Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 26, 5.1 śyāmā sarūpaṃkaraṇī pṛthivyā adhy udbhṛtā /
Atharvaveda (Śaunaka)
AVŚ, 1, 24, 4.1 śyāmā sarūpaṃkaraṇī pṛthivyā adhy udbhṛtā /
Kauśikasūtra
KauśS, 13, 14, 7.9 hiraṇyasrakpuṣkariṇī śyāmā sarvāṅgaśobhanī /
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
Carakasaṃhitā
Ca, Indr., 7, 12.2 sthirā snigdhā ghanā ślakṣṇā śyāmā śvetā ca pārthivī //
Mahābhārata
MBh, 1, 139, 20.1 keyaṃ ca bṛhatī śyāmā sukumārī tavānagha /
MBh, 1, 155, 42.1 śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā /
MBh, 1, 157, 16.26 strīratnam asitāpāṅgī śyāmā nīlotpalaṃ yathā /
MBh, 4, 8, 11.1 sukeśī sustanī śyāmā pīnaśroṇipayodharā /
MBh, 5, 88, 85.1 yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā /
MBh, 5, 135, 17.1 yat tu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā /
MBh, 8, 36, 9.2 bibhṛyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā /
MBh, 12, 160, 61.2 raktārdravasanā śyāmā nārīva madavihvalā //
MBh, 15, 23, 9.1 iyaṃ ca bṛhatī śyāmā śrīmatyāyatalocanā /
MBh, 17, 1, 30.1 pṛṣṭhatastu varārohā śyāmā padmadalekṣaṇā /
MBh, 17, 3, 36.1 yatra sā bṛhatī śyāmā buddhisattvaguṇānvitā /
Rāmāyaṇa
Rām, Ay, 55, 4.1 sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā /
Rām, Ār, 15, 14.2 sīteva cātapaśyāmā lakṣyate na tu śobhate //
Rām, Ki, 1, 22.2 śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā //
Rām, Ki, 31, 13.2 phullasaptacchadaśyāmā pravṛttā tu śaracchivā //
Rām, Su, 12, 48.1 saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 48.2 sthirā snigdhā ghanā śuddhā śyāmā śvetā ca pārthivī //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 92.1 athāham abravaṃ śyāmā bhagīrathayaśāḥ sphuṭam /
BKŚS, 28, 94.2 bālā dūrvādalaśyāmā niyataṃ rājadārikā //
BKŚS, 28, 95.2 darśanīyatamā śyāmā nārīṇām iti darśanam //
Liṅgapurāṇa
LiPur, 1, 91, 16.1 kṛṣṇāṃbaradharā śyāmā gāyantī vāpyathāṅganā /
Matsyapurāṇa
MPur, 27, 17.1 kā tvaṃ cārumukhī śyāmā sumṛṣṭamaṇikuṇḍalā /
Meghadūta
Megh, Uttarameghaḥ, 22.1 tanvī śyāmā śikharidaśanā pakvabimbādharauṣṭhī madhye kṣāmā cakitahariṇīprekṣaṇā nimnanābhiḥ /
Suśrutasaṃhitā
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Utt., 31, 10.2 calatkuṇḍalinī śyāmā revatī te prasīdatu //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 19.1 punnāmānachuchugṛhagodhikapiṃgalā śivā śyāmā /
Bhāratamañjarī
BhāMañj, 1, 788.1 jīrṇatālīvanaśyāmā yato jarjaritā kṣapā /
BhāMañj, 1, 874.1 indīvaradalaśyāmā kṛṣṇeyaṃ tava sundarī /
BhāMañj, 1, 1279.1 karapallavinī śyāmā kaṭākṣabhramarākulā /
BhāMañj, 11, 4.1 śyāmā pratyagraduḥkhena prasarattimirāñjanā /
BhāMañj, 13, 944.2 udatiṣṭhannabhaḥśyāmā raktāmbaravibhūṣaṇā //
Garuḍapurāṇa
GarPur, 1, 168, 55.1 vāmākṣimajjanaṃ jihvā śyāmā nāsā vikāriṇī /
Rasaprakāśasudhākara
RPSudh, 6, 16.1 manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā /
RPSudh, 6, 16.2 śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //
Rasaratnasamuccaya
RRS, 3, 92.1 śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
RRS, 6, 32.1 yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā /
RRS, 9, 77.1 khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /
Rasendracūḍāmaṇi
RCūM, 11, 55.1 śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
Rasārṇava
RArṇ, 2, 24.1 śyāmā ca madhye kṣāmā ca tanvī bhaktiparā śive /
RArṇ, 18, 132.1 udbhinnacūcukā śyāmā surūpā subhagā śubhā /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
Smaradīpikā
Smaradīpikā, 1, 32.2 mandagā lajjitā śyāmā raktaprāntavilocanā //
Ānandakanda
ĀK, 1, 26, 2.2 khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
ĀK, 2, 1, 75.2 śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā //
Āryāsaptaśatī
Āsapt, 2, 552.1 śyāmā vilocanaharī bāleyaṃ manasi hanta sajantī /
Āsapt, 2, 609.1 sā śyāmā tanvaṅgī dahatā śītopacāratīvreṇa /
Haribhaktivilāsa
HBhVil, 5, 219.2 kalāyasya tatpuṣpasyeva dyutiḥ śyāmā kāntir yasya saḥ /
HBhVil, 5, 293.1 dvibhujā jaladaśyāmā tribhaṅgī madhurākṛtiḥ /
HBhVil, 5, 306.1 snigdhā śyāmā tathā muktāmāyā vā samacakrikā /
Haṃsadūta
Haṃsadūta, 1, 45.1 ghanaśyāmā bhrāmyatyupari hariharmyasya śikhibhiḥ kṛtastotrā mugdhairagurujanitā dhūmalatikā /
Kokilasaṃdeśa
KokSam, 1, 28.2 śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 10.0 tallakṣaṇaṃ tu khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 29.1 nīlotpaladalaśyāmā mahatprakṣobhavāhinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 9.2 keyaṃ padmapalāśākṣī śyāmā caṃdranibhānanā //