., 9, 8.2 śaucaṃ ceti catuṣko 'yaṃ guṇaḥ paricare jane //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Cik., 1, 4, 31.1 japaśaucaparaṃ dhīraṃ dānanityaṃ tapasvinam /
Ca, Cik., 2, 3, 22.1 kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ /