Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 2, 21.0 kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 3, 13.0 ucyate tapo'rthaṃ bhūpradeśe śaucārthaṃ viśrāmārthaṃ vā //
PABh zu PāśupSūtra, 1, 4, 6.0 kimartham iti cet śaucārthaṃ liṅgābhivyaktyarthaṃ ca //
PABh zu PāśupSūtra, 1, 9, 39.1 akrodho guruśuśrūṣā śaucam āhāralāghavam /
PABh zu PāśupSūtra, 1, 9, 236.0 tathā śaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 239.0 tac ca śaucaṃ trividham //
PABh zu PāśupSūtra, 1, 9, 240.0 tad yathā gātraśaucaṃ bhāvaśaucam ātmaśaucaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 240.0 tad yathā gātraśaucaṃ bhāvaśaucam ātmaśaucaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 240.0 tad yathā gātraśaucaṃ bhāvaśaucam ātmaśaucaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 241.0 tatra bhasmasnānopadeśāt prasiddhaṃ bhasmanā gātraśaucam //
PABh zu PāśupSūtra, 1, 9, 242.0 āha yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamiti etadevāyuktam //
PABh zu PāśupSūtra, 1, 9, 246.0 yadiha bhūyo'pi aprasiddhaṃ bhasmanā gātraśaucamityabhidhīyate //
PABh zu PāśupSūtra, 1, 9, 250.0 tatra yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamityetadayuktam //
PABh zu PāśupSūtra, 1, 9, 254.0 ihānyatrāpi prasiddhaṃ bhasmanā gātraśaucamiti //
PABh zu PāśupSūtra, 1, 9, 259.0 evamanyatrāpi prasiddhaṃ bhasmanā gātraśaucam //
PABh zu PāśupSūtra, 1, 9, 261.0 tathopasparśanaprāṇāyāmajapyaiḥ akaluṣamatirbhavatīti bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 264.1 satyaṃ śaucaṃ tapaḥ śaucaṃ śaucamindriyanigrahaḥ /
PABh zu PāśupSūtra, 1, 9, 264.1 satyaṃ śaucaṃ tapaḥ śaucaṃ śaucamindriyanigrahaḥ /
PABh zu PāśupSūtra, 1, 9, 264.1 satyaṃ śaucaṃ tapaḥ śaucaṃ śaucamindriyanigrahaḥ /
PABh zu PāśupSūtra, 1, 9, 264.2 sarvabhūtadayā śaucam adbhiḥ śaucaṃ tu pañcamam //
PABh zu PāśupSūtra, 1, 9, 264.2 sarvabhūtadayā śaucam adbhiḥ śaucaṃ tu pañcamam //
PABh zu PāśupSūtra, 1, 9, 265.1 śaucameva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā /
PABh zu PāśupSūtra, 1, 9, 268.0 ityevaṃ bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 269.0 tathātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 271.0 yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 273.0 ityevaṃ śaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 18, 14.0 yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam //
PABh zu PāśupSūtra, 1, 18, 24.0 atrāpi karaṇavyapadeśenātmaśaucaṃ vyākhyāyata ity arthaḥ //